प्रति + अनु + भू - भू - सत्तायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रत्यनुभवति
प्रत्यनुभूयते
प्रत्यनुबभूव
प्रत्यनुबभूवे
प्रत्यनुभविता
प्रत्यनुभाविता / प्रत्यनुभविता
प्रत्यनुभविष्यति
प्रत्यनुभाविष्यते / प्रत्यनुभविष्यते
प्रत्यनुभवतात् / प्रत्यनुभवताद् / प्रत्यनुभवतु
प्रत्यनुभूयताम्
प्रत्यन्वभवत् / प्रत्यन्वभवद्
प्रत्यन्वभूयत
प्रत्यनुभवेत् / प्रत्यनुभवेद्
प्रत्यनुभूयेत
प्रत्यनुभूयात् / प्रत्यनुभूयाद्
प्रत्यनुभाविषीष्ट / प्रत्यनुभविषीष्ट
प्रत्यन्वभूत् / प्रत्यन्वभूद्
प्रत्यन्वभावि
प्रत्यन्वभविष्यत् / प्रत्यन्वभविष्यद्
प्रत्यन्वभाविष्यत / प्रत्यन्वभविष्यत
प्रथम  द्विवचनम्
प्रत्यनुभवतः
प्रत्यनुभूयेते
प्रत्यनुबभूवतुः
प्रत्यनुबभूवाते
प्रत्यनुभवितारौ
प्रत्यनुभावितारौ / प्रत्यनुभवितारौ
प्रत्यनुभविष्यतः
प्रत्यनुभाविष्येते / प्रत्यनुभविष्येते
प्रत्यनुभवताम्
प्रत्यनुभूयेताम्
प्रत्यन्वभवताम्
प्रत्यन्वभूयेताम्
प्रत्यनुभवेताम्
प्रत्यनुभूयेयाताम्
प्रत्यनुभूयास्ताम्
प्रत्यनुभाविषीयास्ताम् / प्रत्यनुभविषीयास्ताम्
प्रत्यन्वभूताम्
प्रत्यन्वभाविषाताम् / प्रत्यन्वभविषाताम्
प्रत्यन्वभविष्यताम्
प्रत्यन्वभाविष्येताम् / प्रत्यन्वभविष्येताम्
प्रथम  बहुवचनम्
प्रत्यनुभवन्ति
प्रत्यनुभूयन्ते
प्रत्यनुबभूवुः
प्रत्यनुबभूविरे
प्रत्यनुभवितारः
प्रत्यनुभावितारः / प्रत्यनुभवितारः
प्रत्यनुभविष्यन्ति
प्रत्यनुभाविष्यन्ते / प्रत्यनुभविष्यन्ते
प्रत्यनुभवन्तु
प्रत्यनुभूयन्ताम्
प्रत्यन्वभवन्
प्रत्यन्वभूयन्त
प्रत्यनुभवेयुः
प्रत्यनुभूयेरन्
प्रत्यनुभूयासुः
प्रत्यनुभाविषीरन् / प्रत्यनुभविषीरन्
प्रत्यन्वभूवन्
प्रत्यन्वभाविषत / प्रत्यन्वभविषत
प्रत्यन्वभविष्यन्
प्रत्यन्वभाविष्यन्त / प्रत्यन्वभविष्यन्त
मध्यम  एकवचनम्
प्रत्यनुभवसि
प्रत्यनुभूयसे
प्रत्यनुबभूविथ
प्रत्यनुबभूविषे
प्रत्यनुभवितासि
प्रत्यनुभावितासे / प्रत्यनुभवितासे
प्रत्यनुभविष्यसि
प्रत्यनुभाविष्यसे / प्रत्यनुभविष्यसे
प्रत्यनुभवतात् / प्रत्यनुभवताद् / प्रत्यनुभव
प्रत्यनुभूयस्व
प्रत्यन्वभवः
प्रत्यन्वभूयथाः
प्रत्यनुभवेः
प्रत्यनुभूयेथाः
प्रत्यनुभूयाः
प्रत्यनुभाविषीष्ठाः / प्रत्यनुभविषीष्ठाः
प्रत्यन्वभूः
प्रत्यन्वभाविष्ठाः / प्रत्यन्वभविष्ठाः
प्रत्यन्वभविष्यः
प्रत्यन्वभाविष्यथाः / प्रत्यन्वभविष्यथाः
मध्यम  द्विवचनम्
प्रत्यनुभवथः
प्रत्यनुभूयेथे
प्रत्यनुबभूवथुः
प्रत्यनुबभूवाथे
प्रत्यनुभवितास्थः
प्रत्यनुभावितासाथे / प्रत्यनुभवितासाथे
प्रत्यनुभविष्यथः
प्रत्यनुभाविष्येथे / प्रत्यनुभविष्येथे
प्रत्यनुभवतम्
प्रत्यनुभूयेथाम्
प्रत्यन्वभवतम्
प्रत्यन्वभूयेथाम्
प्रत्यनुभवेतम्
प्रत्यनुभूयेयाथाम्
प्रत्यनुभूयास्तम्
प्रत्यनुभाविषीयास्थाम् / प्रत्यनुभविषीयास्थाम्
प्रत्यन्वभूतम्
प्रत्यन्वभाविषाथाम् / प्रत्यन्वभविषाथाम्
प्रत्यन्वभविष्यतम्
प्रत्यन्वभाविष्येथाम् / प्रत्यन्वभविष्येथाम्
मध्यम  बहुवचनम्
प्रत्यनुभवथ
प्रत्यनुभूयध्वे
प्रत्यनुबभूव
प्रत्यनुबभूविढ्वे / प्रत्यनुबभूविध्वे
प्रत्यनुभवितास्थ
प्रत्यनुभाविताध्वे / प्रत्यनुभविताध्वे
प्रत्यनुभविष्यथ
प्रत्यनुभाविष्यध्वे / प्रत्यनुभविष्यध्वे
प्रत्यनुभवत
प्रत्यनुभूयध्वम्
प्रत्यन्वभवत
प्रत्यन्वभूयध्वम्
प्रत्यनुभवेत
प्रत्यनुभूयेध्वम्
प्रत्यनुभूयास्त
प्रत्यनुभाविषीढ्वम् / प्रत्यनुभाविषीध्वम् / प्रत्यनुभविषीढ्वम् / प्रत्यनुभविषीध्वम्
प्रत्यन्वभूत
प्रत्यन्वभाविढ्वम् / प्रत्यन्वभाविध्वम् / प्रत्यन्वभविढ्वम् / प्रत्यन्वभविध्वम्
प्रत्यन्वभविष्यत
प्रत्यन्वभाविष्यध्वम् / प्रत्यन्वभविष्यध्वम्
उत्तम  एकवचनम्
प्रत्यनुभवामि
प्रत्यनुभूये
प्रत्यनुबभूव
प्रत्यनुबभूवे
प्रत्यनुभवितास्मि
प्रत्यनुभाविताहे / प्रत्यनुभविताहे
प्रत्यनुभविष्यामि
प्रत्यनुभाविष्ये / प्रत्यनुभविष्ये
प्रत्यनुभवानि
प्रत्यनुभूयै
प्रत्यन्वभवम्
प्रत्यन्वभूये
प्रत्यनुभवेयम्
प्रत्यनुभूयेय
प्रत्यनुभूयासम्
प्रत्यनुभाविषीय / प्रत्यनुभविषीय
प्रत्यन्वभूवम्
प्रत्यन्वभाविषि / प्रत्यन्वभविषि
प्रत्यन्वभविष्यम्
प्रत्यन्वभाविष्ये / प्रत्यन्वभविष्ये
उत्तम  द्विवचनम्
प्रत्यनुभवावः
प्रत्यनुभूयावहे
प्रत्यनुबभूविव
प्रत्यनुबभूविवहे
प्रत्यनुभवितास्वः
प्रत्यनुभावितास्वहे / प्रत्यनुभवितास्वहे
प्रत्यनुभविष्यावः
प्रत्यनुभाविष्यावहे / प्रत्यनुभविष्यावहे
प्रत्यनुभवाव
प्रत्यनुभूयावहै
प्रत्यन्वभवाव
प्रत्यन्वभूयावहि
प्रत्यनुभवेव
प्रत्यनुभूयेवहि
प्रत्यनुभूयास्व
प्रत्यनुभाविषीवहि / प्रत्यनुभविषीवहि
प्रत्यन्वभूव
प्रत्यन्वभाविष्वहि / प्रत्यन्वभविष्वहि
प्रत्यन्वभविष्याव
प्रत्यन्वभाविष्यावहि / प्रत्यन्वभविष्यावहि
उत्तम  बहुवचनम्
प्रत्यनुभवामः
प्रत्यनुभूयामहे
प्रत्यनुबभूविम
प्रत्यनुबभूविमहे
प्रत्यनुभवितास्मः
प्रत्यनुभावितास्महे / प्रत्यनुभवितास्महे
प्रत्यनुभविष्यामः
प्रत्यनुभाविष्यामहे / प्रत्यनुभविष्यामहे
प्रत्यनुभवाम
प्रत्यनुभूयामहै
प्रत्यन्वभवाम
प्रत्यन्वभूयामहि
प्रत्यनुभवेम
प्रत्यनुभूयेमहि
प्रत्यनुभूयास्म
प्रत्यनुभाविषीमहि / प्रत्यनुभविषीमहि
प्रत्यन्वभूम
प्रत्यन्वभाविष्महि / प्रत्यन्वभविष्महि
प्रत्यन्वभविष्याम
प्रत्यन्वभाविष्यामहि / प्रत्यन्वभविष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रत्यनुभाविता / प्रत्यनुभविता
प्रत्यनुभाविष्यते / प्रत्यनुभविष्यते
प्रत्यनुभवतात् / प्रत्यनुभवताद् / प्रत्यनुभवतु
प्रत्यन्वभवत् / प्रत्यन्वभवद्
प्रत्यनुभवेत् / प्रत्यनुभवेद्
प्रत्यनुभूयात् / प्रत्यनुभूयाद्
प्रत्यनुभाविषीष्ट / प्रत्यनुभविषीष्ट
प्रत्यन्वभूत् / प्रत्यन्वभूद्
प्रत्यन्वभविष्यत् / प्रत्यन्वभविष्यद्
प्रत्यन्वभाविष्यत / प्रत्यन्वभविष्यत
प्रथमा  द्विवचनम्
प्रत्यनुभावितारौ / प्रत्यनुभवितारौ
प्रत्यनुभाविष्येते / प्रत्यनुभविष्येते
प्रत्यनुभाविषीयास्ताम् / प्रत्यनुभविषीयास्ताम्
प्रत्यन्वभाविषाताम् / प्रत्यन्वभविषाताम्
प्रत्यन्वभविष्यताम्
प्रत्यन्वभाविष्येताम् / प्रत्यन्वभविष्येताम्
प्रथमा  बहुवचनम्
प्रत्यनुभावितारः / प्रत्यनुभवितारः
प्रत्यनुभाविष्यन्ते / प्रत्यनुभविष्यन्ते
प्रत्यनुभाविषीरन् / प्रत्यनुभविषीरन्
प्रत्यन्वभाविषत / प्रत्यन्वभविषत
प्रत्यन्वभाविष्यन्त / प्रत्यन्वभविष्यन्त
मध्यम पुरुषः  एकवचनम्
प्रत्यनुभावितासे / प्रत्यनुभवितासे
प्रत्यनुभाविष्यसे / प्रत्यनुभविष्यसे
प्रत्यनुभवतात् / प्रत्यनुभवताद् / प्रत्यनुभव
प्रत्यनुभाविषीष्ठाः / प्रत्यनुभविषीष्ठाः
प्रत्यन्वभाविष्ठाः / प्रत्यन्वभविष्ठाः
प्रत्यन्वभाविष्यथाः / प्रत्यन्वभविष्यथाः
मध्यम पुरुषः  द्विवचनम्
प्रत्यनुभावितासाथे / प्रत्यनुभवितासाथे
प्रत्यनुभाविष्येथे / प्रत्यनुभविष्येथे
प्रत्यनुभाविषीयास्थाम् / प्रत्यनुभविषीयास्थाम्
प्रत्यन्वभाविषाथाम् / प्रत्यन्वभविषाथाम्
प्रत्यन्वभाविष्येथाम् / प्रत्यन्वभविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यनुबभूविढ्वे / प्रत्यनुबभूविध्वे
प्रत्यनुभाविताध्वे / प्रत्यनुभविताध्वे
प्रत्यनुभाविष्यध्वे / प्रत्यनुभविष्यध्वे
प्रत्यनुभाविषीढ्वम् / प्रत्यनुभाविषीध्वम् / प्रत्यनुभविषीढ्वम् / प्रत्यनुभविषीध्वम्
प्रत्यन्वभाविढ्वम् / प्रत्यन्वभाविध्वम् / प्रत्यन्वभविढ्वम् / प्रत्यन्वभविध्वम्
प्रत्यन्वभाविष्यध्वम् / प्रत्यन्वभविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रत्यनुभाविताहे / प्रत्यनुभविताहे
प्रत्यनुभाविष्ये / प्रत्यनुभविष्ये
प्रत्यनुभाविषीय / प्रत्यनुभविषीय
प्रत्यन्वभाविषि / प्रत्यन्वभविषि
प्रत्यन्वभाविष्ये / प्रत्यन्वभविष्ये
उत्तम पुरुषः  द्विवचनम्
प्रत्यनुभावितास्वहे / प्रत्यनुभवितास्वहे
प्रत्यनुभाविष्यावहे / प्रत्यनुभविष्यावहे
प्रत्यनुभाविषीवहि / प्रत्यनुभविषीवहि
प्रत्यन्वभाविष्वहि / प्रत्यन्वभविष्वहि
प्रत्यन्वभाविष्यावहि / प्रत्यन्वभविष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यनुभावितास्महे / प्रत्यनुभवितास्महे
प्रत्यनुभाविष्यामहे / प्रत्यनुभविष्यामहे
प्रत्यनुभाविषीमहि / प्रत्यनुभविषीमहि
प्रत्यन्वभाविष्महि / प्रत्यन्वभविष्महि
प्रत्यन्वभाविष्यामहि / प्रत्यन्वभविष्यामहि