प्रच्छ् - प्रछँ - ज्ञीप्सायाम् तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पृच्छति
पृच्छ्यते
पप्रच्छ
पप्रच्छे
प्रष्टा
प्रष्टा
प्रक्ष्यति
प्रक्ष्यते
पृच्छतात् / पृच्छताद् / पृच्छतु
पृच्छ्यताम्
अपृच्छत् / अपृच्छद्
अपृच्छ्यत
पृच्छेत् / पृच्छेद्
पृच्छ्येत
पृच्छ्यात् / पृच्छ्याद्
प्रक्षीष्ट
अप्राक्षीत् / अप्राक्षीद्
अप्रच्छि
अप्रक्ष्यत् / अप्रक्ष्यद्
अप्रक्ष्यत
प्रथम  द्विवचनम्
पृच्छतः
पृच्छ्येते
पप्रच्छतुः
पप्रच्छाते
प्रष्टारौ
प्रष्टारौ
प्रक्ष्यतः
प्रक्ष्येते
पृच्छताम्
पृच्छ्येताम्
अपृच्छताम्
अपृच्छ्येताम्
पृच्छेताम्
पृच्छ्येयाताम्
पृच्छ्यास्ताम्
प्रक्षीयास्ताम्
अप्राष्टाम्
अप्रक्षाताम्
अप्रक्ष्यताम्
अप्रक्ष्येताम्
प्रथम  बहुवचनम्
पृच्छन्ति
पृच्छ्यन्ते
पप्रच्छुः
पप्रच्छिरे
प्रष्टारः
प्रष्टारः
प्रक्ष्यन्ति
प्रक्ष्यन्ते
पृच्छन्तु
पृच्छ्यन्ताम्
अपृच्छन्
अपृच्छ्यन्त
पृच्छेयुः
पृच्छ्येरन्
पृच्छ्यासुः
प्रक्षीरन्
अप्राक्षुः
अप्रक्षत
अप्रक्ष्यन्
अप्रक्ष्यन्त
मध्यम  एकवचनम्
पृच्छसि
पृच्छ्यसे
पप्रच्छिथ / पप्रष्ठ
पप्रच्छिषे
प्रष्टासि
प्रष्टासे
प्रक्ष्यसि
प्रक्ष्यसे
पृच्छतात् / पृच्छताद् / पृच्छ
पृच्छ्यस्व
अपृच्छः
अपृच्छ्यथाः
पृच्छेः
पृच्छ्येथाः
पृच्छ्याः
प्रक्षीष्ठाः
अप्राक्षीः
अप्रष्ठाः
अप्रक्ष्यः
अप्रक्ष्यथाः
मध्यम  द्विवचनम्
पृच्छथः
पृच्छ्येथे
पप्रच्छथुः
पप्रच्छाथे
प्रष्टास्थः
प्रष्टासाथे
प्रक्ष्यथः
प्रक्ष्येथे
पृच्छतम्
पृच्छ्येथाम्
अपृच्छतम्
अपृच्छ्येथाम्
पृच्छेतम्
पृच्छ्येयाथाम्
पृच्छ्यास्तम्
प्रक्षीयास्थाम्
अप्राष्टम्
अप्रक्षाथाम्
अप्रक्ष्यतम्
अप्रक्ष्येथाम्
मध्यम  बहुवचनम्
पृच्छथ
पृच्छ्यध्वे
पप्रच्छ
पप्रच्छिध्वे
प्रष्टास्थ
प्रष्टाध्वे
प्रक्ष्यथ
प्रक्ष्यध्वे
पृच्छत
पृच्छ्यध्वम्
अपृच्छत
अपृच्छ्यध्वम्
पृच्छेत
पृच्छ्येध्वम्
पृच्छ्यास्त
प्रक्षीध्वम्
अप्राष्ट
अप्रड्ढ्वम्
अप्रक्ष्यत
अप्रक्ष्यध्वम्
उत्तम  एकवचनम्
पृच्छामि
पृच्छ्ये
पप्रच्छ
पप्रच्छे
प्रष्टास्मि
प्रष्टाहे
प्रक्ष्यामि
प्रक्ष्ये
पृच्छानि
पृच्छ्यै
अपृच्छम्
अपृच्छ्ये
पृच्छेयम्
पृच्छ्येय
पृच्छ्यासम्
प्रक्षीय
अप्राक्षम्
अप्रक्षि
अप्रक्ष्यम्
अप्रक्ष्ये
उत्तम  द्विवचनम्
पृच्छावः
पृच्छ्यावहे
पप्रच्छिव
पप्रच्छिवहे
प्रष्टास्वः
प्रष्टास्वहे
प्रक्ष्यावः
प्रक्ष्यावहे
पृच्छाव
पृच्छ्यावहै
अपृच्छाव
अपृच्छ्यावहि
पृच्छेव
पृच्छ्येवहि
पृच्छ्यास्व
प्रक्षीवहि
अप्राक्ष्व
अप्रक्ष्वहि
अप्रक्ष्याव
अप्रक्ष्यावहि
उत्तम  बहुवचनम्
पृच्छामः
पृच्छ्यामहे
पप्रच्छिम
पप्रच्छिमहे
प्रष्टास्मः
प्रष्टास्महे
प्रक्ष्यामः
प्रक्ष्यामहे
पृच्छाम
पृच्छ्यामहै
अपृच्छाम
अपृच्छ्यामहि
पृच्छेम
पृच्छ्येमहि
पृच्छ्यास्म
प्रक्षीमहि
अप्राक्ष्म
अप्रक्ष्महि
अप्रक्ष्याम
अप्रक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पृच्छतात् / पृच्छताद् / पृच्छतु
अपृच्छत् / अपृच्छद्
पृच्छ्यात् / पृच्छ्याद्
अप्राक्षीत् / अप्राक्षीद्
अप्रक्ष्यत् / अप्रक्ष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पप्रच्छिथ / पप्रष्ठ
पृच्छतात् / पृच्छताद् / पृच्छ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्