पूष् - पूषँ - वृद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पूषति
पूष्यते
पुपूष
पुपूषे
पूषिता
पूषिता
पूषिष्यति
पूषिष्यते
पूषतात् / पूषताद् / पूषतु
पूष्यताम्
अपूषत् / अपूषद्
अपूष्यत
पूषेत् / पूषेद्
पूष्येत
पूष्यात् / पूष्याद्
पूषिषीष्ट
अपूषीत् / अपूषीद्
अपूषि
अपूषिष्यत् / अपूषिष्यद्
अपूषिष्यत
प्रथम  द्विवचनम्
पूषतः
पूष्येते
पुपूषतुः
पुपूषाते
पूषितारौ
पूषितारौ
पूषिष्यतः
पूषिष्येते
पूषताम्
पूष्येताम्
अपूषताम्
अपूष्येताम्
पूषेताम्
पूष्येयाताम्
पूष्यास्ताम्
पूषिषीयास्ताम्
अपूषिष्टाम्
अपूषिषाताम्
अपूषिष्यताम्
अपूषिष्येताम्
प्रथम  बहुवचनम्
पूषन्ति
पूष्यन्ते
पुपूषुः
पुपूषिरे
पूषितारः
पूषितारः
पूषिष्यन्ति
पूषिष्यन्ते
पूषन्तु
पूष्यन्ताम्
अपूषन्
अपूष्यन्त
पूषेयुः
पूष्येरन्
पूष्यासुः
पूषिषीरन्
अपूषिषुः
अपूषिषत
अपूषिष्यन्
अपूषिष्यन्त
मध्यम  एकवचनम्
पूषसि
पूष्यसे
पुपूषिथ
पुपूषिषे
पूषितासि
पूषितासे
पूषिष्यसि
पूषिष्यसे
पूषतात् / पूषताद् / पूष
पूष्यस्व
अपूषः
अपूष्यथाः
पूषेः
पूष्येथाः
पूष्याः
पूषिषीष्ठाः
अपूषीः
अपूषिष्ठाः
अपूषिष्यः
अपूषिष्यथाः
मध्यम  द्विवचनम्
पूषथः
पूष्येथे
पुपूषथुः
पुपूषाथे
पूषितास्थः
पूषितासाथे
पूषिष्यथः
पूषिष्येथे
पूषतम्
पूष्येथाम्
अपूषतम्
अपूष्येथाम्
पूषेतम्
पूष्येयाथाम्
पूष्यास्तम्
पूषिषीयास्थाम्
अपूषिष्टम्
अपूषिषाथाम्
अपूषिष्यतम्
अपूषिष्येथाम्
मध्यम  बहुवचनम्
पूषथ
पूष्यध्वे
पुपूष
पुपूषिध्वे
पूषितास्थ
पूषिताध्वे
पूषिष्यथ
पूषिष्यध्वे
पूषत
पूष्यध्वम्
अपूषत
अपूष्यध्वम्
पूषेत
पूष्येध्वम्
पूष्यास्त
पूषिषीध्वम्
अपूषिष्ट
अपूषिढ्वम्
अपूषिष्यत
अपूषिष्यध्वम्
उत्तम  एकवचनम्
पूषामि
पूष्ये
पुपूष
पुपूषे
पूषितास्मि
पूषिताहे
पूषिष्यामि
पूषिष्ये
पूषाणि
पूष्यै
अपूषम्
अपूष्ये
पूषेयम्
पूष्येय
पूष्यासम्
पूषिषीय
अपूषिषम्
अपूषिषि
अपूषिष्यम्
अपूषिष्ये
उत्तम  द्विवचनम्
पूषावः
पूष्यावहे
पुपूषिव
पुपूषिवहे
पूषितास्वः
पूषितास्वहे
पूषिष्यावः
पूषिष्यावहे
पूषाव
पूष्यावहै
अपूषाव
अपूष्यावहि
पूषेव
पूष्येवहि
पूष्यास्व
पूषिषीवहि
अपूषिष्व
अपूषिष्वहि
अपूषिष्याव
अपूषिष्यावहि
उत्तम  बहुवचनम्
पूषामः
पूष्यामहे
पुपूषिम
पुपूषिमहे
पूषितास्मः
पूषितास्महे
पूषिष्यामः
पूषिष्यामहे
पूषाम
पूष्यामहै
अपूषाम
अपूष्यामहि
पूषेम
पूष्येमहि
पूष्यास्म
पूषिषीमहि
अपूषिष्म
अपूषिष्महि
अपूषिष्याम
अपूषिष्यामहि
प्रथम पुरुषः  एकवचनम्
पूषतात् / पूषताद् / पूषतु
अपूषत् / अपूषद्
पूष्यात् / पूष्याद्
अपूषीत् / अपूषीद्
अपूषिष्यत् / अपूषिष्यद्
प्रथमा  द्विवचनम्
अपूषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पूषतात् / पूषताद् / पूष
मध्यम पुरुषः  द्विवचनम्
अपूषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपूषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्