पुर्व् - पुर्वँ - पूरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पूर्वति
पूर्व्यते
पुपूर्व
पुपूर्वे
पूर्विता
पूर्विता
पूर्विष्यति
पूर्विष्यते
पूर्वतात् / पूर्वताद् / पूर्वतु
पूर्व्यताम्
अपूर्वत् / अपूर्वद्
अपूर्व्यत
पूर्वेत् / पूर्वेद्
पूर्व्येत
पूर्व्यात् / पूर्व्याद्
पूर्विषीष्ट
अपूर्वीत् / अपूर्वीद्
अपूर्वि
अपूर्विष्यत् / अपूर्विष्यद्
अपूर्विष्यत
प्रथम  द्विवचनम्
पूर्वतः
पूर्व्येते
पुपूर्वतुः
पुपूर्वाते
पूर्वितारौ
पूर्वितारौ
पूर्विष्यतः
पूर्विष्येते
पूर्वताम्
पूर्व्येताम्
अपूर्वताम्
अपूर्व्येताम्
पूर्वेताम्
पूर्व्येयाताम्
पूर्व्यास्ताम्
पूर्विषीयास्ताम्
अपूर्विष्टाम्
अपूर्विषाताम्
अपूर्विष्यताम्
अपूर्विष्येताम्
प्रथम  बहुवचनम्
पूर्वन्ति
पूर्व्यन्ते
पुपूर्वुः
पुपूर्विरे
पूर्वितारः
पूर्वितारः
पूर्विष्यन्ति
पूर्विष्यन्ते
पूर्वन्तु
पूर्व्यन्ताम्
अपूर्वन्
अपूर्व्यन्त
पूर्वेयुः
पूर्व्येरन्
पूर्व्यासुः
पूर्विषीरन्
अपूर्विषुः
अपूर्विषत
अपूर्विष्यन्
अपूर्विष्यन्त
मध्यम  एकवचनम्
पूर्वसि
पूर्व्यसे
पुपूर्विथ
पुपूर्विषे
पूर्वितासि
पूर्वितासे
पूर्विष्यसि
पूर्विष्यसे
पूर्वतात् / पूर्वताद् / पूर्व
पूर्व्यस्व
अपूर्वः
अपूर्व्यथाः
पूर्वेः
पूर्व्येथाः
पूर्व्याः
पूर्विषीष्ठाः
अपूर्वीः
अपूर्विष्ठाः
अपूर्विष्यः
अपूर्विष्यथाः
मध्यम  द्विवचनम्
पूर्वथः
पूर्व्येथे
पुपूर्वथुः
पुपूर्वाथे
पूर्वितास्थः
पूर्वितासाथे
पूर्विष्यथः
पूर्विष्येथे
पूर्वतम्
पूर्व्येथाम्
अपूर्वतम्
अपूर्व्येथाम्
पूर्वेतम्
पूर्व्येयाथाम्
पूर्व्यास्तम्
पूर्विषीयास्थाम्
अपूर्विष्टम्
अपूर्विषाथाम्
अपूर्विष्यतम्
अपूर्विष्येथाम्
मध्यम  बहुवचनम्
पूर्वथ
पूर्व्यध्वे
पुपूर्व
पुपूर्विढ्वे / पुपूर्विध्वे
पूर्वितास्थ
पूर्विताध्वे
पूर्विष्यथ
पूर्विष्यध्वे
पूर्वत
पूर्व्यध्वम्
अपूर्वत
अपूर्व्यध्वम्
पूर्वेत
पूर्व्येध्वम्
पूर्व्यास्त
पूर्विषीढ्वम् / पूर्विषीध्वम्
अपूर्विष्ट
अपूर्विढ्वम् / अपूर्विध्वम्
अपूर्विष्यत
अपूर्विष्यध्वम्
उत्तम  एकवचनम्
पूर्वामि
पूर्व्ये
पुपूर्व
पुपूर्वे
पूर्वितास्मि
पूर्विताहे
पूर्विष्यामि
पूर्विष्ये
पूर्वाणि
पूर्व्यै
अपूर्वम्
अपूर्व्ये
पूर्वेयम्
पूर्व्येय
पूर्व्यासम्
पूर्विषीय
अपूर्विषम्
अपूर्विषि
अपूर्विष्यम्
अपूर्विष्ये
उत्तम  द्विवचनम्
पूर्वावः
पूर्व्यावहे
पुपूर्विव
पुपूर्विवहे
पूर्वितास्वः
पूर्वितास्वहे
पूर्विष्यावः
पूर्विष्यावहे
पूर्वाव
पूर्व्यावहै
अपूर्वाव
अपूर्व्यावहि
पूर्वेव
पूर्व्येवहि
पूर्व्यास्व
पूर्विषीवहि
अपूर्विष्व
अपूर्विष्वहि
अपूर्विष्याव
अपूर्विष्यावहि
उत्तम  बहुवचनम्
पूर्वामः
पूर्व्यामहे
पुपूर्विम
पुपूर्विमहे
पूर्वितास्मः
पूर्वितास्महे
पूर्विष्यामः
पूर्विष्यामहे
पूर्वाम
पूर्व्यामहै
अपूर्वाम
अपूर्व्यामहि
पूर्वेम
पूर्व्येमहि
पूर्व्यास्म
पूर्विषीमहि
अपूर्विष्म
अपूर्विष्महि
अपूर्विष्याम
अपूर्विष्यामहि
प्रथम पुरुषः  एकवचनम्
पूर्वतात् / पूर्वताद् / पूर्वतु
अपूर्वत् / अपूर्वद्
पूर्वेत् / पूर्वेद्
पूर्व्यात् / पूर्व्याद्
अपूर्वीत् / अपूर्वीद्
अपूर्विष्यत् / अपूर्विष्यद्
प्रथमा  द्विवचनम्
अपूर्विष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पूर्वतात् / पूर्वताद् / पूर्व
मध्यम पुरुषः  द्विवचनम्
अपूर्विष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पुपूर्विढ्वे / पुपूर्विध्वे
पूर्विषीढ्वम् / पूर्विषीध्वम्
अपूर्विढ्वम् / अपूर्विध्वम्
अपूर्विष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्