पुन्थ् - पुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
पुन्थ्यते
पुपुन्थे
पुन्थिता
पुन्थिष्यते
पुन्थ्यताम्
अपुन्थ्यत
पुन्थ्येत
पुन्थिषीष्ट
अपुन्थि
अपुन्थिष्यत
प्रथम  द्विवचनम्
पुन्थ्येते
पुपुन्थाते
पुन्थितारौ
पुन्थिष्येते
पुन्थ्येताम्
अपुन्थ्येताम्
पुन्थ्येयाताम्
पुन्थिषीयास्ताम्
अपुन्थिषाताम्
अपुन्थिष्येताम्
प्रथम  बहुवचनम्
पुन्थ्यन्ते
पुपुन्थिरे
पुन्थितारः
पुन्थिष्यन्ते
पुन्थ्यन्ताम्
अपुन्थ्यन्त
पुन्थ्येरन्
पुन्थिषीरन्
अपुन्थिषत
अपुन्थिष्यन्त
मध्यम  एकवचनम्
पुन्थ्यसे
पुपुन्थिषे
पुन्थितासे
पुन्थिष्यसे
पुन्थ्यस्व
अपुन्थ्यथाः
पुन्थ्येथाः
पुन्थिषीष्ठाः
अपुन्थिष्ठाः
अपुन्थिष्यथाः
मध्यम  द्विवचनम्
पुन्थ्येथे
पुपुन्थाथे
पुन्थितासाथे
पुन्थिष्येथे
पुन्थ्येथाम्
अपुन्थ्येथाम्
पुन्थ्येयाथाम्
पुन्थिषीयास्थाम्
अपुन्थिषाथाम्
अपुन्थिष्येथाम्
मध्यम  बहुवचनम्
पुन्थ्यध्वे
पुपुन्थिध्वे
पुन्थिताध्वे
पुन्थिष्यध्वे
पुन्थ्यध्वम्
अपुन्थ्यध्वम्
पुन्थ्येध्वम्
पुन्थिषीध्वम्
अपुन्थिढ्वम्
अपुन्थिष्यध्वम्
उत्तम  एकवचनम्
पुन्थ्ये
पुपुन्थे
पुन्थिताहे
पुन्थिष्ये
पुन्थ्यै
अपुन्थ्ये
पुन्थ्येय
पुन्थिषीय
अपुन्थिषि
अपुन्थिष्ये
उत्तम  द्विवचनम्
पुन्थ्यावहे
पुपुन्थिवहे
पुन्थितास्वहे
पुन्थिष्यावहे
पुन्थ्यावहै
अपुन्थ्यावहि
पुन्थ्येवहि
पुन्थिषीवहि
अपुन्थिष्वहि
अपुन्थिष्यावहि
उत्तम  बहुवचनम्
पुन्थ्यामहे
पुपुन्थिमहे
पुन्थितास्महे
पुन्थिष्यामहे
पुन्थ्यामहै
अपुन्थ्यामहि
पुन्थ्येमहि
पुन्थिषीमहि
अपुन्थिष्महि
अपुन्थिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्