पिन्व् - पिविँ - सेचने सेचने चेत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पिन्वति
पिन्व्यते
पिपिन्व
पिपिन्वे
पिन्विता
पिन्विता
पिन्विष्यति
पिन्विष्यते
पिन्वतात् / पिन्वताद् / पिन्वतु
पिन्व्यताम्
अपिन्वत् / अपिन्वद्
अपिन्व्यत
पिन्वेत् / पिन्वेद्
पिन्व्येत
पिन्व्यात् / पिन्व्याद्
पिन्विषीष्ट
अपिन्वीत् / अपिन्वीद्
अपिन्वि
अपिन्विष्यत् / अपिन्विष्यद्
अपिन्विष्यत
प्रथम  द्विवचनम्
पिन्वतः
पिन्व्येते
पिपिन्वतुः
पिपिन्वाते
पिन्वितारौ
पिन्वितारौ
पिन्विष्यतः
पिन्विष्येते
पिन्वताम्
पिन्व्येताम्
अपिन्वताम्
अपिन्व्येताम्
पिन्वेताम्
पिन्व्येयाताम्
पिन्व्यास्ताम्
पिन्विषीयास्ताम्
अपिन्विष्टाम्
अपिन्विषाताम्
अपिन्विष्यताम्
अपिन्विष्येताम्
प्रथम  बहुवचनम्
पिन्वन्ति
पिन्व्यन्ते
पिपिन्वुः
पिपिन्विरे
पिन्वितारः
पिन्वितारः
पिन्विष्यन्ति
पिन्विष्यन्ते
पिन्वन्तु
पिन्व्यन्ताम्
अपिन्वन्
अपिन्व्यन्त
पिन्वेयुः
पिन्व्येरन्
पिन्व्यासुः
पिन्विषीरन्
अपिन्विषुः
अपिन्विषत
अपिन्विष्यन्
अपिन्विष्यन्त
मध्यम  एकवचनम्
पिन्वसि
पिन्व्यसे
पिपिन्विथ
पिपिन्विषे
पिन्वितासि
पिन्वितासे
पिन्विष्यसि
पिन्विष्यसे
पिन्वतात् / पिन्वताद् / पिन्व
पिन्व्यस्व
अपिन्वः
अपिन्व्यथाः
पिन्वेः
पिन्व्येथाः
पिन्व्याः
पिन्विषीष्ठाः
अपिन्वीः
अपिन्विष्ठाः
अपिन्विष्यः
अपिन्विष्यथाः
मध्यम  द्विवचनम्
पिन्वथः
पिन्व्येथे
पिपिन्वथुः
पिपिन्वाथे
पिन्वितास्थः
पिन्वितासाथे
पिन्विष्यथः
पिन्विष्येथे
पिन्वतम्
पिन्व्येथाम्
अपिन्वतम्
अपिन्व्येथाम्
पिन्वेतम्
पिन्व्येयाथाम्
पिन्व्यास्तम्
पिन्विषीयास्थाम्
अपिन्विष्टम्
अपिन्विषाथाम्
अपिन्विष्यतम्
अपिन्विष्येथाम्
मध्यम  बहुवचनम्
पिन्वथ
पिन्व्यध्वे
पिपिन्व
पिपिन्विढ्वे / पिपिन्विध्वे
पिन्वितास्थ
पिन्विताध्वे
पिन्विष्यथ
पिन्विष्यध्वे
पिन्वत
पिन्व्यध्वम्
अपिन्वत
अपिन्व्यध्वम्
पिन्वेत
पिन्व्येध्वम्
पिन्व्यास्त
पिन्विषीढ्वम् / पिन्विषीध्वम्
अपिन्विष्ट
अपिन्विढ्वम् / अपिन्विध्वम्
अपिन्विष्यत
अपिन्विष्यध्वम्
उत्तम  एकवचनम्
पिन्वामि
पिन्व्ये
पिपिन्व
पिपिन्वे
पिन्वितास्मि
पिन्विताहे
पिन्विष्यामि
पिन्विष्ये
पिन्वानि
पिन्व्यै
अपिन्वम्
अपिन्व्ये
पिन्वेयम्
पिन्व्येय
पिन्व्यासम्
पिन्विषीय
अपिन्विषम्
अपिन्विषि
अपिन्विष्यम्
अपिन्विष्ये
उत्तम  द्विवचनम्
पिन्वावः
पिन्व्यावहे
पिपिन्विव
पिपिन्विवहे
पिन्वितास्वः
पिन्वितास्वहे
पिन्विष्यावः
पिन्विष्यावहे
पिन्वाव
पिन्व्यावहै
अपिन्वाव
अपिन्व्यावहि
पिन्वेव
पिन्व्येवहि
पिन्व्यास्व
पिन्विषीवहि
अपिन्विष्व
अपिन्विष्वहि
अपिन्विष्याव
अपिन्विष्यावहि
उत्तम  बहुवचनम्
पिन्वामः
पिन्व्यामहे
पिपिन्विम
पिपिन्विमहे
पिन्वितास्मः
पिन्वितास्महे
पिन्विष्यामः
पिन्विष्यामहे
पिन्वाम
पिन्व्यामहै
अपिन्वाम
अपिन्व्यामहि
पिन्वेम
पिन्व्येमहि
पिन्व्यास्म
पिन्विषीमहि
अपिन्विष्म
अपिन्विष्महि
अपिन्विष्याम
अपिन्विष्यामहि
प्रथम पुरुषः  एकवचनम्
पिन्वतात् / पिन्वताद् / पिन्वतु
अपिन्वत् / अपिन्वद्
पिन्वेत् / पिन्वेद्
पिन्व्यात् / पिन्व्याद्
अपिन्वीत् / अपिन्वीद्
अपिन्विष्यत् / अपिन्विष्यद्
प्रथमा  द्विवचनम्
अपिन्विष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पिन्वतात् / पिन्वताद् / पिन्व
मध्यम पुरुषः  द्विवचनम्
अपिन्विष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पिपिन्विढ्वे / पिपिन्विध्वे
पिन्विषीढ्वम् / पिन्विषीध्वम्
अपिन्विढ्वम् / अपिन्विध्वम्
अपिन्विष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्