पल् - पलँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पलति
पल्यते
पपाल
पेले
पलिता
पलिता
पलिष्यति
पलिष्यते
पलतात् / पलताद् / पलतु
पल्यताम्
अपलत् / अपलद्
अपल्यत
पलेत् / पलेद्
पल्येत
पल्यात् / पल्याद्
पलिषीष्ट
अपालीत् / अपालीद्
अपालि
अपलिष्यत् / अपलिष्यद्
अपलिष्यत
प्रथम  द्विवचनम्
पलतः
पल्येते
पेलतुः
पेलाते
पलितारौ
पलितारौ
पलिष्यतः
पलिष्येते
पलताम्
पल्येताम्
अपलताम्
अपल्येताम्
पलेताम्
पल्येयाताम्
पल्यास्ताम्
पलिषीयास्ताम्
अपालिष्टाम्
अपलिषाताम्
अपलिष्यताम्
अपलिष्येताम्
प्रथम  बहुवचनम्
पलन्ति
पल्यन्ते
पेलुः
पेलिरे
पलितारः
पलितारः
पलिष्यन्ति
पलिष्यन्ते
पलन्तु
पल्यन्ताम्
अपलन्
अपल्यन्त
पलेयुः
पल्येरन्
पल्यासुः
पलिषीरन्
अपालिषुः
अपलिषत
अपलिष्यन्
अपलिष्यन्त
मध्यम  एकवचनम्
पलसि
पल्यसे
पेलिथ
पेलिषे
पलितासि
पलितासे
पलिष्यसि
पलिष्यसे
पलतात् / पलताद् / पल
पल्यस्व
अपलः
अपल्यथाः
पलेः
पल्येथाः
पल्याः
पलिषीष्ठाः
अपालीः
अपलिष्ठाः
अपलिष्यः
अपलिष्यथाः
मध्यम  द्विवचनम्
पलथः
पल्येथे
पेलथुः
पेलाथे
पलितास्थः
पलितासाथे
पलिष्यथः
पलिष्येथे
पलतम्
पल्येथाम्
अपलतम्
अपल्येथाम्
पलेतम्
पल्येयाथाम्
पल्यास्तम्
पलिषीयास्थाम्
अपालिष्टम्
अपलिषाथाम्
अपलिष्यतम्
अपलिष्येथाम्
मध्यम  बहुवचनम्
पलथ
पल्यध्वे
पेल
पेलिढ्वे / पेलिध्वे
पलितास्थ
पलिताध्वे
पलिष्यथ
पलिष्यध्वे
पलत
पल्यध्वम्
अपलत
अपल्यध्वम्
पलेत
पल्येध्वम्
पल्यास्त
पलिषीढ्वम् / पलिषीध्वम्
अपालिष्ट
अपलिढ्वम् / अपलिध्वम्
अपलिष्यत
अपलिष्यध्वम्
उत्तम  एकवचनम्
पलामि
पल्ये
पपल / पपाल
पेले
पलितास्मि
पलिताहे
पलिष्यामि
पलिष्ये
पलानि
पल्यै
अपलम्
अपल्ये
पलेयम्
पल्येय
पल्यासम्
पलिषीय
अपालिषम्
अपलिषि
अपलिष्यम्
अपलिष्ये
उत्तम  द्विवचनम्
पलावः
पल्यावहे
पेलिव
पेलिवहे
पलितास्वः
पलितास्वहे
पलिष्यावः
पलिष्यावहे
पलाव
पल्यावहै
अपलाव
अपल्यावहि
पलेव
पल्येवहि
पल्यास्व
पलिषीवहि
अपालिष्व
अपलिष्वहि
अपलिष्याव
अपलिष्यावहि
उत्तम  बहुवचनम्
पलामः
पल्यामहे
पेलिम
पेलिमहे
पलितास्मः
पलितास्महे
पलिष्यामः
पलिष्यामहे
पलाम
पल्यामहै
अपलाम
अपल्यामहि
पलेम
पल्येमहि
पल्यास्म
पलिषीमहि
अपालिष्म
अपलिष्महि
अपलिष्याम
अपलिष्यामहि
प्रथम पुरुषः  एकवचनम्
पलतात् / पलताद् / पलतु
अपालीत् / अपालीद्
अपलिष्यत् / अपलिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पलतात् / पलताद् / पल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
पेलिढ्वे / पेलिध्वे
पलिषीढ्वम् / पलिषीध्वम्
अपलिढ्वम् / अपलिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्