परि + रिख् - रिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परिरेखति
परिरिख्यते
परिरिरेख
परिरिरिखे
परिरेखिता
परिरेखिता
परिरेखिष्यति
परिरेखिष्यते
परिरेखतात् / परिरेखताद् / परिरेखतु
परिरिख्यताम्
पर्यरेखत् / पर्यरेखद्
पर्यरिख्यत
परिरेखेत् / परिरेखेद्
परिरिख्येत
परिरिख्यात् / परिरिख्याद्
परिरेखिषीष्ट
पर्यरेखीत् / पर्यरेखीद्
पर्यरेखि
पर्यरेखिष्यत् / पर्यरेखिष्यद्
पर्यरेखिष्यत
प्रथम  द्विवचनम्
परिरेखतः
परिरिख्येते
परिरिरिखतुः
परिरिरिखाते
परिरेखितारौ
परिरेखितारौ
परिरेखिष्यतः
परिरेखिष्येते
परिरेखताम्
परिरिख्येताम्
पर्यरेखताम्
पर्यरिख्येताम्
परिरेखेताम्
परिरिख्येयाताम्
परिरिख्यास्ताम्
परिरेखिषीयास्ताम्
पर्यरेखिष्टाम्
पर्यरेखिषाताम्
पर्यरेखिष्यताम्
पर्यरेखिष्येताम्
प्रथम  बहुवचनम्
परिरेखन्ति
परिरिख्यन्ते
परिरिरिखुः
परिरिरिखिरे
परिरेखितारः
परिरेखितारः
परिरेखिष्यन्ति
परिरेखिष्यन्ते
परिरेखन्तु
परिरिख्यन्ताम्
पर्यरेखन्
पर्यरिख्यन्त
परिरेखेयुः
परिरिख्येरन्
परिरिख्यासुः
परिरेखिषीरन्
पर्यरेखिषुः
पर्यरेखिषत
पर्यरेखिष्यन्
पर्यरेखिष्यन्त
मध्यम  एकवचनम्
परिरेखसि
परिरिख्यसे
परिरिरेखिथ
परिरिरिखिषे
परिरेखितासि
परिरेखितासे
परिरेखिष्यसि
परिरेखिष्यसे
परिरेखतात् / परिरेखताद् / परिरेख
परिरिख्यस्व
पर्यरेखः
पर्यरिख्यथाः
परिरेखेः
परिरिख्येथाः
परिरिख्याः
परिरेखिषीष्ठाः
पर्यरेखीः
पर्यरेखिष्ठाः
पर्यरेखिष्यः
पर्यरेखिष्यथाः
मध्यम  द्विवचनम्
परिरेखथः
परिरिख्येथे
परिरिरिखथुः
परिरिरिखाथे
परिरेखितास्थः
परिरेखितासाथे
परिरेखिष्यथः
परिरेखिष्येथे
परिरेखतम्
परिरिख्येथाम्
पर्यरेखतम्
पर्यरिख्येथाम्
परिरेखेतम्
परिरिख्येयाथाम्
परिरिख्यास्तम्
परिरेखिषीयास्थाम्
पर्यरेखिष्टम्
पर्यरेखिषाथाम्
पर्यरेखिष्यतम्
पर्यरेखिष्येथाम्
मध्यम  बहुवचनम्
परिरेखथ
परिरिख्यध्वे
परिरिरिख
परिरिरिखिध्वे
परिरेखितास्थ
परिरेखिताध्वे
परिरेखिष्यथ
परिरेखिष्यध्वे
परिरेखत
परिरिख्यध्वम्
पर्यरेखत
पर्यरिख्यध्वम्
परिरेखेत
परिरिख्येध्वम्
परिरिख्यास्त
परिरेखिषीध्वम्
पर्यरेखिष्ट
पर्यरेखिढ्वम्
पर्यरेखिष्यत
पर्यरेखिष्यध्वम्
उत्तम  एकवचनम्
परिरेखामि
परिरिख्ये
परिरिरेख
परिरिरिखे
परिरेखितास्मि
परिरेखिताहे
परिरेखिष्यामि
परिरेखिष्ये
परिरेखाणि
परिरिख्यै
पर्यरेखम्
पर्यरिख्ये
परिरेखेयम्
परिरिख्येय
परिरिख्यासम्
परिरेखिषीय
पर्यरेखिषम्
पर्यरेखिषि
पर्यरेखिष्यम्
पर्यरेखिष्ये
उत्तम  द्विवचनम्
परिरेखावः
परिरिख्यावहे
परिरिरिखिव
परिरिरिखिवहे
परिरेखितास्वः
परिरेखितास्वहे
परिरेखिष्यावः
परिरेखिष्यावहे
परिरेखाव
परिरिख्यावहै
पर्यरेखाव
पर्यरिख्यावहि
परिरेखेव
परिरिख्येवहि
परिरिख्यास्व
परिरेखिषीवहि
पर्यरेखिष्व
पर्यरेखिष्वहि
पर्यरेखिष्याव
पर्यरेखिष्यावहि
उत्तम  बहुवचनम्
परिरेखामः
परिरिख्यामहे
परिरिरिखिम
परिरिरिखिमहे
परिरेखितास्मः
परिरेखितास्महे
परिरेखिष्यामः
परिरेखिष्यामहे
परिरेखाम
परिरिख्यामहै
पर्यरेखाम
पर्यरिख्यामहि
परिरेखेम
परिरिख्येमहि
परिरिख्यास्म
परिरेखिषीमहि
पर्यरेखिष्म
पर्यरेखिष्महि
पर्यरेखिष्याम
पर्यरेखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परिरेखतात् / परिरेखताद् / परिरेखतु
पर्यरेखत् / पर्यरेखद्
परिरेखेत् / परिरेखेद्
परिरिख्यात् / परिरिख्याद्
पर्यरेखीत् / पर्यरेखीद्
पर्यरेखिष्यत् / पर्यरेखिष्यद्
प्रथमा  द्विवचनम्
पर्यरेखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
परिरेखतात् / परिरेखताद् / परिरेख
मध्यम पुरुषः  द्विवचनम्
पर्यरेखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पर्यरेखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्