परि + बुक्क् - बुक्कँ - भषणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परिबुक्कति
परिबुक्क्यते
परिबुबुक्क
परिबुबुक्के
परिबुक्किता
परिबुक्किता
परिबुक्किष्यति
परिबुक्किष्यते
परिबुक्कतात् / परिबुक्कताद् / परिबुक्कतु
परिबुक्क्यताम्
पर्यबुक्कत् / पर्यबुक्कद्
पर्यबुक्क्यत
परिबुक्केत् / परिबुक्केद्
परिबुक्क्येत
परिबुक्क्यात् / परिबुक्क्याद्
परिबुक्किषीष्ट
पर्यबुक्कीत् / पर्यबुक्कीद्
पर्यबुक्कि
पर्यबुक्किष्यत् / पर्यबुक्किष्यद्
पर्यबुक्किष्यत
प्रथम  द्विवचनम्
परिबुक्कतः
परिबुक्क्येते
परिबुबुक्कतुः
परिबुबुक्काते
परिबुक्कितारौ
परिबुक्कितारौ
परिबुक्किष्यतः
परिबुक्किष्येते
परिबुक्कताम्
परिबुक्क्येताम्
पर्यबुक्कताम्
पर्यबुक्क्येताम्
परिबुक्केताम्
परिबुक्क्येयाताम्
परिबुक्क्यास्ताम्
परिबुक्किषीयास्ताम्
पर्यबुक्किष्टाम्
पर्यबुक्किषाताम्
पर्यबुक्किष्यताम्
पर्यबुक्किष्येताम्
प्रथम  बहुवचनम्
परिबुक्कन्ति
परिबुक्क्यन्ते
परिबुबुक्कुः
परिबुबुक्किरे
परिबुक्कितारः
परिबुक्कितारः
परिबुक्किष्यन्ति
परिबुक्किष्यन्ते
परिबुक्कन्तु
परिबुक्क्यन्ताम्
पर्यबुक्कन्
पर्यबुक्क्यन्त
परिबुक्केयुः
परिबुक्क्येरन्
परिबुक्क्यासुः
परिबुक्किषीरन्
पर्यबुक्किषुः
पर्यबुक्किषत
पर्यबुक्किष्यन्
पर्यबुक्किष्यन्त
मध्यम  एकवचनम्
परिबुक्कसि
परिबुक्क्यसे
परिबुबुक्किथ
परिबुबुक्किषे
परिबुक्कितासि
परिबुक्कितासे
परिबुक्किष्यसि
परिबुक्किष्यसे
परिबुक्कतात् / परिबुक्कताद् / परिबुक्क
परिबुक्क्यस्व
पर्यबुक्कः
पर्यबुक्क्यथाः
परिबुक्केः
परिबुक्क्येथाः
परिबुक्क्याः
परिबुक्किषीष्ठाः
पर्यबुक्कीः
पर्यबुक्किष्ठाः
पर्यबुक्किष्यः
पर्यबुक्किष्यथाः
मध्यम  द्विवचनम्
परिबुक्कथः
परिबुक्क्येथे
परिबुबुक्कथुः
परिबुबुक्काथे
परिबुक्कितास्थः
परिबुक्कितासाथे
परिबुक्किष्यथः
परिबुक्किष्येथे
परिबुक्कतम्
परिबुक्क्येथाम्
पर्यबुक्कतम्
पर्यबुक्क्येथाम्
परिबुक्केतम्
परिबुक्क्येयाथाम्
परिबुक्क्यास्तम्
परिबुक्किषीयास्थाम्
पर्यबुक्किष्टम्
पर्यबुक्किषाथाम्
पर्यबुक्किष्यतम्
पर्यबुक्किष्येथाम्
मध्यम  बहुवचनम्
परिबुक्कथ
परिबुक्क्यध्वे
परिबुबुक्क
परिबुबुक्किध्वे
परिबुक्कितास्थ
परिबुक्किताध्वे
परिबुक्किष्यथ
परिबुक्किष्यध्वे
परिबुक्कत
परिबुक्क्यध्वम्
पर्यबुक्कत
पर्यबुक्क्यध्वम्
परिबुक्केत
परिबुक्क्येध्वम्
परिबुक्क्यास्त
परिबुक्किषीध्वम्
पर्यबुक्किष्ट
पर्यबुक्किढ्वम्
पर्यबुक्किष्यत
पर्यबुक्किष्यध्वम्
उत्तम  एकवचनम्
परिबुक्कामि
परिबुक्क्ये
परिबुबुक्क
परिबुबुक्के
परिबुक्कितास्मि
परिबुक्किताहे
परिबुक्किष्यामि
परिबुक्किष्ये
परिबुक्काणि
परिबुक्क्यै
पर्यबुक्कम्
पर्यबुक्क्ये
परिबुक्केयम्
परिबुक्क्येय
परिबुक्क्यासम्
परिबुक्किषीय
पर्यबुक्किषम्
पर्यबुक्किषि
पर्यबुक्किष्यम्
पर्यबुक्किष्ये
उत्तम  द्विवचनम्
परिबुक्कावः
परिबुक्क्यावहे
परिबुबुक्किव
परिबुबुक्किवहे
परिबुक्कितास्वः
परिबुक्कितास्वहे
परिबुक्किष्यावः
परिबुक्किष्यावहे
परिबुक्काव
परिबुक्क्यावहै
पर्यबुक्काव
पर्यबुक्क्यावहि
परिबुक्केव
परिबुक्क्येवहि
परिबुक्क्यास्व
परिबुक्किषीवहि
पर्यबुक्किष्व
पर्यबुक्किष्वहि
पर्यबुक्किष्याव
पर्यबुक्किष्यावहि
उत्तम  बहुवचनम्
परिबुक्कामः
परिबुक्क्यामहे
परिबुबुक्किम
परिबुबुक्किमहे
परिबुक्कितास्मः
परिबुक्कितास्महे
परिबुक्किष्यामः
परिबुक्किष्यामहे
परिबुक्काम
परिबुक्क्यामहै
पर्यबुक्काम
पर्यबुक्क्यामहि
परिबुक्केम
परिबुक्क्येमहि
परिबुक्क्यास्म
परिबुक्किषीमहि
पर्यबुक्किष्म
पर्यबुक्किष्महि
पर्यबुक्किष्याम
पर्यबुक्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परिबुक्कतात् / परिबुक्कताद् / परिबुक्कतु
पर्यबुक्कत् / पर्यबुक्कद्
परिबुक्केत् / परिबुक्केद्
परिबुक्क्यात् / परिबुक्क्याद्
पर्यबुक्कीत् / पर्यबुक्कीद्
पर्यबुक्किष्यत् / पर्यबुक्किष्यद्
प्रथमा  द्विवचनम्
पर्यबुक्किष्यताम्
पर्यबुक्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
परिबुक्कतात् / परिबुक्कताद् / परिबुक्क
मध्यम पुरुषः  द्विवचनम्
पर्यबुक्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पर्यबुक्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
पर्यबुक्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
पर्यबुक्किष्यामहि