परि + बाध् - बाधृँ - लोडने विलोडने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परिबाधते
परिबाध्यते
परिबबाधे
परिबबाधे
परिबाधिता
परिबाधिता
परिबाधिष्यते
परिबाधिष्यते
परिबाधताम्
परिबाध्यताम्
पर्यबाधत
पर्यबाध्यत
परिबाधेत
परिबाध्येत
परिबाधिषीष्ट
परिबाधिषीष्ट
पर्यबाधिष्ट
पर्यबाधि
पर्यबाधिष्यत
पर्यबाधिष्यत
प्रथम  द्विवचनम्
परिबाधेते
परिबाध्येते
परिबबाधाते
परिबबाधाते
परिबाधितारौ
परिबाधितारौ
परिबाधिष्येते
परिबाधिष्येते
परिबाधेताम्
परिबाध्येताम्
पर्यबाधेताम्
पर्यबाध्येताम्
परिबाधेयाताम्
परिबाध्येयाताम्
परिबाधिषीयास्ताम्
परिबाधिषीयास्ताम्
पर्यबाधिषाताम्
पर्यबाधिषाताम्
पर्यबाधिष्येताम्
पर्यबाधिष्येताम्
प्रथम  बहुवचनम्
परिबाधन्ते
परिबाध्यन्ते
परिबबाधिरे
परिबबाधिरे
परिबाधितारः
परिबाधितारः
परिबाधिष्यन्ते
परिबाधिष्यन्ते
परिबाधन्ताम्
परिबाध्यन्ताम्
पर्यबाधन्त
पर्यबाध्यन्त
परिबाधेरन्
परिबाध्येरन्
परिबाधिषीरन्
परिबाधिषीरन्
पर्यबाधिषत
पर्यबाधिषत
पर्यबाधिष्यन्त
पर्यबाधिष्यन्त
मध्यम  एकवचनम्
परिबाधसे
परिबाध्यसे
परिबबाधिषे
परिबबाधिषे
परिबाधितासे
परिबाधितासे
परिबाधिष्यसे
परिबाधिष्यसे
परिबाधस्व
परिबाध्यस्व
पर्यबाधथाः
पर्यबाध्यथाः
परिबाधेथाः
परिबाध्येथाः
परिबाधिषीष्ठाः
परिबाधिषीष्ठाः
पर्यबाधिष्ठाः
पर्यबाधिष्ठाः
पर्यबाधिष्यथाः
पर्यबाधिष्यथाः
मध्यम  द्विवचनम्
परिबाधेथे
परिबाध्येथे
परिबबाधाथे
परिबबाधाथे
परिबाधितासाथे
परिबाधितासाथे
परिबाधिष्येथे
परिबाधिष्येथे
परिबाधेथाम्
परिबाध्येथाम्
पर्यबाधेथाम्
पर्यबाध्येथाम्
परिबाधेयाथाम्
परिबाध्येयाथाम्
परिबाधिषीयास्थाम्
परिबाधिषीयास्थाम्
पर्यबाधिषाथाम्
पर्यबाधिषाथाम्
पर्यबाधिष्येथाम्
पर्यबाधिष्येथाम्
मध्यम  बहुवचनम्
परिबाधध्वे
परिबाध्यध्वे
परिबबाधिध्वे
परिबबाधिध्वे
परिबाधिताध्वे
परिबाधिताध्वे
परिबाधिष्यध्वे
परिबाधिष्यध्वे
परिबाधध्वम्
परिबाध्यध्वम्
पर्यबाधध्वम्
पर्यबाध्यध्वम्
परिबाधेध्वम्
परिबाध्येध्वम्
परिबाधिषीध्वम्
परिबाधिषीध्वम्
पर्यबाधिढ्वम्
पर्यबाधिढ्वम्
पर्यबाधिष्यध्वम्
पर्यबाधिष्यध्वम्
उत्तम  एकवचनम्
परिबाधे
परिबाध्ये
परिबबाधे
परिबबाधे
परिबाधिताहे
परिबाधिताहे
परिबाधिष्ये
परिबाधिष्ये
परिबाधै
परिबाध्यै
पर्यबाधे
पर्यबाध्ये
परिबाधेय
परिबाध्येय
परिबाधिषीय
परिबाधिषीय
पर्यबाधिषि
पर्यबाधिषि
पर्यबाधिष्ये
पर्यबाधिष्ये
उत्तम  द्विवचनम्
परिबाधावहे
परिबाध्यावहे
परिबबाधिवहे
परिबबाधिवहे
परिबाधितास्वहे
परिबाधितास्वहे
परिबाधिष्यावहे
परिबाधिष्यावहे
परिबाधावहै
परिबाध्यावहै
पर्यबाधावहि
पर्यबाध्यावहि
परिबाधेवहि
परिबाध्येवहि
परिबाधिषीवहि
परिबाधिषीवहि
पर्यबाधिष्वहि
पर्यबाधिष्वहि
पर्यबाधिष्यावहि
पर्यबाधिष्यावहि
उत्तम  बहुवचनम्
परिबाधामहे
परिबाध्यामहे
परिबबाधिमहे
परिबबाधिमहे
परिबाधितास्महे
परिबाधितास्महे
परिबाधिष्यामहे
परिबाधिष्यामहे
परिबाधामहै
परिबाध्यामहै
पर्यबाधामहि
पर्यबाध्यामहि
परिबाधेमहि
परिबाध्येमहि
परिबाधिषीमहि
परिबाधिषीमहि
पर्यबाधिष्महि
पर्यबाधिष्महि
पर्यबाधिष्यामहि
पर्यबाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
पर्यबाधिष्येताम्
पर्यबाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
पर्यबाधिष्येथाम्
पर्यबाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पर्यबाधिष्यध्वम्
पर्यबाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्