परि + अर्द् - अर्दँ - गतौ याचने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पर्यर्दति
पर्यर्द्यते
पर्यानर्द
पर्यानर्दे
पर्यर्दिता
पर्यर्दिता
पर्यर्दिष्यति
पर्यर्दिष्यते
पर्यर्दतात् / पर्यर्दताद् / पर्यर्दतु
पर्यर्द्यताम्
पर्यार्दत् / पर्यार्दद्
पर्यार्द्यत
पर्यर्देत् / पर्यर्देद्
पर्यर्द्येत
पर्यर्द्यात् / पर्यर्द्याद्
पर्यर्दिषीष्ट
पर्यार्दीत् / पर्यार्दीद्
पर्यार्दि
पर्यार्दिष्यत् / पर्यार्दिष्यद्
पर्यार्दिष्यत
प्रथम  द्विवचनम्
पर्यर्दतः
पर्यर्द्येते
पर्यानर्दतुः
पर्यानर्दाते
पर्यर्दितारौ
पर्यर्दितारौ
पर्यर्दिष्यतः
पर्यर्दिष्येते
पर्यर्दताम्
पर्यर्द्येताम्
पर्यार्दताम्
पर्यार्द्येताम्
पर्यर्देताम्
पर्यर्द्येयाताम्
पर्यर्द्यास्ताम्
पर्यर्दिषीयास्ताम्
पर्यार्दिष्टाम्
पर्यार्दिषाताम्
पर्यार्दिष्यताम्
पर्यार्दिष्येताम्
प्रथम  बहुवचनम्
पर्यर्दन्ति
पर्यर्द्यन्ते
पर्यानर्दुः
पर्यानर्दिरे
पर्यर्दितारः
पर्यर्दितारः
पर्यर्दिष्यन्ति
पर्यर्दिष्यन्ते
पर्यर्दन्तु
पर्यर्द्यन्ताम्
पर्यार्दन्
पर्यार्द्यन्त
पर्यर्देयुः
पर्यर्द्येरन्
पर्यर्द्यासुः
पर्यर्दिषीरन्
पर्यार्दिषुः
पर्यार्दिषत
पर्यार्दिष्यन्
पर्यार्दिष्यन्त
मध्यम  एकवचनम्
पर्यर्दसि
पर्यर्द्यसे
पर्यानर्दिथ
पर्यानर्दिषे
पर्यर्दितासि
पर्यर्दितासे
पर्यर्दिष्यसि
पर्यर्दिष्यसे
पर्यर्दतात् / पर्यर्दताद् / पर्यर्द
पर्यर्द्यस्व
पर्यार्दः
पर्यार्द्यथाः
पर्यर्देः
पर्यर्द्येथाः
पर्यर्द्याः
पर्यर्दिषीष्ठाः
पर्यार्दीः
पर्यार्दिष्ठाः
पर्यार्दिष्यः
पर्यार्दिष्यथाः
मध्यम  द्विवचनम्
पर्यर्दथः
पर्यर्द्येथे
पर्यानर्दथुः
पर्यानर्दाथे
पर्यर्दितास्थः
पर्यर्दितासाथे
पर्यर्दिष्यथः
पर्यर्दिष्येथे
पर्यर्दतम्
पर्यर्द्येथाम्
पर्यार्दतम्
पर्यार्द्येथाम्
पर्यर्देतम्
पर्यर्द्येयाथाम्
पर्यर्द्यास्तम्
पर्यर्दिषीयास्थाम्
पर्यार्दिष्टम्
पर्यार्दिषाथाम्
पर्यार्दिष्यतम्
पर्यार्दिष्येथाम्
मध्यम  बहुवचनम्
पर्यर्दथ
पर्यर्द्यध्वे
पर्यानर्द
पर्यानर्दिध्वे
पर्यर्दितास्थ
पर्यर्दिताध्वे
पर्यर्दिष्यथ
पर्यर्दिष्यध्वे
पर्यर्दत
पर्यर्द्यध्वम्
पर्यार्दत
पर्यार्द्यध्वम्
पर्यर्देत
पर्यर्द्येध्वम्
पर्यर्द्यास्त
पर्यर्दिषीध्वम्
पर्यार्दिष्ट
पर्यार्दिढ्वम्
पर्यार्दिष्यत
पर्यार्दिष्यध्वम्
उत्तम  एकवचनम्
पर्यर्दामि
पर्यर्द्ये
पर्यानर्द
पर्यानर्दे
पर्यर्दितास्मि
पर्यर्दिताहे
पर्यर्दिष्यामि
पर्यर्दिष्ये
पर्यर्दानि
पर्यर्द्यै
पर्यार्दम्
पर्यार्द्ये
पर्यर्देयम्
पर्यर्द्येय
पर्यर्द्यासम्
पर्यर्दिषीय
पर्यार्दिषम्
पर्यार्दिषि
पर्यार्दिष्यम्
पर्यार्दिष्ये
उत्तम  द्विवचनम्
पर्यर्दावः
पर्यर्द्यावहे
पर्यानर्दिव
पर्यानर्दिवहे
पर्यर्दितास्वः
पर्यर्दितास्वहे
पर्यर्दिष्यावः
पर्यर्दिष्यावहे
पर्यर्दाव
पर्यर्द्यावहै
पर्यार्दाव
पर्यार्द्यावहि
पर्यर्देव
पर्यर्द्येवहि
पर्यर्द्यास्व
पर्यर्दिषीवहि
पर्यार्दिष्व
पर्यार्दिष्वहि
पर्यार्दिष्याव
पर्यार्दिष्यावहि
उत्तम  बहुवचनम्
पर्यर्दामः
पर्यर्द्यामहे
पर्यानर्दिम
पर्यानर्दिमहे
पर्यर्दितास्मः
पर्यर्दितास्महे
पर्यर्दिष्यामः
पर्यर्दिष्यामहे
पर्यर्दाम
पर्यर्द्यामहै
पर्यार्दाम
पर्यार्द्यामहि
पर्यर्देम
पर्यर्द्येमहि
पर्यर्द्यास्म
पर्यर्दिषीमहि
पर्यार्दिष्म
पर्यार्दिष्महि
पर्यार्दिष्याम
पर्यार्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
पर्यर्द्यते
पर्यर्दिष्यति
पर्यर्दिष्यते
पर्यर्दतात् / पर्यर्दताद् / पर्यर्दतु
पर्यर्द्यताम्
पर्यार्दत् / पर्यार्दद्
पर्यार्द्यत
पर्यर्देत् / पर्यर्देद्
पर्यर्द्यात् / पर्यर्द्याद्
पर्यार्दीत् / पर्यार्दीद्
पर्यार्दिष्यत् / पर्यार्दिष्यद्
पर्यार्दिष्यत
प्रथमा  द्विवचनम्
पर्यर्द्येते
पर्यानर्दतुः
पर्यानर्दाते
पर्यर्दितारौ
पर्यर्दितारौ
पर्यर्दिष्यतः
पर्यर्दिष्येते
पर्यर्दताम्
पर्यर्द्येताम्
पर्यार्दताम्
पर्यार्द्येताम्
पर्यर्द्येयाताम्
पर्यर्द्यास्ताम्
पर्यर्दिषीयास्ताम्
पर्यार्दिष्टाम्
पर्यार्दिषाताम्
पर्यार्दिष्यताम्
पर्यार्दिष्येताम्
प्रथमा  बहुवचनम्
पर्यर्दन्ति
पर्यर्द्यन्ते
पर्यानर्दुः
पर्यानर्दिरे
पर्यर्दितारः
पर्यर्दितारः
पर्यर्दिष्यन्ति
पर्यर्दिष्यन्ते
पर्यर्दन्तु
पर्यर्द्यन्ताम्
पर्यार्दन्
पर्यार्द्यन्त
पर्यर्द्येरन्
पर्यार्दिषुः
पर्यार्दिषत
पर्यार्दिष्यन्
पर्यार्दिष्यन्त
मध्यम पुरुषः  एकवचनम्
पर्यर्द्यसे
पर्यानर्दिथ
पर्यानर्दिषे
पर्यर्दितासि
पर्यर्दितासे
पर्यर्दिष्यसि
पर्यर्दिष्यसे
पर्यर्दतात् / पर्यर्दताद् / पर्यर्द
पर्यर्द्यस्व
पर्यार्द्यथाः
पर्यर्द्येथाः
पर्यर्दिषीष्ठाः
पर्यार्दिष्ठाः
पर्यार्दिष्यः
पर्यार्दिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पर्यर्द्येथे
पर्यानर्दथुः
पर्यानर्दाथे
पर्यर्दितास्थः
पर्यर्दितासाथे
पर्यर्दिष्यथः
पर्यर्दिष्येथे
पर्यर्द्येथाम्
पर्यार्दतम्
पर्यार्द्येथाम्
पर्यर्द्येयाथाम्
पर्यर्द्यास्तम्
पर्यर्दिषीयास्थाम्
पर्यार्दिष्टम्
पर्यार्दिषाथाम्
पर्यार्दिष्यतम्
पर्यार्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पर्यर्द्यध्वे
पर्यानर्दिध्वे
पर्यर्दितास्थ
पर्यर्दिताध्वे
पर्यर्दिष्यथ
पर्यर्दिष्यध्वे
पर्यर्द्यध्वम्
पर्यार्द्यध्वम्
पर्यर्द्येध्वम्
पर्यर्दिषीध्वम्
पर्यार्दिष्ट
पर्यार्दिढ्वम्
पर्यार्दिष्यत
पर्यार्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पर्यर्दामि
पर्यर्द्ये
पर्यर्दितास्मि
पर्यर्दिताहे
पर्यर्दिष्यामि
पर्यर्दिष्ये
पर्यार्दम्
पर्यार्द्ये
पर्यार्दिषम्
पर्यार्दिषि
पर्यार्दिष्यम्
पर्यार्दिष्ये
उत्तम पुरुषः  द्विवचनम्
पर्यर्दावः
पर्यर्द्यावहे
पर्यानर्दिव
पर्यानर्दिवहे
पर्यर्दितास्वः
पर्यर्दितास्वहे
पर्यर्दिष्यावः
पर्यर्दिष्यावहे
पर्यर्द्यावहै
पर्यार्दाव
पर्यार्द्यावहि
पर्यर्द्येवहि
पर्यार्दिष्व
पर्यार्दिष्वहि
पर्यार्दिष्याव
पर्यार्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पर्यर्दामः
पर्यर्द्यामहे
पर्यानर्दिम
पर्यानर्दिमहे
पर्यर्दितास्मः
पर्यर्दितास्महे
पर्यर्दिष्यामः
पर्यर्दिष्यामहे
पर्यर्द्यामहै
पर्यार्दाम
पर्यार्द्यामहि
पर्यर्द्येमहि
पर्यार्दिष्म
पर्यार्दिष्महि
पर्यार्दिष्याम
पर्यार्दिष्यामहि