परा + वेथ् - वेथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परावेथते
परावेथ्यते
पराविवेथे
पराविवेथे
परावेथिता
परावेथिता
परावेथिष्यते
परावेथिष्यते
परावेथताम्
परावेथ्यताम्
परावेथत
परावेथ्यत
परावेथेत
परावेथ्येत
परावेथिषीष्ट
परावेथिषीष्ट
परावेथिष्ट
परावेथि
परावेथिष्यत
परावेथिष्यत
प्रथम  द्विवचनम्
परावेथेते
परावेथ्येते
पराविवेथाते
पराविवेथाते
परावेथितारौ
परावेथितारौ
परावेथिष्येते
परावेथिष्येते
परावेथेताम्
परावेथ्येताम्
परावेथेताम्
परावेथ्येताम्
परावेथेयाताम्
परावेथ्येयाताम्
परावेथिषीयास्ताम्
परावेथिषीयास्ताम्
परावेथिषाताम्
परावेथिषाताम्
परावेथिष्येताम्
परावेथिष्येताम्
प्रथम  बहुवचनम्
परावेथन्ते
परावेथ्यन्ते
पराविवेथिरे
पराविवेथिरे
परावेथितारः
परावेथितारः
परावेथिष्यन्ते
परावेथिष्यन्ते
परावेथन्ताम्
परावेथ्यन्ताम्
परावेथन्त
परावेथ्यन्त
परावेथेरन्
परावेथ्येरन्
परावेथिषीरन्
परावेथिषीरन्
परावेथिषत
परावेथिषत
परावेथिष्यन्त
परावेथिष्यन्त
मध्यम  एकवचनम्
परावेथसे
परावेथ्यसे
पराविवेथिषे
पराविवेथिषे
परावेथितासे
परावेथितासे
परावेथिष्यसे
परावेथिष्यसे
परावेथस्व
परावेथ्यस्व
परावेथथाः
परावेथ्यथाः
परावेथेथाः
परावेथ्येथाः
परावेथिषीष्ठाः
परावेथिषीष्ठाः
परावेथिष्ठाः
परावेथिष्ठाः
परावेथिष्यथाः
परावेथिष्यथाः
मध्यम  द्विवचनम्
परावेथेथे
परावेथ्येथे
पराविवेथाथे
पराविवेथाथे
परावेथितासाथे
परावेथितासाथे
परावेथिष्येथे
परावेथिष्येथे
परावेथेथाम्
परावेथ्येथाम्
परावेथेथाम्
परावेथ्येथाम्
परावेथेयाथाम्
परावेथ्येयाथाम्
परावेथिषीयास्थाम्
परावेथिषीयास्थाम्
परावेथिषाथाम्
परावेथिषाथाम्
परावेथिष्येथाम्
परावेथिष्येथाम्
मध्यम  बहुवचनम्
परावेथध्वे
परावेथ्यध्वे
पराविवेथिध्वे
पराविवेथिध्वे
परावेथिताध्वे
परावेथिताध्वे
परावेथिष्यध्वे
परावेथिष्यध्वे
परावेथध्वम्
परावेथ्यध्वम्
परावेथध्वम्
परावेथ्यध्वम्
परावेथेध्वम्
परावेथ्येध्वम्
परावेथिषीध्वम्
परावेथिषीध्वम्
परावेथिढ्वम्
परावेथिढ्वम्
परावेथिष्यध्वम्
परावेथिष्यध्वम्
उत्तम  एकवचनम्
परावेथे
परावेथ्ये
पराविवेथे
पराविवेथे
परावेथिताहे
परावेथिताहे
परावेथिष्ये
परावेथिष्ये
परावेथै
परावेथ्यै
परावेथे
परावेथ्ये
परावेथेय
परावेथ्येय
परावेथिषीय
परावेथिषीय
परावेथिषि
परावेथिषि
परावेथिष्ये
परावेथिष्ये
उत्तम  द्विवचनम्
परावेथावहे
परावेथ्यावहे
पराविवेथिवहे
पराविवेथिवहे
परावेथितास्वहे
परावेथितास्वहे
परावेथिष्यावहे
परावेथिष्यावहे
परावेथावहै
परावेथ्यावहै
परावेथावहि
परावेथ्यावहि
परावेथेवहि
परावेथ्येवहि
परावेथिषीवहि
परावेथिषीवहि
परावेथिष्वहि
परावेथिष्वहि
परावेथिष्यावहि
परावेथिष्यावहि
उत्तम  बहुवचनम्
परावेथामहे
परावेथ्यामहे
पराविवेथिमहे
पराविवेथिमहे
परावेथितास्महे
परावेथितास्महे
परावेथिष्यामहे
परावेथिष्यामहे
परावेथामहै
परावेथ्यामहै
परावेथामहि
परावेथ्यामहि
परावेथेमहि
परावेथ्येमहि
परावेथिषीमहि
परावेथिषीमहि
परावेथिष्महि
परावेथिष्महि
परावेथिष्यामहि
परावेथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्