परा + रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परारङ्गति
परारङ्ग्यते
पराररङ्ग
पराररङ्गे
परारङ्गिता
परारङ्गिता
परारङ्गिष्यति
परारङ्गिष्यते
परारङ्गतात् / परारङ्गताद् / परारङ्गतु
परारङ्ग्यताम्
परारङ्गत् / परारङ्गद्
परारङ्ग्यत
परारङ्गेत् / परारङ्गेद्
परारङ्ग्येत
परारङ्ग्यात् / परारङ्ग्याद्
परारङ्गिषीष्ट
परारङ्गीत् / परारङ्गीद्
परारङ्गि
परारङ्गिष्यत् / परारङ्गिष्यद्
परारङ्गिष्यत
प्रथम  द्विवचनम्
परारङ्गतः
परारङ्ग्येते
पराररङ्गतुः
पराररङ्गाते
परारङ्गितारौ
परारङ्गितारौ
परारङ्गिष्यतः
परारङ्गिष्येते
परारङ्गताम्
परारङ्ग्येताम्
परारङ्गताम्
परारङ्ग्येताम्
परारङ्गेताम्
परारङ्ग्येयाताम्
परारङ्ग्यास्ताम्
परारङ्गिषीयास्ताम्
परारङ्गिष्टाम्
परारङ्गिषाताम्
परारङ्गिष्यताम्
परारङ्गिष्येताम्
प्रथम  बहुवचनम्
परारङ्गन्ति
परारङ्ग्यन्ते
पराररङ्गुः
पराररङ्गिरे
परारङ्गितारः
परारङ्गितारः
परारङ्गिष्यन्ति
परारङ्गिष्यन्ते
परारङ्गन्तु
परारङ्ग्यन्ताम्
परारङ्गन्
परारङ्ग्यन्त
परारङ्गेयुः
परारङ्ग्येरन्
परारङ्ग्यासुः
परारङ्गिषीरन्
परारङ्गिषुः
परारङ्गिषत
परारङ्गिष्यन्
परारङ्गिष्यन्त
मध्यम  एकवचनम्
परारङ्गसि
परारङ्ग्यसे
पराररङ्गिथ
पराररङ्गिषे
परारङ्गितासि
परारङ्गितासे
परारङ्गिष्यसि
परारङ्गिष्यसे
परारङ्गतात् / परारङ्गताद् / परारङ्ग
परारङ्ग्यस्व
परारङ्गः
परारङ्ग्यथाः
परारङ्गेः
परारङ्ग्येथाः
परारङ्ग्याः
परारङ्गिषीष्ठाः
परारङ्गीः
परारङ्गिष्ठाः
परारङ्गिष्यः
परारङ्गिष्यथाः
मध्यम  द्विवचनम्
परारङ्गथः
परारङ्ग्येथे
पराररङ्गथुः
पराररङ्गाथे
परारङ्गितास्थः
परारङ्गितासाथे
परारङ्गिष्यथः
परारङ्गिष्येथे
परारङ्गतम्
परारङ्ग्येथाम्
परारङ्गतम्
परारङ्ग्येथाम्
परारङ्गेतम्
परारङ्ग्येयाथाम्
परारङ्ग्यास्तम्
परारङ्गिषीयास्थाम्
परारङ्गिष्टम्
परारङ्गिषाथाम्
परारङ्गिष्यतम्
परारङ्गिष्येथाम्
मध्यम  बहुवचनम्
परारङ्गथ
परारङ्ग्यध्वे
पराररङ्ग
पराररङ्गिध्वे
परारङ्गितास्थ
परारङ्गिताध्वे
परारङ्गिष्यथ
परारङ्गिष्यध्वे
परारङ्गत
परारङ्ग्यध्वम्
परारङ्गत
परारङ्ग्यध्वम्
परारङ्गेत
परारङ्ग्येध्वम्
परारङ्ग्यास्त
परारङ्गिषीध्वम्
परारङ्गिष्ट
परारङ्गिढ्वम्
परारङ्गिष्यत
परारङ्गिष्यध्वम्
उत्तम  एकवचनम्
परारङ्गामि
परारङ्ग्ये
पराररङ्ग
पराररङ्गे
परारङ्गितास्मि
परारङ्गिताहे
परारङ्गिष्यामि
परारङ्गिष्ये
परारङ्गाणि
परारङ्ग्यै
परारङ्गम्
परारङ्ग्ये
परारङ्गेयम्
परारङ्ग्येय
परारङ्ग्यासम्
परारङ्गिषीय
परारङ्गिषम्
परारङ्गिषि
परारङ्गिष्यम्
परारङ्गिष्ये
उत्तम  द्विवचनम्
परारङ्गावः
परारङ्ग्यावहे
पराररङ्गिव
पराररङ्गिवहे
परारङ्गितास्वः
परारङ्गितास्वहे
परारङ्गिष्यावः
परारङ्गिष्यावहे
परारङ्गाव
परारङ्ग्यावहै
परारङ्गाव
परारङ्ग्यावहि
परारङ्गेव
परारङ्ग्येवहि
परारङ्ग्यास्व
परारङ्गिषीवहि
परारङ्गिष्व
परारङ्गिष्वहि
परारङ्गिष्याव
परारङ्गिष्यावहि
उत्तम  बहुवचनम्
परारङ्गामः
परारङ्ग्यामहे
पराररङ्गिम
पराररङ्गिमहे
परारङ्गितास्मः
परारङ्गितास्महे
परारङ्गिष्यामः
परारङ्गिष्यामहे
परारङ्गाम
परारङ्ग्यामहै
परारङ्गाम
परारङ्ग्यामहि
परारङ्गेम
परारङ्ग्येमहि
परारङ्ग्यास्म
परारङ्गिषीमहि
परारङ्गिष्म
परारङ्गिष्महि
परारङ्गिष्याम
परारङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परारङ्गतात् / परारङ्गताद् / परारङ्गतु
परारङ्गत् / परारङ्गद्
परारङ्गेत् / परारङ्गेद्
परारङ्ग्यात् / परारङ्ग्याद्
परारङ्गीत् / परारङ्गीद्
परारङ्गिष्यत् / परारङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
परारङ्गतात् / परारङ्गताद् / परारङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्