परा + मन्थ् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परामन्थति
परामन्थ्यते
पराममन्थ
पराममन्थे
परामन्थिता
परामन्थिता
परामन्थिष्यति
परामन्थिष्यते
परामन्थतात् / परामन्थताद् / परामन्थतु
परामन्थ्यताम्
परामन्थत् / परामन्थद्
परामन्थ्यत
परामन्थेत् / परामन्थेद्
परामन्थ्येत
परामन्थ्यात् / परामन्थ्याद्
परामन्थिषीष्ट
परामन्थीत् / परामन्थीद्
परामन्थि
परामन्थिष्यत् / परामन्थिष्यद्
परामन्थिष्यत
प्रथम  द्विवचनम्
परामन्थतः
परामन्थ्येते
पराममन्थतुः
पराममन्थाते
परामन्थितारौ
परामन्थितारौ
परामन्थिष्यतः
परामन्थिष्येते
परामन्थताम्
परामन्थ्येताम्
परामन्थताम्
परामन्थ्येताम्
परामन्थेताम्
परामन्थ्येयाताम्
परामन्थ्यास्ताम्
परामन्थिषीयास्ताम्
परामन्थिष्टाम्
परामन्थिषाताम्
परामन्थिष्यताम्
परामन्थिष्येताम्
प्रथम  बहुवचनम्
परामन्थन्ति
परामन्थ्यन्ते
पराममन्थुः
पराममन्थिरे
परामन्थितारः
परामन्थितारः
परामन्थिष्यन्ति
परामन्थिष्यन्ते
परामन्थन्तु
परामन्थ्यन्ताम्
परामन्थन्
परामन्थ्यन्त
परामन्थेयुः
परामन्थ्येरन्
परामन्थ्यासुः
परामन्थिषीरन्
परामन्थिषुः
परामन्थिषत
परामन्थिष्यन्
परामन्थिष्यन्त
मध्यम  एकवचनम्
परामन्थसि
परामन्थ्यसे
पराममन्थिथ
पराममन्थिषे
परामन्थितासि
परामन्थितासे
परामन्थिष्यसि
परामन्थिष्यसे
परामन्थतात् / परामन्थताद् / परामन्थ
परामन्थ्यस्व
परामन्थः
परामन्थ्यथाः
परामन्थेः
परामन्थ्येथाः
परामन्थ्याः
परामन्थिषीष्ठाः
परामन्थीः
परामन्थिष्ठाः
परामन्थिष्यः
परामन्थिष्यथाः
मध्यम  द्विवचनम्
परामन्थथः
परामन्थ्येथे
पराममन्थथुः
पराममन्थाथे
परामन्थितास्थः
परामन्थितासाथे
परामन्थिष्यथः
परामन्थिष्येथे
परामन्थतम्
परामन्थ्येथाम्
परामन्थतम्
परामन्थ्येथाम्
परामन्थेतम्
परामन्थ्येयाथाम्
परामन्थ्यास्तम्
परामन्थिषीयास्थाम्
परामन्थिष्टम्
परामन्थिषाथाम्
परामन्थिष्यतम्
परामन्थिष्येथाम्
मध्यम  बहुवचनम्
परामन्थथ
परामन्थ्यध्वे
पराममन्थ
पराममन्थिध्वे
परामन्थितास्थ
परामन्थिताध्वे
परामन्थिष्यथ
परामन्थिष्यध्वे
परामन्थत
परामन्थ्यध्वम्
परामन्थत
परामन्थ्यध्वम्
परामन्थेत
परामन्थ्येध्वम्
परामन्थ्यास्त
परामन्थिषीध्वम्
परामन्थिष्ट
परामन्थिढ्वम्
परामन्थिष्यत
परामन्थिष्यध्वम्
उत्तम  एकवचनम्
परामन्थामि
परामन्थ्ये
पराममन्थ
पराममन्थे
परामन्थितास्मि
परामन्थिताहे
परामन्थिष्यामि
परामन्थिष्ये
परामन्थानि
परामन्थ्यै
परामन्थम्
परामन्थ्ये
परामन्थेयम्
परामन्थ्येय
परामन्थ्यासम्
परामन्थिषीय
परामन्थिषम्
परामन्थिषि
परामन्थिष्यम्
परामन्थिष्ये
उत्तम  द्विवचनम्
परामन्थावः
परामन्थ्यावहे
पराममन्थिव
पराममन्थिवहे
परामन्थितास्वः
परामन्थितास्वहे
परामन्थिष्यावः
परामन्थिष्यावहे
परामन्थाव
परामन्थ्यावहै
परामन्थाव
परामन्थ्यावहि
परामन्थेव
परामन्थ्येवहि
परामन्थ्यास्व
परामन्थिषीवहि
परामन्थिष्व
परामन्थिष्वहि
परामन्थिष्याव
परामन्थिष्यावहि
उत्तम  बहुवचनम्
परामन्थामः
परामन्थ्यामहे
पराममन्थिम
पराममन्थिमहे
परामन्थितास्मः
परामन्थितास्महे
परामन्थिष्यामः
परामन्थिष्यामहे
परामन्थाम
परामन्थ्यामहै
परामन्थाम
परामन्थ्यामहि
परामन्थेम
परामन्थ्येमहि
परामन्थ्यास्म
परामन्थिषीमहि
परामन्थिष्म
परामन्थिष्महि
परामन्थिष्याम
परामन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परामन्थतात् / परामन्थताद् / परामन्थतु
परामन्थत् / परामन्थद्
परामन्थेत् / परामन्थेद्
परामन्थ्यात् / परामन्थ्याद्
परामन्थीत् / परामन्थीद्
परामन्थिष्यत् / परामन्थिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
परामन्थतात् / परामन्थताद् / परामन्थ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्