परा + भू - भू - सत्तायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पराभवति
पराभूयते
पराबभूव
पराबभूवे
पराभविता
पराभाविता / पराभविता
पराभविष्यति
पराभाविष्यते / पराभविष्यते
पराभवतात् / पराभवताद् / पराभवतु
पराभूयताम्
पराभवत् / पराभवद्
पराभूयत
पराभवेत् / पराभवेद्
पराभूयेत
पराभूयात् / पराभूयाद्
पराभाविषीष्ट / पराभविषीष्ट
पराभूत् / पराभूद्
पराभावि
पराभविष्यत् / पराभविष्यद्
पराभाविष्यत / पराभविष्यत
प्रथम  द्विवचनम्
पराभवतः
पराभूयेते
पराबभूवतुः
पराबभूवाते
पराभवितारौ
पराभावितारौ / पराभवितारौ
पराभविष्यतः
पराभाविष्येते / पराभविष्येते
पराभवताम्
पराभूयेताम्
पराभवताम्
पराभूयेताम्
पराभवेताम्
पराभूयेयाताम्
पराभूयास्ताम्
पराभाविषीयास्ताम् / पराभविषीयास्ताम्
पराभूताम्
पराभाविषाताम् / पराभविषाताम्
पराभविष्यताम्
पराभाविष्येताम् / पराभविष्येताम्
प्रथम  बहुवचनम्
पराभवन्ति
पराभूयन्ते
पराबभूवुः
पराबभूविरे
पराभवितारः
पराभावितारः / पराभवितारः
पराभविष्यन्ति
पराभाविष्यन्ते / पराभविष्यन्ते
पराभवन्तु
पराभूयन्ताम्
पराभवन्
पराभूयन्त
पराभवेयुः
पराभूयेरन्
पराभूयासुः
पराभाविषीरन् / पराभविषीरन्
पराभूवन्
पराभाविषत / पराभविषत
पराभविष्यन्
पराभाविष्यन्त / पराभविष्यन्त
मध्यम  एकवचनम्
पराभवसि
पराभूयसे
पराबभूविथ
पराबभूविषे
पराभवितासि
पराभावितासे / पराभवितासे
पराभविष्यसि
पराभाविष्यसे / पराभविष्यसे
पराभवतात् / पराभवताद् / पराभव
पराभूयस्व
पराभवः
पराभूयथाः
पराभवेः
पराभूयेथाः
पराभूयाः
पराभाविषीष्ठाः / पराभविषीष्ठाः
पराभूः
पराभाविष्ठाः / पराभविष्ठाः
पराभविष्यः
पराभाविष्यथाः / पराभविष्यथाः
मध्यम  द्विवचनम्
पराभवथः
पराभूयेथे
पराबभूवथुः
पराबभूवाथे
पराभवितास्थः
पराभावितासाथे / पराभवितासाथे
पराभविष्यथः
पराभाविष्येथे / पराभविष्येथे
पराभवतम्
पराभूयेथाम्
पराभवतम्
पराभूयेथाम्
पराभवेतम्
पराभूयेयाथाम्
पराभूयास्तम्
पराभाविषीयास्थाम् / पराभविषीयास्थाम्
पराभूतम्
पराभाविषाथाम् / पराभविषाथाम्
पराभविष्यतम्
पराभाविष्येथाम् / पराभविष्येथाम्
मध्यम  बहुवचनम्
पराभवथ
पराभूयध्वे
पराबभूव
पराबभूविढ्वे / पराबभूविध्वे
पराभवितास्थ
पराभाविताध्वे / पराभविताध्वे
पराभविष्यथ
पराभाविष्यध्वे / पराभविष्यध्वे
पराभवत
पराभूयध्वम्
पराभवत
पराभूयध्वम्
पराभवेत
पराभूयेध्वम्
पराभूयास्त
पराभाविषीढ्वम् / पराभाविषीध्वम् / पराभविषीढ्वम् / पराभविषीध्वम्
पराभूत
पराभाविढ्वम् / पराभाविध्वम् / पराभविढ्वम् / पराभविध्वम्
पराभविष्यत
पराभाविष्यध्वम् / पराभविष्यध्वम्
उत्तम  एकवचनम्
पराभवामि
पराभूये
पराबभूव
पराबभूवे
पराभवितास्मि
पराभाविताहे / पराभविताहे
पराभविष्यामि
पराभाविष्ये / पराभविष्ये
पराभवाणि
पराभूयै
पराभवम्
पराभूये
पराभवेयम्
पराभूयेय
पराभूयासम्
पराभाविषीय / पराभविषीय
पराभूवम्
पराभाविषि / पराभविषि
पराभविष्यम्
पराभाविष्ये / पराभविष्ये
उत्तम  द्विवचनम्
पराभवावः
पराभूयावहे
पराबभूविव
पराबभूविवहे
पराभवितास्वः
पराभावितास्वहे / पराभवितास्वहे
पराभविष्यावः
पराभाविष्यावहे / पराभविष्यावहे
पराभवाव
पराभूयावहै
पराभवाव
पराभूयावहि
पराभवेव
पराभूयेवहि
पराभूयास्व
पराभाविषीवहि / पराभविषीवहि
पराभूव
पराभाविष्वहि / पराभविष्वहि
पराभविष्याव
पराभाविष्यावहि / पराभविष्यावहि
उत्तम  बहुवचनम्
पराभवामः
पराभूयामहे
पराबभूविम
पराबभूविमहे
पराभवितास्मः
पराभावितास्महे / पराभवितास्महे
पराभविष्यामः
पराभाविष्यामहे / पराभविष्यामहे
पराभवाम
पराभूयामहै
पराभवाम
पराभूयामहि
पराभवेम
पराभूयेमहि
पराभूयास्म
पराभाविषीमहि / पराभविषीमहि
पराभूम
पराभाविष्महि / पराभविष्महि
पराभविष्याम
पराभाविष्यामहि / पराभविष्यामहि
प्रथम पुरुषः  एकवचनम्
पराभाविता / पराभविता
पराभाविष्यते / पराभविष्यते
पराभवतात् / पराभवताद् / पराभवतु
पराभवत् / पराभवद्
पराभवेत् / पराभवेद्
पराभूयात् / पराभूयाद्
पराभाविषीष्ट / पराभविषीष्ट
पराभूत् / पराभूद्
पराभविष्यत् / पराभविष्यद्
पराभाविष्यत / पराभविष्यत
प्रथमा  द्विवचनम्
पराभावितारौ / पराभवितारौ
पराभाविष्येते / पराभविष्येते
पराभाविषीयास्ताम् / पराभविषीयास्ताम्
पराभाविषाताम् / पराभविषाताम्
पराभाविष्येताम् / पराभविष्येताम्
प्रथमा  बहुवचनम्
पराभावितारः / पराभवितारः
पराभाविष्यन्ते / पराभविष्यन्ते
पराभाविषीरन् / पराभविषीरन्
पराभाविषत / पराभविषत
पराभाविष्यन्त / पराभविष्यन्त
मध्यम पुरुषः  एकवचनम्
पराभावितासे / पराभवितासे
पराभाविष्यसे / पराभविष्यसे
पराभवतात् / पराभवताद् / पराभव
पराभाविषीष्ठाः / पराभविषीष्ठाः
पराभाविष्ठाः / पराभविष्ठाः
पराभाविष्यथाः / पराभविष्यथाः
मध्यम पुरुषः  द्विवचनम्
पराभावितासाथे / पराभवितासाथे
पराभाविष्येथे / पराभविष्येथे
पराभाविषीयास्थाम् / पराभविषीयास्थाम्
पराभाविषाथाम् / पराभविषाथाम्
पराभाविष्येथाम् / पराभविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पराबभूविढ्वे / पराबभूविध्वे
पराभाविताध्वे / पराभविताध्वे
पराभाविष्यध्वे / पराभविष्यध्वे
पराभाविषीढ्वम् / पराभाविषीध्वम् / पराभविषीढ्वम् / पराभविषीध्वम्
पराभाविढ्वम् / पराभाविध्वम् / पराभविढ्वम् / पराभविध्वम्
पराभाविष्यध्वम् / पराभविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पराभाविताहे / पराभविताहे
पराभाविष्ये / पराभविष्ये
पराभाविषीय / पराभविषीय
पराभाविषि / पराभविषि
पराभाविष्ये / पराभविष्ये
उत्तम पुरुषः  द्विवचनम्
पराभावितास्वहे / पराभवितास्वहे
पराभाविष्यावहे / पराभविष्यावहे
पराभाविषीवहि / पराभविषीवहि
पराभाविष्वहि / पराभविष्वहि
पराभाविष्यावहि / पराभविष्यावहि
उत्तम पुरुषः  बहुवचनम्
पराभावितास्महे / पराभवितास्महे
पराभाविष्यामहे / पराभविष्यामहे
पराभाविषीमहि / पराभविषीमहि
पराभाविष्महि / पराभविष्महि
पराभाविष्यामहि / पराभविष्यामहि