परा + नन्द् - टुनदिँ - समृद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परानन्दति
परानन्द्यते
पराननन्द
पराननन्दे
परानन्दिता
परानन्दिता
परानन्दिष्यति
परानन्दिष्यते
परानन्दतात् / परानन्दताद् / परानन्दतु
परानन्द्यताम्
परानन्दत् / परानन्दद्
परानन्द्यत
परानन्देत् / परानन्देद्
परानन्द्येत
परानन्द्यात् / परानन्द्याद्
परानन्दिषीष्ट
परानन्दीत् / परानन्दीद्
परानन्दि
परानन्दिष्यत् / परानन्दिष्यद्
परानन्दिष्यत
प्रथम  द्विवचनम्
परानन्दतः
परानन्द्येते
पराननन्दतुः
पराननन्दाते
परानन्दितारौ
परानन्दितारौ
परानन्दिष्यतः
परानन्दिष्येते
परानन्दताम्
परानन्द्येताम्
परानन्दताम्
परानन्द्येताम्
परानन्देताम्
परानन्द्येयाताम्
परानन्द्यास्ताम्
परानन्दिषीयास्ताम्
परानन्दिष्टाम्
परानन्दिषाताम्
परानन्दिष्यताम्
परानन्दिष्येताम्
प्रथम  बहुवचनम्
परानन्दन्ति
परानन्द्यन्ते
पराननन्दुः
पराननन्दिरे
परानन्दितारः
परानन्दितारः
परानन्दिष्यन्ति
परानन्दिष्यन्ते
परानन्दन्तु
परानन्द्यन्ताम्
परानन्दन्
परानन्द्यन्त
परानन्देयुः
परानन्द्येरन्
परानन्द्यासुः
परानन्दिषीरन्
परानन्दिषुः
परानन्दिषत
परानन्दिष्यन्
परानन्दिष्यन्त
मध्यम  एकवचनम्
परानन्दसि
परानन्द्यसे
पराननन्दिथ
पराननन्दिषे
परानन्दितासि
परानन्दितासे
परानन्दिष्यसि
परानन्दिष्यसे
परानन्दतात् / परानन्दताद् / परानन्द
परानन्द्यस्व
परानन्दः
परानन्द्यथाः
परानन्देः
परानन्द्येथाः
परानन्द्याः
परानन्दिषीष्ठाः
परानन्दीः
परानन्दिष्ठाः
परानन्दिष्यः
परानन्दिष्यथाः
मध्यम  द्विवचनम्
परानन्दथः
परानन्द्येथे
पराननन्दथुः
पराननन्दाथे
परानन्दितास्थः
परानन्दितासाथे
परानन्दिष्यथः
परानन्दिष्येथे
परानन्दतम्
परानन्द्येथाम्
परानन्दतम्
परानन्द्येथाम्
परानन्देतम्
परानन्द्येयाथाम्
परानन्द्यास्तम्
परानन्दिषीयास्थाम्
परानन्दिष्टम्
परानन्दिषाथाम्
परानन्दिष्यतम्
परानन्दिष्येथाम्
मध्यम  बहुवचनम्
परानन्दथ
परानन्द्यध्वे
पराननन्द
पराननन्दिध्वे
परानन्दितास्थ
परानन्दिताध्वे
परानन्दिष्यथ
परानन्दिष्यध्वे
परानन्दत
परानन्द्यध्वम्
परानन्दत
परानन्द्यध्वम्
परानन्देत
परानन्द्येध्वम्
परानन्द्यास्त
परानन्दिषीध्वम्
परानन्दिष्ट
परानन्दिढ्वम्
परानन्दिष्यत
परानन्दिष्यध्वम्
उत्तम  एकवचनम्
परानन्दामि
परानन्द्ये
पराननन्द
पराननन्दे
परानन्दितास्मि
परानन्दिताहे
परानन्दिष्यामि
परानन्दिष्ये
परानन्दानि
परानन्द्यै
परानन्दम्
परानन्द्ये
परानन्देयम्
परानन्द्येय
परानन्द्यासम्
परानन्दिषीय
परानन्दिषम्
परानन्दिषि
परानन्दिष्यम्
परानन्दिष्ये
उत्तम  द्विवचनम्
परानन्दावः
परानन्द्यावहे
पराननन्दिव
पराननन्दिवहे
परानन्दितास्वः
परानन्दितास्वहे
परानन्दिष्यावः
परानन्दिष्यावहे
परानन्दाव
परानन्द्यावहै
परानन्दाव
परानन्द्यावहि
परानन्देव
परानन्द्येवहि
परानन्द्यास्व
परानन्दिषीवहि
परानन्दिष्व
परानन्दिष्वहि
परानन्दिष्याव
परानन्दिष्यावहि
उत्तम  बहुवचनम्
परानन्दामः
परानन्द्यामहे
पराननन्दिम
पराननन्दिमहे
परानन्दितास्मः
परानन्दितास्महे
परानन्दिष्यामः
परानन्दिष्यामहे
परानन्दाम
परानन्द्यामहै
परानन्दाम
परानन्द्यामहि
परानन्देम
परानन्द्येमहि
परानन्द्यास्म
परानन्दिषीमहि
परानन्दिष्म
परानन्दिष्महि
परानन्दिष्याम
परानन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परानन्दतात् / परानन्दताद् / परानन्दतु
परानन्दत् / परानन्दद्
परानन्देत् / परानन्देद्
परानन्द्यात् / परानन्द्याद्
परानन्दीत् / परानन्दीद्
परानन्दिष्यत् / परानन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
परानन्दतात् / परानन्दताद् / परानन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्