परा + क्लिन्द् - क्लिदिँ - परिदेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पराक्लिन्दति
पराक्लिन्द्यते
पराचिक्लिन्द
पराचिक्लिन्दे
पराक्लिन्दिता
पराक्लिन्दिता
पराक्लिन्दिष्यति
पराक्लिन्दिष्यते
पराक्लिन्दतात् / पराक्लिन्दताद् / पराक्लिन्दतु
पराक्लिन्द्यताम्
पराक्लिन्दत् / पराक्लिन्दद्
पराक्लिन्द्यत
पराक्लिन्देत् / पराक्लिन्देद्
पराक्लिन्द्येत
पराक्लिन्द्यात् / पराक्लिन्द्याद्
पराक्लिन्दिषीष्ट
पराक्लिन्दीत् / पराक्लिन्दीद्
पराक्लिन्दि
पराक्लिन्दिष्यत् / पराक्लिन्दिष्यद्
पराक्लिन्दिष्यत
प्रथम  द्विवचनम्
पराक्लिन्दतः
पराक्लिन्द्येते
पराचिक्लिन्दतुः
पराचिक्लिन्दाते
पराक्लिन्दितारौ
पराक्लिन्दितारौ
पराक्लिन्दिष्यतः
पराक्लिन्दिष्येते
पराक्लिन्दताम्
पराक्लिन्द्येताम्
पराक्लिन्दताम्
पराक्लिन्द्येताम्
पराक्लिन्देताम्
पराक्लिन्द्येयाताम्
पराक्लिन्द्यास्ताम्
पराक्लिन्दिषीयास्ताम्
पराक्लिन्दिष्टाम्
पराक्लिन्दिषाताम्
पराक्लिन्दिष्यताम्
पराक्लिन्दिष्येताम्
प्रथम  बहुवचनम्
पराक्लिन्दन्ति
पराक्लिन्द्यन्ते
पराचिक्लिन्दुः
पराचिक्लिन्दिरे
पराक्लिन्दितारः
पराक्लिन्दितारः
पराक्लिन्दिष्यन्ति
पराक्लिन्दिष्यन्ते
पराक्लिन्दन्तु
पराक्लिन्द्यन्ताम्
पराक्लिन्दन्
पराक्लिन्द्यन्त
पराक्लिन्देयुः
पराक्लिन्द्येरन्
पराक्लिन्द्यासुः
पराक्लिन्दिषीरन्
पराक्लिन्दिषुः
पराक्लिन्दिषत
पराक्लिन्दिष्यन्
पराक्लिन्दिष्यन्त
मध्यम  एकवचनम्
पराक्लिन्दसि
पराक्लिन्द्यसे
पराचिक्लिन्दिथ
पराचिक्लिन्दिषे
पराक्लिन्दितासि
पराक्लिन्दितासे
पराक्लिन्दिष्यसि
पराक्लिन्दिष्यसे
पराक्लिन्दतात् / पराक्लिन्दताद् / पराक्लिन्द
पराक्लिन्द्यस्व
पराक्लिन्दः
पराक्लिन्द्यथाः
पराक्लिन्देः
पराक्लिन्द्येथाः
पराक्लिन्द्याः
पराक्लिन्दिषीष्ठाः
पराक्लिन्दीः
पराक्लिन्दिष्ठाः
पराक्लिन्दिष्यः
पराक्लिन्दिष्यथाः
मध्यम  द्विवचनम्
पराक्लिन्दथः
पराक्लिन्द्येथे
पराचिक्लिन्दथुः
पराचिक्लिन्दाथे
पराक्लिन्दितास्थः
पराक्लिन्दितासाथे
पराक्लिन्दिष्यथः
पराक्लिन्दिष्येथे
पराक्लिन्दतम्
पराक्लिन्द्येथाम्
पराक्लिन्दतम्
पराक्लिन्द्येथाम्
पराक्लिन्देतम्
पराक्लिन्द्येयाथाम्
पराक्लिन्द्यास्तम्
पराक्लिन्दिषीयास्थाम्
पराक्लिन्दिष्टम्
पराक्लिन्दिषाथाम्
पराक्लिन्दिष्यतम्
पराक्लिन्दिष्येथाम्
मध्यम  बहुवचनम्
पराक्लिन्दथ
पराक्लिन्द्यध्वे
पराचिक्लिन्द
पराचिक्लिन्दिध्वे
पराक्लिन्दितास्थ
पराक्लिन्दिताध्वे
पराक्लिन्दिष्यथ
पराक्लिन्दिष्यध्वे
पराक्लिन्दत
पराक्लिन्द्यध्वम्
पराक्लिन्दत
पराक्लिन्द्यध्वम्
पराक्लिन्देत
पराक्लिन्द्येध्वम्
पराक्लिन्द्यास्त
पराक्लिन्दिषीध्वम्
पराक्लिन्दिष्ट
पराक्लिन्दिढ्वम्
पराक्लिन्दिष्यत
पराक्लिन्दिष्यध्वम्
उत्तम  एकवचनम्
पराक्लिन्दामि
पराक्लिन्द्ये
पराचिक्लिन्द
पराचिक्लिन्दे
पराक्लिन्दितास्मि
पराक्लिन्दिताहे
पराक्लिन्दिष्यामि
पराक्लिन्दिष्ये
पराक्लिन्दानि
पराक्लिन्द्यै
पराक्लिन्दम्
पराक्लिन्द्ये
पराक्लिन्देयम्
पराक्लिन्द्येय
पराक्लिन्द्यासम्
पराक्लिन्दिषीय
पराक्लिन्दिषम्
पराक्लिन्दिषि
पराक्लिन्दिष्यम्
पराक्लिन्दिष्ये
उत्तम  द्विवचनम्
पराक्लिन्दावः
पराक्लिन्द्यावहे
पराचिक्लिन्दिव
पराचिक्लिन्दिवहे
पराक्लिन्दितास्वः
पराक्लिन्दितास्वहे
पराक्लिन्दिष्यावः
पराक्लिन्दिष्यावहे
पराक्लिन्दाव
पराक्लिन्द्यावहै
पराक्लिन्दाव
पराक्लिन्द्यावहि
पराक्लिन्देव
पराक्लिन्द्येवहि
पराक्लिन्द्यास्व
पराक्लिन्दिषीवहि
पराक्लिन्दिष्व
पराक्लिन्दिष्वहि
पराक्लिन्दिष्याव
पराक्लिन्दिष्यावहि
उत्तम  बहुवचनम्
पराक्लिन्दामः
पराक्लिन्द्यामहे
पराचिक्लिन्दिम
पराचिक्लिन्दिमहे
पराक्लिन्दितास्मः
पराक्लिन्दितास्महे
पराक्लिन्दिष्यामः
पराक्लिन्दिष्यामहे
पराक्लिन्दाम
पराक्लिन्द्यामहै
पराक्लिन्दाम
पराक्लिन्द्यामहि
पराक्लिन्देम
पराक्लिन्द्येमहि
पराक्लिन्द्यास्म
पराक्लिन्दिषीमहि
पराक्लिन्दिष्म
पराक्लिन्दिष्महि
पराक्लिन्दिष्याम
पराक्लिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पराक्लिन्दतात् / पराक्लिन्दताद् / पराक्लिन्दतु
पराक्लिन्दत् / पराक्लिन्दद्
पराक्लिन्देत् / पराक्लिन्देद्
पराक्लिन्द्यात् / पराक्लिन्द्याद्
पराक्लिन्दीत् / पराक्लिन्दीद्
पराक्लिन्दिष्यत् / पराक्लिन्दिष्यद्
प्रथमा  द्विवचनम्
पराक्लिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पराक्लिन्दतात् / पराक्लिन्दताद् / पराक्लिन्द
मध्यम पुरुषः  द्विवचनम्
पराक्लिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पराक्लिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्