नि + स्वस्क् - ष्वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निस्वस्कते
निस्वस्क्यते
निसस्वस्के
निसस्वस्के
निस्वस्किता
निस्वस्किता
निस्वस्किष्यते
निस्वस्किष्यते
निस्वस्कताम्
निस्वस्क्यताम्
न्यस्वस्कत
न्यस्वस्क्यत
निस्वस्केत
निस्वस्क्येत
निस्वस्किषीष्ट
निस्वस्किषीष्ट
न्यस्वस्किष्ट
न्यस्वस्कि
न्यस्वस्किष्यत
न्यस्वस्किष्यत
प्रथम  द्विवचनम्
निस्वस्केते
निस्वस्क्येते
निसस्वस्काते
निसस्वस्काते
निस्वस्कितारौ
निस्वस्कितारौ
निस्वस्किष्येते
निस्वस्किष्येते
निस्वस्केताम्
निस्वस्क्येताम्
न्यस्वस्केताम्
न्यस्वस्क्येताम्
निस्वस्केयाताम्
निस्वस्क्येयाताम्
निस्वस्किषीयास्ताम्
निस्वस्किषीयास्ताम्
न्यस्वस्किषाताम्
न्यस्वस्किषाताम्
न्यस्वस्किष्येताम्
न्यस्वस्किष्येताम्
प्रथम  बहुवचनम्
निस्वस्कन्ते
निस्वस्क्यन्ते
निसस्वस्किरे
निसस्वस्किरे
निस्वस्कितारः
निस्वस्कितारः
निस्वस्किष्यन्ते
निस्वस्किष्यन्ते
निस्वस्कन्ताम्
निस्वस्क्यन्ताम्
न्यस्वस्कन्त
न्यस्वस्क्यन्त
निस्वस्केरन्
निस्वस्क्येरन्
निस्वस्किषीरन्
निस्वस्किषीरन्
न्यस्वस्किषत
न्यस्वस्किषत
न्यस्वस्किष्यन्त
न्यस्वस्किष्यन्त
मध्यम  एकवचनम्
निस्वस्कसे
निस्वस्क्यसे
निसस्वस्किषे
निसस्वस्किषे
निस्वस्कितासे
निस्वस्कितासे
निस्वस्किष्यसे
निस्वस्किष्यसे
निस्वस्कस्व
निस्वस्क्यस्व
न्यस्वस्कथाः
न्यस्वस्क्यथाः
निस्वस्केथाः
निस्वस्क्येथाः
निस्वस्किषीष्ठाः
निस्वस्किषीष्ठाः
न्यस्वस्किष्ठाः
न्यस्वस्किष्ठाः
न्यस्वस्किष्यथाः
न्यस्वस्किष्यथाः
मध्यम  द्विवचनम्
निस्वस्केथे
निस्वस्क्येथे
निसस्वस्काथे
निसस्वस्काथे
निस्वस्कितासाथे
निस्वस्कितासाथे
निस्वस्किष्येथे
निस्वस्किष्येथे
निस्वस्केथाम्
निस्वस्क्येथाम्
न्यस्वस्केथाम्
न्यस्वस्क्येथाम्
निस्वस्केयाथाम्
निस्वस्क्येयाथाम्
निस्वस्किषीयास्थाम्
निस्वस्किषीयास्थाम्
न्यस्वस्किषाथाम्
न्यस्वस्किषाथाम्
न्यस्वस्किष्येथाम्
न्यस्वस्किष्येथाम्
मध्यम  बहुवचनम्
निस्वस्कध्वे
निस्वस्क्यध्वे
निसस्वस्किध्वे
निसस्वस्किध्वे
निस्वस्किताध्वे
निस्वस्किताध्वे
निस्वस्किष्यध्वे
निस्वस्किष्यध्वे
निस्वस्कध्वम्
निस्वस्क्यध्वम्
न्यस्वस्कध्वम्
न्यस्वस्क्यध्वम्
निस्वस्केध्वम्
निस्वस्क्येध्वम्
निस्वस्किषीध्वम्
निस्वस्किषीध्वम्
न्यस्वस्किढ्वम्
न्यस्वस्किढ्वम्
न्यस्वस्किष्यध्वम्
न्यस्वस्किष्यध्वम्
उत्तम  एकवचनम्
निस्वस्के
निस्वस्क्ये
निसस्वस्के
निसस्वस्के
निस्वस्किताहे
निस्वस्किताहे
निस्वस्किष्ये
निस्वस्किष्ये
निस्वस्कै
निस्वस्क्यै
न्यस्वस्के
न्यस्वस्क्ये
निस्वस्केय
निस्वस्क्येय
निस्वस्किषीय
निस्वस्किषीय
न्यस्वस्किषि
न्यस्वस्किषि
न्यस्वस्किष्ये
न्यस्वस्किष्ये
उत्तम  द्विवचनम्
निस्वस्कावहे
निस्वस्क्यावहे
निसस्वस्किवहे
निसस्वस्किवहे
निस्वस्कितास्वहे
निस्वस्कितास्वहे
निस्वस्किष्यावहे
निस्वस्किष्यावहे
निस्वस्कावहै
निस्वस्क्यावहै
न्यस्वस्कावहि
न्यस्वस्क्यावहि
निस्वस्केवहि
निस्वस्क्येवहि
निस्वस्किषीवहि
निस्वस्किषीवहि
न्यस्वस्किष्वहि
न्यस्वस्किष्वहि
न्यस्वस्किष्यावहि
न्यस्वस्किष्यावहि
उत्तम  बहुवचनम्
निस्वस्कामहे
निस्वस्क्यामहे
निसस्वस्किमहे
निसस्वस्किमहे
निस्वस्कितास्महे
निस्वस्कितास्महे
निस्वस्किष्यामहे
निस्वस्किष्यामहे
निस्वस्कामहै
निस्वस्क्यामहै
न्यस्वस्कामहि
न्यस्वस्क्यामहि
निस्वस्केमहि
निस्वस्क्येमहि
निस्वस्किषीमहि
निस्वस्किषीमहि
न्यस्वस्किष्महि
न्यस्वस्किष्महि
न्यस्वस्किष्यामहि
न्यस्वस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यस्वस्किष्येताम्
न्यस्वस्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यस्वस्किष्येथाम्
न्यस्वस्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यस्वस्किष्यध्वम्
न्यस्वस्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
न्यस्वस्किष्यावहि
न्यस्वस्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
न्यस्वस्किष्यामहि
न्यस्वस्किष्यामहि