नि + स्पर्ध् - स्पर्धँ - सङ्घर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निस्पर्धते
निस्पर्ध्यते
निपस्पर्धे
निपस्पर्धे
निस्पर्धिता
निस्पर्धिता
निस्पर्धिष्यते
निस्पर्धिष्यते
निस्पर्धताम्
निस्पर्ध्यताम्
न्यस्पर्धत
न्यस्पर्ध्यत
निस्पर्धेत
निस्पर्ध्येत
निस्पर्धिषीष्ट
निस्पर्धिषीष्ट
न्यस्पर्धिष्ट
न्यस्पर्धि
न्यस्पर्धिष्यत
न्यस्पर्धिष्यत
प्रथम  द्विवचनम्
निस्पर्धेते
निस्पर्ध्येते
निपस्पर्धाते
निपस्पर्धाते
निस्पर्धितारौ
निस्पर्धितारौ
निस्पर्धिष्येते
निस्पर्धिष्येते
निस्पर्धेताम्
निस्पर्ध्येताम्
न्यस्पर्धेताम्
न्यस्पर्ध्येताम्
निस्पर्धेयाताम्
निस्पर्ध्येयाताम्
निस्पर्धिषीयास्ताम्
निस्पर्धिषीयास्ताम्
न्यस्पर्धिषाताम्
न्यस्पर्धिषाताम्
न्यस्पर्धिष्येताम्
न्यस्पर्धिष्येताम्
प्रथम  बहुवचनम्
निस्पर्धन्ते
निस्पर्ध्यन्ते
निपस्पर्धिरे
निपस्पर्धिरे
निस्पर्धितारः
निस्पर्धितारः
निस्पर्धिष्यन्ते
निस्पर्धिष्यन्ते
निस्पर्धन्ताम्
निस्पर्ध्यन्ताम्
न्यस्पर्धन्त
न्यस्पर्ध्यन्त
निस्पर्धेरन्
निस्पर्ध्येरन्
निस्पर्धिषीरन्
निस्पर्धिषीरन्
न्यस्पर्धिषत
न्यस्पर्धिषत
न्यस्पर्धिष्यन्त
न्यस्पर्धिष्यन्त
मध्यम  एकवचनम्
निस्पर्धसे
निस्पर्ध्यसे
निपस्पर्धिषे
निपस्पर्धिषे
निस्पर्धितासे
निस्पर्धितासे
निस्पर्धिष्यसे
निस्पर्धिष्यसे
निस्पर्धस्व
निस्पर्ध्यस्व
न्यस्पर्धथाः
न्यस्पर्ध्यथाः
निस्पर्धेथाः
निस्पर्ध्येथाः
निस्पर्धिषीष्ठाः
निस्पर्धिषीष्ठाः
न्यस्पर्धिष्ठाः
न्यस्पर्धिष्ठाः
न्यस्पर्धिष्यथाः
न्यस्पर्धिष्यथाः
मध्यम  द्विवचनम्
निस्पर्धेथे
निस्पर्ध्येथे
निपस्पर्धाथे
निपस्पर्धाथे
निस्पर्धितासाथे
निस्पर्धितासाथे
निस्पर्धिष्येथे
निस्पर्धिष्येथे
निस्पर्धेथाम्
निस्पर्ध्येथाम्
न्यस्पर्धेथाम्
न्यस्पर्ध्येथाम्
निस्पर्धेयाथाम्
निस्पर्ध्येयाथाम्
निस्पर्धिषीयास्थाम्
निस्पर्धिषीयास्थाम्
न्यस्पर्धिषाथाम्
न्यस्पर्धिषाथाम्
न्यस्पर्धिष्येथाम्
न्यस्पर्धिष्येथाम्
मध्यम  बहुवचनम्
निस्पर्धध्वे
निस्पर्ध्यध्वे
निपस्पर्धिध्वे
निपस्पर्धिध्वे
निस्पर्धिताध्वे
निस्पर्धिताध्वे
निस्पर्धिष्यध्वे
निस्पर्धिष्यध्वे
निस्पर्धध्वम्
निस्पर्ध्यध्वम्
न्यस्पर्धध्वम्
न्यस्पर्ध्यध्वम्
निस्पर्धेध्वम्
निस्पर्ध्येध्वम्
निस्पर्धिषीध्वम्
निस्पर्धिषीध्वम्
न्यस्पर्धिढ्वम्
न्यस्पर्धिढ्वम्
न्यस्पर्धिष्यध्वम्
न्यस्पर्धिष्यध्वम्
उत्तम  एकवचनम्
निस्पर्धे
निस्पर्ध्ये
निपस्पर्धे
निपस्पर्धे
निस्पर्धिताहे
निस्पर्धिताहे
निस्पर्धिष्ये
निस्पर्धिष्ये
निस्पर्धै
निस्पर्ध्यै
न्यस्पर्धे
न्यस्पर्ध्ये
निस्पर्धेय
निस्पर्ध्येय
निस्पर्धिषीय
निस्पर्धिषीय
न्यस्पर्धिषि
न्यस्पर्धिषि
न्यस्पर्धिष्ये
न्यस्पर्धिष्ये
उत्तम  द्विवचनम्
निस्पर्धावहे
निस्पर्ध्यावहे
निपस्पर्धिवहे
निपस्पर्धिवहे
निस्पर्धितास्वहे
निस्पर्धितास्वहे
निस्पर्धिष्यावहे
निस्पर्धिष्यावहे
निस्पर्धावहै
निस्पर्ध्यावहै
न्यस्पर्धावहि
न्यस्पर्ध्यावहि
निस्पर्धेवहि
निस्पर्ध्येवहि
निस्पर्धिषीवहि
निस्पर्धिषीवहि
न्यस्पर्धिष्वहि
न्यस्पर्धिष्वहि
न्यस्पर्धिष्यावहि
न्यस्पर्धिष्यावहि
उत्तम  बहुवचनम्
निस्पर्धामहे
निस्पर्ध्यामहे
निपस्पर्धिमहे
निपस्पर्धिमहे
निस्पर्धितास्महे
निस्पर्धितास्महे
निस्पर्धिष्यामहे
निस्पर्धिष्यामहे
निस्पर्धामहै
निस्पर्ध्यामहै
न्यस्पर्धामहि
न्यस्पर्ध्यामहि
निस्पर्धेमहि
निस्पर्ध्येमहि
निस्पर्धिषीमहि
निस्पर्धिषीमहि
न्यस्पर्धिष्महि
न्यस्पर्धिष्महि
न्यस्पर्धिष्यामहि
न्यस्पर्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यस्पर्धिष्येताम्
न्यस्पर्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यस्पर्धिष्येथाम्
न्यस्पर्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यस्पर्धिष्यध्वम्
न्यस्पर्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
न्यस्पर्धिष्यावहि
न्यस्पर्धिष्यावहि
उत्तम पुरुषः  बहुवचनम्
न्यस्पर्धिष्यामहि
न्यस्पर्धिष्यामहि