नि + सूद् - षूदँ - क्षरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निसूदते
निसूद्यते
निसुषूदे
निसुषूदे
निसूदिता
निसूदिता
निसूदिष्यते
निसूदिष्यते
निसूदताम्
निसूद्यताम्
न्यसूदत
न्यसूद्यत
निसूदेत
निसूद्येत
निसूदिषीष्ट
निसूदिषीष्ट
न्यसूदिष्ट
न्यसूदि
न्यसूदिष्यत
न्यसूदिष्यत
प्रथम  द्विवचनम्
निसूदेते
निसूद्येते
निसुषूदाते
निसुषूदाते
निसूदितारौ
निसूदितारौ
निसूदिष्येते
निसूदिष्येते
निसूदेताम्
निसूद्येताम्
न्यसूदेताम्
न्यसूद्येताम्
निसूदेयाताम्
निसूद्येयाताम्
निसूदिषीयास्ताम्
निसूदिषीयास्ताम्
न्यसूदिषाताम्
न्यसूदिषाताम्
न्यसूदिष्येताम्
न्यसूदिष्येताम्
प्रथम  बहुवचनम्
निसूदन्ते
निसूद्यन्ते
निसुषूदिरे
निसुषूदिरे
निसूदितारः
निसूदितारः
निसूदिष्यन्ते
निसूदिष्यन्ते
निसूदन्ताम्
निसूद्यन्ताम्
न्यसूदन्त
न्यसूद्यन्त
निसूदेरन्
निसूद्येरन्
निसूदिषीरन्
निसूदिषीरन्
न्यसूदिषत
न्यसूदिषत
न्यसूदिष्यन्त
न्यसूदिष्यन्त
मध्यम  एकवचनम्
निसूदसे
निसूद्यसे
निसुषूदिषे
निसुषूदिषे
निसूदितासे
निसूदितासे
निसूदिष्यसे
निसूदिष्यसे
निसूदस्व
निसूद्यस्व
न्यसूदथाः
न्यसूद्यथाः
निसूदेथाः
निसूद्येथाः
निसूदिषीष्ठाः
निसूदिषीष्ठाः
न्यसूदिष्ठाः
न्यसूदिष्ठाः
न्यसूदिष्यथाः
न्यसूदिष्यथाः
मध्यम  द्विवचनम्
निसूदेथे
निसूद्येथे
निसुषूदाथे
निसुषूदाथे
निसूदितासाथे
निसूदितासाथे
निसूदिष्येथे
निसूदिष्येथे
निसूदेथाम्
निसूद्येथाम्
न्यसूदेथाम्
न्यसूद्येथाम्
निसूदेयाथाम्
निसूद्येयाथाम्
निसूदिषीयास्थाम्
निसूदिषीयास्थाम्
न्यसूदिषाथाम्
न्यसूदिषाथाम्
न्यसूदिष्येथाम्
न्यसूदिष्येथाम्
मध्यम  बहुवचनम्
निसूदध्वे
निसूद्यध्वे
निसुषूदिध्वे
निसुषूदिध्वे
निसूदिताध्वे
निसूदिताध्वे
निसूदिष्यध्वे
निसूदिष्यध्वे
निसूदध्वम्
निसूद्यध्वम्
न्यसूदध्वम्
न्यसूद्यध्वम्
निसूदेध्वम्
निसूद्येध्वम्
निसूदिषीध्वम्
निसूदिषीध्वम्
न्यसूदिढ्वम्
न्यसूदिढ्वम्
न्यसूदिष्यध्वम्
न्यसूदिष्यध्वम्
उत्तम  एकवचनम्
निसूदे
निसूद्ये
निसुषूदे
निसुषूदे
निसूदिताहे
निसूदिताहे
निसूदिष्ये
निसूदिष्ये
निसूदै
निसूद्यै
न्यसूदे
न्यसूद्ये
निसूदेय
निसूद्येय
निसूदिषीय
निसूदिषीय
न्यसूदिषि
न्यसूदिषि
न्यसूदिष्ये
न्यसूदिष्ये
उत्तम  द्विवचनम्
निसूदावहे
निसूद्यावहे
निसुषूदिवहे
निसुषूदिवहे
निसूदितास्वहे
निसूदितास्वहे
निसूदिष्यावहे
निसूदिष्यावहे
निसूदावहै
निसूद्यावहै
न्यसूदावहि
न्यसूद्यावहि
निसूदेवहि
निसूद्येवहि
निसूदिषीवहि
निसूदिषीवहि
न्यसूदिष्वहि
न्यसूदिष्वहि
न्यसूदिष्यावहि
न्यसूदिष्यावहि
उत्तम  बहुवचनम्
निसूदामहे
निसूद्यामहे
निसुषूदिमहे
निसुषूदिमहे
निसूदितास्महे
निसूदितास्महे
निसूदिष्यामहे
निसूदिष्यामहे
निसूदामहै
निसूद्यामहै
न्यसूदामहि
न्यसूद्यामहि
निसूदेमहि
निसूद्येमहि
निसूदिषीमहि
निसूदिषीमहि
न्यसूदिष्महि
न्यसूदिष्महि
न्यसूदिष्यामहि
न्यसूदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यसूदिष्येताम्
न्यसूदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यसूदिष्येथाम्
न्यसूदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यसूदिष्यध्वम्
न्यसूदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्