नि + सच् - षचँ - समवाये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
निसचते
निसच्यते
निसेचे
निसेचे
निसचिता
निसचिता
निसचिष्यते
निसचिष्यते
निसचताम्
निसच्यताम्
न्यसचत
न्यसच्यत
निसचेत
निसच्येत
निसचिषीष्ट
निसचिषीष्ट
न्यसचिष्ट
न्यसाचि
न्यसचिष्यत
न्यसचिष्यत
प्रथम  द्विवचनम्
निसचेते
निसच्येते
निसेचाते
निसेचाते
निसचितारौ
निसचितारौ
निसचिष्येते
निसचिष्येते
निसचेताम्
निसच्येताम्
न्यसचेताम्
न्यसच्येताम्
निसचेयाताम्
निसच्येयाताम्
निसचिषीयास्ताम्
निसचिषीयास्ताम्
न्यसचिषाताम्
न्यसचिषाताम्
न्यसचिष्येताम्
न्यसचिष्येताम्
प्रथम  बहुवचनम्
निसचन्ते
निसच्यन्ते
निसेचिरे
निसेचिरे
निसचितारः
निसचितारः
निसचिष्यन्ते
निसचिष्यन्ते
निसचन्ताम्
निसच्यन्ताम्
न्यसचन्त
न्यसच्यन्त
निसचेरन्
निसच्येरन्
निसचिषीरन्
निसचिषीरन्
न्यसचिषत
न्यसचिषत
न्यसचिष्यन्त
न्यसचिष्यन्त
मध्यम  एकवचनम्
निसचसे
निसच्यसे
निसेचिषे
निसेचिषे
निसचितासे
निसचितासे
निसचिष्यसे
निसचिष्यसे
निसचस्व
निसच्यस्व
न्यसचथाः
न्यसच्यथाः
निसचेथाः
निसच्येथाः
निसचिषीष्ठाः
निसचिषीष्ठाः
न्यसचिष्ठाः
न्यसचिष्ठाः
न्यसचिष्यथाः
न्यसचिष्यथाः
मध्यम  द्विवचनम्
निसचेथे
निसच्येथे
निसेचाथे
निसेचाथे
निसचितासाथे
निसचितासाथे
निसचिष्येथे
निसचिष्येथे
निसचेथाम्
निसच्येथाम्
न्यसचेथाम्
न्यसच्येथाम्
निसचेयाथाम्
निसच्येयाथाम्
निसचिषीयास्थाम्
निसचिषीयास्थाम्
न्यसचिषाथाम्
न्यसचिषाथाम्
न्यसचिष्येथाम्
न्यसचिष्येथाम्
मध्यम  बहुवचनम्
निसचध्वे
निसच्यध्वे
निसेचिध्वे
निसेचिध्वे
निसचिताध्वे
निसचिताध्वे
निसचिष्यध्वे
निसचिष्यध्वे
निसचध्वम्
निसच्यध्वम्
न्यसचध्वम्
न्यसच्यध्वम्
निसचेध्वम्
निसच्येध्वम्
निसचिषीध्वम्
निसचिषीध्वम्
न्यसचिढ्वम्
न्यसचिढ्वम्
न्यसचिष्यध्वम्
न्यसचिष्यध्वम्
उत्तम  एकवचनम्
निसचे
निसच्ये
निसेचे
निसेचे
निसचिताहे
निसचिताहे
निसचिष्ये
निसचिष्ये
निसचै
निसच्यै
न्यसचे
न्यसच्ये
निसचेय
निसच्येय
निसचिषीय
निसचिषीय
न्यसचिषि
न्यसचिषि
न्यसचिष्ये
न्यसचिष्ये
उत्तम  द्विवचनम्
निसचावहे
निसच्यावहे
निसेचिवहे
निसेचिवहे
निसचितास्वहे
निसचितास्वहे
निसचिष्यावहे
निसचिष्यावहे
निसचावहै
निसच्यावहै
न्यसचावहि
न्यसच्यावहि
निसचेवहि
निसच्येवहि
निसचिषीवहि
निसचिषीवहि
न्यसचिष्वहि
न्यसचिष्वहि
न्यसचिष्यावहि
न्यसचिष्यावहि
उत्तम  बहुवचनम्
निसचामहे
निसच्यामहे
निसेचिमहे
निसेचिमहे
निसचितास्महे
निसचितास्महे
निसचिष्यामहे
निसचिष्यामहे
निसचामहै
निसच्यामहै
न्यसचामहि
न्यसच्यामहि
निसचेमहि
निसच्येमहि
निसचिषीमहि
निसचिषीमहि
न्यसचिष्महि
न्यसचिष्महि
न्यसचिष्यामहि
न्यसचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्