नि + श्वच् - श्वचँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना
प्रथम एकवचनम्
निश्वचते
निश्वच्यते
निशश्वचे
निशश्वचे
निश्वचिता
निश्वचिता
निश्वचिष्यते
निश्वचिष्यते
निश्वचताम्
निश्वच्यताम्
न्यश्वचत
न्यश्वच्यत
निश्वचेत
निश्वच्येत
निश्वचिषीष्ट
निश्वचिषीष्ट
न्यश्वचिष्ट
न्यश्वाचि
न्यश्वचिष्यत
न्यश्वचिष्यत
प्रथम द्विवचनम्
निश्वचेते
निश्वच्येते
निशश्वचाते
निशश्वचाते
निश्वचितारौ
निश्वचितारौ
निश्वचिष्येते
निश्वचिष्येते
निश्वचेताम्
निश्वच्येताम्
न्यश्वचेताम्
न्यश्वच्येताम्
निश्वचेयाताम्
निश्वच्येयाताम्
निश्वचिषीयास्ताम्
निश्वचिषीयास्ताम्
न्यश्वचिषाताम्
न्यश्वचिषाताम्
न्यश्वचिष्येताम्
न्यश्वचिष्येताम्
प्रथम बहुवचनम्
निश्वचन्ते
निश्वच्यन्ते
निशश्वचिरे
निशश्वचिरे
निश्वचितारः
निश्वचितारः
निश्वचिष्यन्ते
निश्वचिष्यन्ते
निश्वचन्ताम्
निश्वच्यन्ताम्
न्यश्वचन्त
न्यश्वच्यन्त
निश्वचेरन्
निश्वच्येरन्
निश्वचिषीरन्
निश्वचिषीरन्
न्यश्वचिषत
न्यश्वचिषत
न्यश्वचिष्यन्त
न्यश्वचिष्यन्त
मध्यम एकवचनम्
निश्वचसे
निश्वच्यसे
निशश्वचिषे
निशश्वचिषे
निश्वचितासे
निश्वचितासे
निश्वचिष्यसे
निश्वचिष्यसे
निश्वचस्व
निश्वच्यस्व
न्यश्वचथाः
न्यश्वच्यथाः
निश्वचेथाः
निश्वच्येथाः
निश्वचिषीष्ठाः
निश्वचिषीष्ठाः
न्यश्वचिष्ठाः
न्यश्वचिष्ठाः
न्यश्वचिष्यथाः
न्यश्वचिष्यथाः
मध्यम द्विवचनम्
निश्वचेथे
निश्वच्येथे
निशश्वचाथे
निशश्वचाथे
निश्वचितासाथे
निश्वचितासाथे
निश्वचिष्येथे
निश्वचिष्येथे
निश्वचेथाम्
निश्वच्येथाम्
न्यश्वचेथाम्
न्यश्वच्येथाम्
निश्वचेयाथाम्
निश्वच्येयाथाम्
निश्वचिषीयास्थाम्
निश्वचिषीयास्थाम्
न्यश्वचिषाथाम्
न्यश्वचिषाथाम्
न्यश्वचिष्येथाम्
न्यश्वचिष्येथाम्
मध्यम बहुवचनम्
निश्वचध्वे
निश्वच्यध्वे
निशश्वचिध्वे
निशश्वचिध्वे
निश्वचिताध्वे
निश्वचिताध्वे
निश्वचिष्यध्वे
निश्वचिष्यध्वे
निश्वचध्वम्
निश्वच्यध्वम्
न्यश्वचध्वम्
न्यश्वच्यध्वम्
निश्वचेध्वम्
निश्वच्येध्वम्
निश्वचिषीध्वम्
निश्वचिषीध्वम्
न्यश्वचिढ्वम्
न्यश्वचिढ्वम्
न्यश्वचिष्यध्वम्
न्यश्वचिष्यध्वम्
उत्तम एकवचनम्
निश्वचे
निश्वच्ये
निशश्वचे
निशश्वचे
निश्वचिताहे
निश्वचिताहे
निश्वचिष्ये
निश्वचिष्ये
निश्वचै
निश्वच्यै
न्यश्वचे
न्यश्वच्ये
निश्वचेय
निश्वच्येय
निश्वचिषीय
निश्वचिषीय
न्यश्वचिषि
न्यश्वचिषि
न्यश्वचिष्ये
न्यश्वचिष्ये
उत्तम द्विवचनम्
निश्वचावहे
निश्वच्यावहे
निशश्वचिवहे
निशश्वचिवहे
निश्वचितास्वहे
निश्वचितास्वहे
निश्वचिष्यावहे
निश्वचिष्यावहे
निश्वचावहै
निश्वच्यावहै
न्यश्वचावहि
न्यश्वच्यावहि
निश्वचेवहि
निश्वच्येवहि
निश्वचिषीवहि
निश्वचिषीवहि
न्यश्वचिष्वहि
न्यश्वचिष्वहि
न्यश्वचिष्यावहि
न्यश्वचिष्यावहि
उत्तम बहुवचनम्
निश्वचामहे
निश्वच्यामहे
निशश्वचिमहे
निशश्वचिमहे
निश्वचितास्महे
निश्वचितास्महे
निश्वचिष्यामहे
निश्वचिष्यामहे
निश्वचामहै
निश्वच्यामहै
न्यश्वचामहि
न्यश्वच्यामहि
निश्वचेमहि
निश्वच्येमहि
निश्वचिषीमहि
निश्वचिषीमहि
न्यश्वचिष्महि
न्यश्वचिष्महि
न्यश्वचिष्यामहि
न्यश्वचिष्यामहि
प्रथम पुरुषः एकवचनम्
निश्वचते
निश्वच्यते
निशश्वचे
निशश्वचे
निश्वचिता
निश्वचिता
निश्वचिष्यते
निश्वचिष्यते
निश्वचताम्
निश्वच्यताम्
न्यश्वचत
न्यश्वच्यत
निश्वचेत
निश्वच्येत
निश्वचिषीष्ट
निश्वचिषीष्ट
न्यश्वचिष्ट
न्यश्वाचि
न्यश्वचिष्यत
न्यश्वचिष्यत
प्रथमा द्विवचनम्
निश्वचेते
निश्वच्येते
निशश्वचाते
निशश्वचाते
निश्वचितारौ
निश्वचितारौ
निश्वचिष्येते
निश्वचिष्येते
निश्वचेताम्
निश्वच्येताम्
न्यश्वचेताम्
न्यश्वच्येताम्
निश्वचेयाताम्
निश्वच्येयाताम्
निश्वचिषीयास्ताम्
निश्वचिषीयास्ताम्
न्यश्वचिषाताम्
न्यश्वचिषाताम्
न्यश्वचिष्येताम्
न्यश्वचिष्येताम्
प्रथमा बहुवचनम्
निश्वचन्ते
निश्वच्यन्ते
निशश्वचिरे
निशश्वचिरे
निश्वचितारः
निश्वचितारः
निश्वचिष्यन्ते
निश्वचिष्यन्ते
निश्वचन्ताम्
निश्वच्यन्ताम्
न्यश्वचन्त
न्यश्वच्यन्त
निश्वचेरन्
निश्वच्येरन्
निश्वचिषीरन्
निश्वचिषीरन्
न्यश्वचिषत
न्यश्वचिषत
न्यश्वचिष्यन्त
न्यश्वचिष्यन्त
मध्यम पुरुषः एकवचनम्
निश्वचसे
निश्वच्यसे
निशश्वचिषे
निशश्वचिषे
निश्वचितासे
निश्वचितासे
निश्वचिष्यसे
निश्वचिष्यसे
निश्वचस्व
निश्वच्यस्व
न्यश्वचथाः
न्यश्वच्यथाः
निश्वचेथाः
निश्वच्येथाः
निश्वचिषीष्ठाः
निश्वचिषीष्ठाः
न्यश्वचिष्ठाः
न्यश्वचिष्ठाः
न्यश्वचिष्यथाः
न्यश्वचिष्यथाः
मध्यम पुरुषः द्विवचनम्
निश्वचेथे
निश्वच्येथे
निशश्वचाथे
निशश्वचाथे
निश्वचितासाथे
निश्वचितासाथे
निश्वचिष्येथे
निश्वचिष्येथे
निश्वचेथाम्
निश्वच्येथाम्
न्यश्वचेथाम्
न्यश्वच्येथाम्
निश्वचेयाथाम्
निश्वच्येयाथाम्
निश्वचिषीयास्थाम्
निश्वचिषीयास्थाम्
न्यश्वचिषाथाम्
न्यश्वचिषाथाम्
न्यश्वचिष्येथाम्
न्यश्वचिष्येथाम्
मध्यम पुरुषः बहुवचनम्
निश्वचध्वे
निश्वच्यध्वे
निशश्वचिध्वे
निशश्वचिध्वे
निश्वचिताध्वे
निश्वचिताध्वे
निश्वचिष्यध्वे
निश्वचिष्यध्वे
निश्वचध्वम्
निश्वच्यध्वम्
न्यश्वचध्वम्
न्यश्वच्यध्वम्
निश्वचेध्वम्
निश्वच्येध्वम्
निश्वचिषीध्वम्
निश्वचिषीध्वम्
न्यश्वचिढ्वम्
न्यश्वचिढ्वम्
न्यश्वचिष्यध्वम्
न्यश्वचिष्यध्वम्
उत्तम पुरुषः एकवचनम्
निश्वचे
निश्वच्ये
निशश्वचे
निशश्वचे
निश्वचिताहे
निश्वचिताहे
निश्वचिष्ये
निश्वचिष्ये
निश्वचै
निश्वच्यै
न्यश्वचे
न्यश्वच्ये
निश्वचेय
निश्वच्येय
निश्वचिषीय
निश्वचिषीय
न्यश्वचिषि
न्यश्वचिषि
न्यश्वचिष्ये
न्यश्वचिष्ये
उत्तम पुरुषः द्विवचनम्
निश्वचावहे
निश्वच्यावहे
निशश्वचिवहे
निशश्वचिवहे
निश्वचितास्वहे
निश्वचितास्वहे
निश्वचिष्यावहे
निश्वचिष्यावहे
निश्वचावहै
निश्वच्यावहै
न्यश्वचावहि
न्यश्वच्यावहि
निश्वचेवहि
निश्वच्येवहि
निश्वचिषीवहि
निश्वचिषीवहि
न्यश्वचिष्वहि
न्यश्वचिष्वहि
न्यश्वचिष्यावहि
न्यश्वचिष्यावहि
उत्तम पुरुषः बहुवचनम्
निश्वचामहे
निश्वच्यामहे
निशश्वचिमहे
निशश्वचिमहे
निश्वचितास्महे
निश्वचितास्महे
निश्वचिष्यामहे
निश्वचिष्यामहे
निश्वचामहै
निश्वच्यामहै
न्यश्वचामहि
न्यश्वच्यामहि
निश्वचेमहि
निश्वच्येमहि
निश्वचिषीमहि
निश्वचिषीमहि
न्यश्वचिष्महि
न्यश्वचिष्महि
न्यश्वचिष्यामहि
न्यश्वचिष्यामहि