नि + वङ्ग् - वगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निवङ्गति
निवङ्ग्यते
निववङ्ग
निववङ्गे
निवङ्गिता
निवङ्गिता
निवङ्गिष्यति
निवङ्गिष्यते
निवङ्गतात् / निवङ्गताद् / निवङ्गतु
निवङ्ग्यताम्
न्यवङ्गत् / न्यवङ्गद्
न्यवङ्ग्यत
निवङ्गेत् / निवङ्गेद्
निवङ्ग्येत
निवङ्ग्यात् / निवङ्ग्याद्
निवङ्गिषीष्ट
न्यवङ्गीत् / न्यवङ्गीद्
न्यवङ्गि
न्यवङ्गिष्यत् / न्यवङ्गिष्यद्
न्यवङ्गिष्यत
प्रथम  द्विवचनम्
निवङ्गतः
निवङ्ग्येते
निववङ्गतुः
निववङ्गाते
निवङ्गितारौ
निवङ्गितारौ
निवङ्गिष्यतः
निवङ्गिष्येते
निवङ्गताम्
निवङ्ग्येताम्
न्यवङ्गताम्
न्यवङ्ग्येताम्
निवङ्गेताम्
निवङ्ग्येयाताम्
निवङ्ग्यास्ताम्
निवङ्गिषीयास्ताम्
न्यवङ्गिष्टाम्
न्यवङ्गिषाताम्
न्यवङ्गिष्यताम्
न्यवङ्गिष्येताम्
प्रथम  बहुवचनम्
निवङ्गन्ति
निवङ्ग्यन्ते
निववङ्गुः
निववङ्गिरे
निवङ्गितारः
निवङ्गितारः
निवङ्गिष्यन्ति
निवङ्गिष्यन्ते
निवङ्गन्तु
निवङ्ग्यन्ताम्
न्यवङ्गन्
न्यवङ्ग्यन्त
निवङ्गेयुः
निवङ्ग्येरन्
निवङ्ग्यासुः
निवङ्गिषीरन्
न्यवङ्गिषुः
न्यवङ्गिषत
न्यवङ्गिष्यन्
न्यवङ्गिष्यन्त
मध्यम  एकवचनम्
निवङ्गसि
निवङ्ग्यसे
निववङ्गिथ
निववङ्गिषे
निवङ्गितासि
निवङ्गितासे
निवङ्गिष्यसि
निवङ्गिष्यसे
निवङ्गतात् / निवङ्गताद् / निवङ्ग
निवङ्ग्यस्व
न्यवङ्गः
न्यवङ्ग्यथाः
निवङ्गेः
निवङ्ग्येथाः
निवङ्ग्याः
निवङ्गिषीष्ठाः
न्यवङ्गीः
न्यवङ्गिष्ठाः
न्यवङ्गिष्यः
न्यवङ्गिष्यथाः
मध्यम  द्विवचनम्
निवङ्गथः
निवङ्ग्येथे
निववङ्गथुः
निववङ्गाथे
निवङ्गितास्थः
निवङ्गितासाथे
निवङ्गिष्यथः
निवङ्गिष्येथे
निवङ्गतम्
निवङ्ग्येथाम्
न्यवङ्गतम्
न्यवङ्ग्येथाम्
निवङ्गेतम्
निवङ्ग्येयाथाम्
निवङ्ग्यास्तम्
निवङ्गिषीयास्थाम्
न्यवङ्गिष्टम्
न्यवङ्गिषाथाम्
न्यवङ्गिष्यतम्
न्यवङ्गिष्येथाम्
मध्यम  बहुवचनम्
निवङ्गथ
निवङ्ग्यध्वे
निववङ्ग
निववङ्गिध्वे
निवङ्गितास्थ
निवङ्गिताध्वे
निवङ्गिष्यथ
निवङ्गिष्यध्वे
निवङ्गत
निवङ्ग्यध्वम्
न्यवङ्गत
न्यवङ्ग्यध्वम्
निवङ्गेत
निवङ्ग्येध्वम्
निवङ्ग्यास्त
निवङ्गिषीध्वम्
न्यवङ्गिष्ट
न्यवङ्गिढ्वम्
न्यवङ्गिष्यत
न्यवङ्गिष्यध्वम्
उत्तम  एकवचनम्
निवङ्गामि
निवङ्ग्ये
निववङ्ग
निववङ्गे
निवङ्गितास्मि
निवङ्गिताहे
निवङ्गिष्यामि
निवङ्गिष्ये
निवङ्गानि
निवङ्ग्यै
न्यवङ्गम्
न्यवङ्ग्ये
निवङ्गेयम्
निवङ्ग्येय
निवङ्ग्यासम्
निवङ्गिषीय
न्यवङ्गिषम्
न्यवङ्गिषि
न्यवङ्गिष्यम्
न्यवङ्गिष्ये
उत्तम  द्विवचनम्
निवङ्गावः
निवङ्ग्यावहे
निववङ्गिव
निववङ्गिवहे
निवङ्गितास्वः
निवङ्गितास्वहे
निवङ्गिष्यावः
निवङ्गिष्यावहे
निवङ्गाव
निवङ्ग्यावहै
न्यवङ्गाव
न्यवङ्ग्यावहि
निवङ्गेव
निवङ्ग्येवहि
निवङ्ग्यास्व
निवङ्गिषीवहि
न्यवङ्गिष्व
न्यवङ्गिष्वहि
न्यवङ्गिष्याव
न्यवङ्गिष्यावहि
उत्तम  बहुवचनम्
निवङ्गामः
निवङ्ग्यामहे
निववङ्गिम
निववङ्गिमहे
निवङ्गितास्मः
निवङ्गितास्महे
निवङ्गिष्यामः
निवङ्गिष्यामहे
निवङ्गाम
निवङ्ग्यामहै
न्यवङ्गाम
न्यवङ्ग्यामहि
निवङ्गेम
निवङ्ग्येमहि
निवङ्ग्यास्म
निवङ्गिषीमहि
न्यवङ्गिष्म
न्यवङ्गिष्महि
न्यवङ्गिष्याम
न्यवङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निवङ्गतात् / निवङ्गताद् / निवङ्गतु
न्यवङ्गत् / न्यवङ्गद्
निवङ्गेत् / निवङ्गेद्
निवङ्ग्यात् / निवङ्ग्याद्
न्यवङ्गीत् / न्यवङ्गीद्
न्यवङ्गिष्यत् / न्यवङ्गिष्यद्
प्रथमा  द्विवचनम्
न्यवङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निवङ्गतात् / निवङ्गताद् / निवङ्ग
मध्यम पुरुषः  द्विवचनम्
न्यवङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यवङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्