नि + लोक् - लोकृँ - दर्शने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निलोकते
निलोक्यते
निलुलोके
निलुलोके
निलोकिता
निलोकिता
निलोकिष्यते
निलोकिष्यते
निलोकताम्
निलोक्यताम्
न्यलोकत
न्यलोक्यत
निलोकेत
निलोक्येत
निलोकिषीष्ट
निलोकिषीष्ट
न्यलोकिष्ट
न्यलोकि
न्यलोकिष्यत
न्यलोकिष्यत
प्रथम  द्विवचनम्
निलोकेते
निलोक्येते
निलुलोकाते
निलुलोकाते
निलोकितारौ
निलोकितारौ
निलोकिष्येते
निलोकिष्येते
निलोकेताम्
निलोक्येताम्
न्यलोकेताम्
न्यलोक्येताम्
निलोकेयाताम्
निलोक्येयाताम्
निलोकिषीयास्ताम्
निलोकिषीयास्ताम्
न्यलोकिषाताम्
न्यलोकिषाताम्
न्यलोकिष्येताम्
न्यलोकिष्येताम्
प्रथम  बहुवचनम्
निलोकन्ते
निलोक्यन्ते
निलुलोकिरे
निलुलोकिरे
निलोकितारः
निलोकितारः
निलोकिष्यन्ते
निलोकिष्यन्ते
निलोकन्ताम्
निलोक्यन्ताम्
न्यलोकन्त
न्यलोक्यन्त
निलोकेरन्
निलोक्येरन्
निलोकिषीरन्
निलोकिषीरन्
न्यलोकिषत
न्यलोकिषत
न्यलोकिष्यन्त
न्यलोकिष्यन्त
मध्यम  एकवचनम्
निलोकसे
निलोक्यसे
निलुलोकिषे
निलुलोकिषे
निलोकितासे
निलोकितासे
निलोकिष्यसे
निलोकिष्यसे
निलोकस्व
निलोक्यस्व
न्यलोकथाः
न्यलोक्यथाः
निलोकेथाः
निलोक्येथाः
निलोकिषीष्ठाः
निलोकिषीष्ठाः
न्यलोकिष्ठाः
न्यलोकिष्ठाः
न्यलोकिष्यथाः
न्यलोकिष्यथाः
मध्यम  द्विवचनम्
निलोकेथे
निलोक्येथे
निलुलोकाथे
निलुलोकाथे
निलोकितासाथे
निलोकितासाथे
निलोकिष्येथे
निलोकिष्येथे
निलोकेथाम्
निलोक्येथाम्
न्यलोकेथाम्
न्यलोक्येथाम्
निलोकेयाथाम्
निलोक्येयाथाम्
निलोकिषीयास्थाम्
निलोकिषीयास्थाम्
न्यलोकिषाथाम्
न्यलोकिषाथाम्
न्यलोकिष्येथाम्
न्यलोकिष्येथाम्
मध्यम  बहुवचनम्
निलोकध्वे
निलोक्यध्वे
निलुलोकिध्वे
निलुलोकिध्वे
निलोकिताध्वे
निलोकिताध्वे
निलोकिष्यध्वे
निलोकिष्यध्वे
निलोकध्वम्
निलोक्यध्वम्
न्यलोकध्वम्
न्यलोक्यध्वम्
निलोकेध्वम्
निलोक्येध्वम्
निलोकिषीध्वम्
निलोकिषीध्वम्
न्यलोकिढ्वम्
न्यलोकिढ्वम्
न्यलोकिष्यध्वम्
न्यलोकिष्यध्वम्
उत्तम  एकवचनम्
निलोके
निलोक्ये
निलुलोके
निलुलोके
निलोकिताहे
निलोकिताहे
निलोकिष्ये
निलोकिष्ये
निलोकै
निलोक्यै
न्यलोके
न्यलोक्ये
निलोकेय
निलोक्येय
निलोकिषीय
निलोकिषीय
न्यलोकिषि
न्यलोकिषि
न्यलोकिष्ये
न्यलोकिष्ये
उत्तम  द्विवचनम्
निलोकावहे
निलोक्यावहे
निलुलोकिवहे
निलुलोकिवहे
निलोकितास्वहे
निलोकितास्वहे
निलोकिष्यावहे
निलोकिष्यावहे
निलोकावहै
निलोक्यावहै
न्यलोकावहि
न्यलोक्यावहि
निलोकेवहि
निलोक्येवहि
निलोकिषीवहि
निलोकिषीवहि
न्यलोकिष्वहि
न्यलोकिष्वहि
न्यलोकिष्यावहि
न्यलोकिष्यावहि
उत्तम  बहुवचनम्
निलोकामहे
निलोक्यामहे
निलुलोकिमहे
निलुलोकिमहे
निलोकितास्महे
निलोकितास्महे
निलोकिष्यामहे
निलोकिष्यामहे
निलोकामहै
निलोक्यामहै
न्यलोकामहि
न्यलोक्यामहि
निलोकेमहि
निलोक्येमहि
निलोकिषीमहि
निलोकिषीमहि
न्यलोकिष्महि
न्यलोकिष्महि
न्यलोकिष्यामहि
न्यलोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यलोकिष्येताम्
न्यलोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यलोकिष्येथाम्
न्यलोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यलोकिष्यध्वम्
न्यलोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्