नि + मुद् - मुदँ - हर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
निमोदते
निमुद्यते
निमुमुदे
निमुमुदे
निमोदिता
निमोदिता
निमोदिष्यते
निमोदिष्यते
निमोदताम्
निमुद्यताम्
न्यमोदत
न्यमुद्यत
निमोदेत
निमुद्येत
निमोदिषीष्ट
निमोदिषीष्ट
न्यमोदिष्ट
न्यमोदि
न्यमोदिष्यत
न्यमोदिष्यत
प्रथम  द्विवचनम्
निमोदेते
निमुद्येते
निमुमुदाते
निमुमुदाते
निमोदितारौ
निमोदितारौ
निमोदिष्येते
निमोदिष्येते
निमोदेताम्
निमुद्येताम्
न्यमोदेताम्
न्यमुद्येताम्
निमोदेयाताम्
निमुद्येयाताम्
निमोदिषीयास्ताम्
निमोदिषीयास्ताम्
न्यमोदिषाताम्
न्यमोदिषाताम्
न्यमोदिष्येताम्
न्यमोदिष्येताम्
प्रथम  बहुवचनम्
निमोदन्ते
निमुद्यन्ते
निमुमुदिरे
निमुमुदिरे
निमोदितारः
निमोदितारः
निमोदिष्यन्ते
निमोदिष्यन्ते
निमोदन्ताम्
निमुद्यन्ताम्
न्यमोदन्त
न्यमुद्यन्त
निमोदेरन्
निमुद्येरन्
निमोदिषीरन्
निमोदिषीरन्
न्यमोदिषत
न्यमोदिषत
न्यमोदिष्यन्त
न्यमोदिष्यन्त
मध्यम  एकवचनम्
निमोदसे
निमुद्यसे
निमुमुदिषे
निमुमुदिषे
निमोदितासे
निमोदितासे
निमोदिष्यसे
निमोदिष्यसे
निमोदस्व
निमुद्यस्व
न्यमोदथाः
न्यमुद्यथाः
निमोदेथाः
निमुद्येथाः
निमोदिषीष्ठाः
निमोदिषीष्ठाः
न्यमोदिष्ठाः
न्यमोदिष्ठाः
न्यमोदिष्यथाः
न्यमोदिष्यथाः
मध्यम  द्विवचनम्
निमोदेथे
निमुद्येथे
निमुमुदाथे
निमुमुदाथे
निमोदितासाथे
निमोदितासाथे
निमोदिष्येथे
निमोदिष्येथे
निमोदेथाम्
निमुद्येथाम्
न्यमोदेथाम्
न्यमुद्येथाम्
निमोदेयाथाम्
निमुद्येयाथाम्
निमोदिषीयास्थाम्
निमोदिषीयास्थाम्
न्यमोदिषाथाम्
न्यमोदिषाथाम्
न्यमोदिष्येथाम्
न्यमोदिष्येथाम्
मध्यम  बहुवचनम्
निमोदध्वे
निमुद्यध्वे
निमुमुदिध्वे
निमुमुदिध्वे
निमोदिताध्वे
निमोदिताध्वे
निमोदिष्यध्वे
निमोदिष्यध्वे
निमोदध्वम्
निमुद्यध्वम्
न्यमोदध्वम्
न्यमुद्यध्वम्
निमोदेध्वम्
निमुद्येध्वम्
निमोदिषीध्वम्
निमोदिषीध्वम्
न्यमोदिढ्वम्
न्यमोदिढ्वम्
न्यमोदिष्यध्वम्
न्यमोदिष्यध्वम्
उत्तम  एकवचनम्
निमोदे
निमुद्ये
निमुमुदे
निमुमुदे
निमोदिताहे
निमोदिताहे
निमोदिष्ये
निमोदिष्ये
निमोदै
निमुद्यै
न्यमोदे
न्यमुद्ये
निमोदेय
निमुद्येय
निमोदिषीय
निमोदिषीय
न्यमोदिषि
न्यमोदिषि
न्यमोदिष्ये
न्यमोदिष्ये
उत्तम  द्विवचनम्
निमोदावहे
निमुद्यावहे
निमुमुदिवहे
निमुमुदिवहे
निमोदितास्वहे
निमोदितास्वहे
निमोदिष्यावहे
निमोदिष्यावहे
निमोदावहै
निमुद्यावहै
न्यमोदावहि
न्यमुद्यावहि
निमोदेवहि
निमुद्येवहि
निमोदिषीवहि
निमोदिषीवहि
न्यमोदिष्वहि
न्यमोदिष्वहि
न्यमोदिष्यावहि
न्यमोदिष्यावहि
उत्तम  बहुवचनम्
निमोदामहे
निमुद्यामहे
निमुमुदिमहे
निमुमुदिमहे
निमोदितास्महे
निमोदितास्महे
निमोदिष्यामहे
निमोदिष्यामहे
निमोदामहै
निमुद्यामहै
न्यमोदामहि
न्यमुद्यामहि
निमोदेमहि
निमुद्येमहि
निमोदिषीमहि
निमोदिषीमहि
न्यमोदिष्महि
न्यमोदिष्महि
न्यमोदिष्यामहि
न्यमोदिष्यामहि
प्रथम पुरुषः  एकवचनम्
निमोदिष्यते
निमोदिष्यते
निमुद्यताम्
न्यमोदिष्यत
न्यमोदिष्यत
प्रथमा  द्विवचनम्
निमुद्येते
निमोदिष्येते
निमोदिष्येते
निमुद्येताम्
न्यमोदेताम्
न्यमुद्येताम्
निमुद्येयाताम्
निमोदिषीयास्ताम्
निमोदिषीयास्ताम्
न्यमोदिषाताम्
न्यमोदिषाताम्
न्यमोदिष्येताम्
न्यमोदिष्येताम्
प्रथमा  बहुवचनम्
निमुद्यन्ते
निमोदिष्यन्ते
निमोदिष्यन्ते
निमोदन्ताम्
निमुद्यन्ताम्
न्यमुद्यन्त
न्यमोदिष्यन्त
न्यमोदिष्यन्त
मध्यम पुरुषः  एकवचनम्
निमोदिष्यसे
निमोदिष्यसे
न्यमुद्यथाः
न्यमोदिष्ठाः
न्यमोदिष्ठाः
न्यमोदिष्यथाः
न्यमोदिष्यथाः
मध्यम पुरुषः  द्विवचनम्
निमुद्येथे
निमोदितासाथे
निमोदितासाथे
निमोदिष्येथे
निमोदिष्येथे
निमुद्येथाम्
न्यमोदेथाम्
न्यमुद्येथाम्
निमुद्येयाथाम्
निमोदिषीयास्थाम्
निमोदिषीयास्थाम्
न्यमोदिषाथाम्
न्यमोदिषाथाम्
न्यमोदिष्येथाम्
न्यमोदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
निमुद्यध्वे
निमुमुदिध्वे
निमुमुदिध्वे
निमोदिताध्वे
निमोदिताध्वे
निमोदिष्यध्वे
निमोदिष्यध्वे
निमुद्यध्वम्
न्यमोदध्वम्
न्यमुद्यध्वम्
निमुद्येध्वम्
न्यमोदिढ्वम्
न्यमोदिढ्वम्
न्यमोदिष्यध्वम्
न्यमोदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
न्यमोदिष्ये
न्यमोदिष्ये
उत्तम पुरुषः  द्विवचनम्
निमुद्यावहे
निमुमुदिवहे
निमुमुदिवहे
निमोदितास्वहे
निमोदितास्वहे
निमोदिष्यावहे
निमोदिष्यावहे
निमुद्यावहै
न्यमोदावहि
न्यमुद्यावहि
न्यमोदिष्वहि
न्यमोदिष्वहि
न्यमोदिष्यावहि
न्यमोदिष्यावहि
उत्तम पुरुषः  बहुवचनम्
निमुद्यामहे
निमुमुदिमहे
निमुमुदिमहे
निमोदितास्महे
निमोदितास्महे
निमोदिष्यामहे
निमोदिष्यामहे
निमुद्यामहै
न्यमोदामहि
न्यमुद्यामहि
न्यमोदिष्महि
न्यमोदिष्महि
न्यमोदिष्यामहि
न्यमोदिष्यामहि