नि + पुन्थ् - पुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निपुन्थति
निपुन्थ्यते
निपुपुन्थ
निपुपुन्थे
निपुन्थिता
निपुन्थिता
निपुन्थिष्यति
निपुन्थिष्यते
निपुन्थतात् / निपुन्थताद् / निपुन्थतु
निपुन्थ्यताम्
न्यपुन्थत् / न्यपुन्थद्
न्यपुन्थ्यत
निपुन्थेत् / निपुन्थेद्
निपुन्थ्येत
निपुन्थ्यात् / निपुन्थ्याद्
निपुन्थिषीष्ट
न्यपुन्थीत् / न्यपुन्थीद्
न्यपुन्थि
न्यपुन्थिष्यत् / न्यपुन्थिष्यद्
न्यपुन्थिष्यत
प्रथम  द्विवचनम्
निपुन्थतः
निपुन्थ्येते
निपुपुन्थतुः
निपुपुन्थाते
निपुन्थितारौ
निपुन्थितारौ
निपुन्थिष्यतः
निपुन्थिष्येते
निपुन्थताम्
निपुन्थ्येताम्
न्यपुन्थताम्
न्यपुन्थ्येताम्
निपुन्थेताम्
निपुन्थ्येयाताम्
निपुन्थ्यास्ताम्
निपुन्थिषीयास्ताम्
न्यपुन्थिष्टाम्
न्यपुन्थिषाताम्
न्यपुन्थिष्यताम्
न्यपुन्थिष्येताम्
प्रथम  बहुवचनम्
निपुन्थन्ति
निपुन्थ्यन्ते
निपुपुन्थुः
निपुपुन्थिरे
निपुन्थितारः
निपुन्थितारः
निपुन्थिष्यन्ति
निपुन्थिष्यन्ते
निपुन्थन्तु
निपुन्थ्यन्ताम्
न्यपुन्थन्
न्यपुन्थ्यन्त
निपुन्थेयुः
निपुन्थ्येरन्
निपुन्थ्यासुः
निपुन्थिषीरन्
न्यपुन्थिषुः
न्यपुन्थिषत
न्यपुन्थिष्यन्
न्यपुन्थिष्यन्त
मध्यम  एकवचनम्
निपुन्थसि
निपुन्थ्यसे
निपुपुन्थिथ
निपुपुन्थिषे
निपुन्थितासि
निपुन्थितासे
निपुन्थिष्यसि
निपुन्थिष्यसे
निपुन्थतात् / निपुन्थताद् / निपुन्थ
निपुन्थ्यस्व
न्यपुन्थः
न्यपुन्थ्यथाः
निपुन्थेः
निपुन्थ्येथाः
निपुन्थ्याः
निपुन्थिषीष्ठाः
न्यपुन्थीः
न्यपुन्थिष्ठाः
न्यपुन्थिष्यः
न्यपुन्थिष्यथाः
मध्यम  द्विवचनम्
निपुन्थथः
निपुन्थ्येथे
निपुपुन्थथुः
निपुपुन्थाथे
निपुन्थितास्थः
निपुन्थितासाथे
निपुन्थिष्यथः
निपुन्थिष्येथे
निपुन्थतम्
निपुन्थ्येथाम्
न्यपुन्थतम्
न्यपुन्थ्येथाम्
निपुन्थेतम्
निपुन्थ्येयाथाम्
निपुन्थ्यास्तम्
निपुन्थिषीयास्थाम्
न्यपुन्थिष्टम्
न्यपुन्थिषाथाम्
न्यपुन्थिष्यतम्
न्यपुन्थिष्येथाम्
मध्यम  बहुवचनम्
निपुन्थथ
निपुन्थ्यध्वे
निपुपुन्थ
निपुपुन्थिध्वे
निपुन्थितास्थ
निपुन्थिताध्वे
निपुन्थिष्यथ
निपुन्थिष्यध्वे
निपुन्थत
निपुन्थ्यध्वम्
न्यपुन्थत
न्यपुन्थ्यध्वम्
निपुन्थेत
निपुन्थ्येध्वम्
निपुन्थ्यास्त
निपुन्थिषीध्वम्
न्यपुन्थिष्ट
न्यपुन्थिढ्वम्
न्यपुन्थिष्यत
न्यपुन्थिष्यध्वम्
उत्तम  एकवचनम्
निपुन्थामि
निपुन्थ्ये
निपुपुन्थ
निपुपुन्थे
निपुन्थितास्मि
निपुन्थिताहे
निपुन्थिष्यामि
निपुन्थिष्ये
निपुन्थानि
निपुन्थ्यै
न्यपुन्थम्
न्यपुन्थ्ये
निपुन्थेयम्
निपुन्थ्येय
निपुन्थ्यासम्
निपुन्थिषीय
न्यपुन्थिषम्
न्यपुन्थिषि
न्यपुन्थिष्यम्
न्यपुन्थिष्ये
उत्तम  द्विवचनम्
निपुन्थावः
निपुन्थ्यावहे
निपुपुन्थिव
निपुपुन्थिवहे
निपुन्थितास्वः
निपुन्थितास्वहे
निपुन्थिष्यावः
निपुन्थिष्यावहे
निपुन्थाव
निपुन्थ्यावहै
न्यपुन्थाव
न्यपुन्थ्यावहि
निपुन्थेव
निपुन्थ्येवहि
निपुन्थ्यास्व
निपुन्थिषीवहि
न्यपुन्थिष्व
न्यपुन्थिष्वहि
न्यपुन्थिष्याव
न्यपुन्थिष्यावहि
उत्तम  बहुवचनम्
निपुन्थामः
निपुन्थ्यामहे
निपुपुन्थिम
निपुपुन्थिमहे
निपुन्थितास्मः
निपुन्थितास्महे
निपुन्थिष्यामः
निपुन्थिष्यामहे
निपुन्थाम
निपुन्थ्यामहै
न्यपुन्थाम
न्यपुन्थ्यामहि
निपुन्थेम
निपुन्थ्येमहि
निपुन्थ्यास्म
निपुन्थिषीमहि
न्यपुन्थिष्म
न्यपुन्थिष्महि
न्यपुन्थिष्याम
न्यपुन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निपुन्थतात् / निपुन्थताद् / निपुन्थतु
न्यपुन्थत् / न्यपुन्थद्
निपुन्थेत् / निपुन्थेद्
निपुन्थ्यात् / निपुन्थ्याद्
न्यपुन्थीत् / न्यपुन्थीद्
न्यपुन्थिष्यत् / न्यपुन्थिष्यद्
प्रथमा  द्विवचनम्
न्यपुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निपुन्थतात् / निपुन्थताद् / निपुन्थ
मध्यम पुरुषः  द्विवचनम्
न्यपुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यपुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्