नि + नाध् - नाधृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निनाधते
निनाध्यते
निननाधे
निननाधे
निनाधिता
निनाधिता
निनाधिष्यते
निनाधिष्यते
निनाधताम्
निनाध्यताम्
न्यनाधत
न्यनाध्यत
निनाधेत
निनाध्येत
निनाधिषीष्ट
निनाधिषीष्ट
न्यनाधिष्ट
न्यनाधि
न्यनाधिष्यत
न्यनाधिष्यत
प्रथम  द्विवचनम्
निनाधेते
निनाध्येते
निननाधाते
निननाधाते
निनाधितारौ
निनाधितारौ
निनाधिष्येते
निनाधिष्येते
निनाधेताम्
निनाध्येताम्
न्यनाधेताम्
न्यनाध्येताम्
निनाधेयाताम्
निनाध्येयाताम्
निनाधिषीयास्ताम्
निनाधिषीयास्ताम्
न्यनाधिषाताम्
न्यनाधिषाताम्
न्यनाधिष्येताम्
न्यनाधिष्येताम्
प्रथम  बहुवचनम्
निनाधन्ते
निनाध्यन्ते
निननाधिरे
निननाधिरे
निनाधितारः
निनाधितारः
निनाधिष्यन्ते
निनाधिष्यन्ते
निनाधन्ताम्
निनाध्यन्ताम्
न्यनाधन्त
न्यनाध्यन्त
निनाधेरन्
निनाध्येरन्
निनाधिषीरन्
निनाधिषीरन्
न्यनाधिषत
न्यनाधिषत
न्यनाधिष्यन्त
न्यनाधिष्यन्त
मध्यम  एकवचनम्
निनाधसे
निनाध्यसे
निननाधिषे
निननाधिषे
निनाधितासे
निनाधितासे
निनाधिष्यसे
निनाधिष्यसे
निनाधस्व
निनाध्यस्व
न्यनाधथाः
न्यनाध्यथाः
निनाधेथाः
निनाध्येथाः
निनाधिषीष्ठाः
निनाधिषीष्ठाः
न्यनाधिष्ठाः
न्यनाधिष्ठाः
न्यनाधिष्यथाः
न्यनाधिष्यथाः
मध्यम  द्विवचनम्
निनाधेथे
निनाध्येथे
निननाधाथे
निननाधाथे
निनाधितासाथे
निनाधितासाथे
निनाधिष्येथे
निनाधिष्येथे
निनाधेथाम्
निनाध्येथाम्
न्यनाधेथाम्
न्यनाध्येथाम्
निनाधेयाथाम्
निनाध्येयाथाम्
निनाधिषीयास्थाम्
निनाधिषीयास्थाम्
न्यनाधिषाथाम्
न्यनाधिषाथाम्
न्यनाधिष्येथाम्
न्यनाधिष्येथाम्
मध्यम  बहुवचनम्
निनाधध्वे
निनाध्यध्वे
निननाधिध्वे
निननाधिध्वे
निनाधिताध्वे
निनाधिताध्वे
निनाधिष्यध्वे
निनाधिष्यध्वे
निनाधध्वम्
निनाध्यध्वम्
न्यनाधध्वम्
न्यनाध्यध्वम्
निनाधेध्वम्
निनाध्येध्वम्
निनाधिषीध्वम्
निनाधिषीध्वम्
न्यनाधिढ्वम्
न्यनाधिढ्वम्
न्यनाधिष्यध्वम्
न्यनाधिष्यध्वम्
उत्तम  एकवचनम्
निनाधे
निनाध्ये
निननाधे
निननाधे
निनाधिताहे
निनाधिताहे
निनाधिष्ये
निनाधिष्ये
निनाधै
निनाध्यै
न्यनाधे
न्यनाध्ये
निनाधेय
निनाध्येय
निनाधिषीय
निनाधिषीय
न्यनाधिषि
न्यनाधिषि
न्यनाधिष्ये
न्यनाधिष्ये
उत्तम  द्विवचनम्
निनाधावहे
निनाध्यावहे
निननाधिवहे
निननाधिवहे
निनाधितास्वहे
निनाधितास्वहे
निनाधिष्यावहे
निनाधिष्यावहे
निनाधावहै
निनाध्यावहै
न्यनाधावहि
न्यनाध्यावहि
निनाधेवहि
निनाध्येवहि
निनाधिषीवहि
निनाधिषीवहि
न्यनाधिष्वहि
न्यनाधिष्वहि
न्यनाधिष्यावहि
न्यनाधिष्यावहि
उत्तम  बहुवचनम्
निनाधामहे
निनाध्यामहे
निननाधिमहे
निननाधिमहे
निनाधितास्महे
निनाधितास्महे
निनाधिष्यामहे
निनाधिष्यामहे
निनाधामहै
निनाध्यामहै
न्यनाधामहि
न्यनाध्यामहि
निनाधेमहि
निनाध्येमहि
निनाधिषीमहि
निनाधिषीमहि
न्यनाधिष्महि
न्यनाधिष्महि
न्यनाधिष्यामहि
न्यनाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यनाधिष्येताम्
न्यनाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यनाधिष्येथाम्
न्यनाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यनाधिष्यध्वम्
न्यनाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्