नि + तक् - तकँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नितकति
नितक्यते
नितताक
नितेके
नितकिता
नितकिता
नितकिष्यति
नितकिष्यते
नितकतात् / नितकताद् / नितकतु
नितक्यताम्
न्यतकत् / न्यतकद्
न्यतक्यत
नितकेत् / नितकेद्
नितक्येत
नितक्यात् / नितक्याद्
नितकिषीष्ट
न्यताकीत् / न्यताकीद् / न्यतकीत् / न्यतकीद्
न्यताकि
न्यतकिष्यत् / न्यतकिष्यद्
न्यतकिष्यत
प्रथम  द्विवचनम्
नितकतः
नितक्येते
नितेकतुः
नितेकाते
नितकितारौ
नितकितारौ
नितकिष्यतः
नितकिष्येते
नितकताम्
नितक्येताम्
न्यतकताम्
न्यतक्येताम्
नितकेताम्
नितक्येयाताम्
नितक्यास्ताम्
नितकिषीयास्ताम्
न्यताकिष्टाम् / न्यतकिष्टाम्
न्यतकिषाताम्
न्यतकिष्यताम्
न्यतकिष्येताम्
प्रथम  बहुवचनम्
नितकन्ति
नितक्यन्ते
नितेकुः
नितेकिरे
नितकितारः
नितकितारः
नितकिष्यन्ति
नितकिष्यन्ते
नितकन्तु
नितक्यन्ताम्
न्यतकन्
न्यतक्यन्त
नितकेयुः
नितक्येरन्
नितक्यासुः
नितकिषीरन्
न्यताकिषुः / न्यतकिषुः
न्यतकिषत
न्यतकिष्यन्
न्यतकिष्यन्त
मध्यम  एकवचनम्
नितकसि
नितक्यसे
नितेकिथ
नितेकिषे
नितकितासि
नितकितासे
नितकिष्यसि
नितकिष्यसे
नितकतात् / नितकताद् / नितक
नितक्यस्व
न्यतकः
न्यतक्यथाः
नितकेः
नितक्येथाः
नितक्याः
नितकिषीष्ठाः
न्यताकीः / न्यतकीः
न्यतकिष्ठाः
न्यतकिष्यः
न्यतकिष्यथाः
मध्यम  द्विवचनम्
नितकथः
नितक्येथे
नितेकथुः
नितेकाथे
नितकितास्थः
नितकितासाथे
नितकिष्यथः
नितकिष्येथे
नितकतम्
नितक्येथाम्
न्यतकतम्
न्यतक्येथाम्
नितकेतम्
नितक्येयाथाम्
नितक्यास्तम्
नितकिषीयास्थाम्
न्यताकिष्टम् / न्यतकिष्टम्
न्यतकिषाथाम्
न्यतकिष्यतम्
न्यतकिष्येथाम्
मध्यम  बहुवचनम्
नितकथ
नितक्यध्वे
नितेक
नितेकिध्वे
नितकितास्थ
नितकिताध्वे
नितकिष्यथ
नितकिष्यध्वे
नितकत
नितक्यध्वम्
न्यतकत
न्यतक्यध्वम्
नितकेत
नितक्येध्वम्
नितक्यास्त
नितकिषीध्वम्
न्यताकिष्ट / न्यतकिष्ट
न्यतकिढ्वम्
न्यतकिष्यत
न्यतकिष्यध्वम्
उत्तम  एकवचनम्
नितकामि
नितक्ये
निततक / नितताक
नितेके
नितकितास्मि
नितकिताहे
नितकिष्यामि
नितकिष्ये
नितकानि
नितक्यै
न्यतकम्
न्यतक्ये
नितकेयम्
नितक्येय
नितक्यासम्
नितकिषीय
न्यताकिषम् / न्यतकिषम्
न्यतकिषि
न्यतकिष्यम्
न्यतकिष्ये
उत्तम  द्विवचनम्
नितकावः
नितक्यावहे
नितेकिव
नितेकिवहे
नितकितास्वः
नितकितास्वहे
नितकिष्यावः
नितकिष्यावहे
नितकाव
नितक्यावहै
न्यतकाव
न्यतक्यावहि
नितकेव
नितक्येवहि
नितक्यास्व
नितकिषीवहि
न्यताकिष्व / न्यतकिष्व
न्यतकिष्वहि
न्यतकिष्याव
न्यतकिष्यावहि
उत्तम  बहुवचनम्
नितकामः
नितक्यामहे
नितेकिम
नितेकिमहे
नितकितास्मः
नितकितास्महे
नितकिष्यामः
नितकिष्यामहे
नितकाम
नितक्यामहै
न्यतकाम
न्यतक्यामहि
नितकेम
नितक्येमहि
नितक्यास्म
नितकिषीमहि
न्यताकिष्म / न्यतकिष्म
न्यतकिष्महि
न्यतकिष्याम
न्यतकिष्यामहि
प्रथम पुरुषः  एकवचनम्
नितकतात् / नितकताद् / नितकतु
न्यतकत् / न्यतकद्
नितक्यात् / नितक्याद्
न्यताकीत् / न्यताकीद् / न्यतकीत् / न्यतकीद्
न्यतकिष्यत् / न्यतकिष्यद्
प्रथमा  द्विवचनम्
न्यताकिष्टाम् / न्यतकिष्टाम्
प्रथमा  बहुवचनम्
न्यताकिषुः / न्यतकिषुः
मध्यम पुरुषः  एकवचनम्
नितकतात् / नितकताद् / नितक
न्यताकीः / न्यतकीः
मध्यम पुरुषः  द्विवचनम्
न्यताकिष्टम् / न्यतकिष्टम्
मध्यम पुरुषः  बहुवचनम्
न्यताकिष्ट / न्यतकिष्ट
उत्तम पुरुषः  एकवचनम्
न्यताकिषम् / न्यतकिषम्
उत्तम पुरुषः  द्विवचनम्
न्यताकिष्व / न्यतकिष्व
उत्तम पुरुषः  बहुवचनम्
न्यताकिष्म / न्यतकिष्म