नि + टीक् - टीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निटीकते
निटीक्यते
निटिटीके
निटिटीके
निटीकिता
निटीकिता
निटीकिष्यते
निटीकिष्यते
निटीकताम्
निटीक्यताम्
न्यटीकत
न्यटीक्यत
निटीकेत
निटीक्येत
निटीकिषीष्ट
निटीकिषीष्ट
न्यटीकिष्ट
न्यटीकि
न्यटीकिष्यत
न्यटीकिष्यत
प्रथम  द्विवचनम्
निटीकेते
निटीक्येते
निटिटीकाते
निटिटीकाते
निटीकितारौ
निटीकितारौ
निटीकिष्येते
निटीकिष्येते
निटीकेताम्
निटीक्येताम्
न्यटीकेताम्
न्यटीक्येताम्
निटीकेयाताम्
निटीक्येयाताम्
निटीकिषीयास्ताम्
निटीकिषीयास्ताम्
न्यटीकिषाताम्
न्यटीकिषाताम्
न्यटीकिष्येताम्
न्यटीकिष्येताम्
प्रथम  बहुवचनम्
निटीकन्ते
निटीक्यन्ते
निटिटीकिरे
निटिटीकिरे
निटीकितारः
निटीकितारः
निटीकिष्यन्ते
निटीकिष्यन्ते
निटीकन्ताम्
निटीक्यन्ताम्
न्यटीकन्त
न्यटीक्यन्त
निटीकेरन्
निटीक्येरन्
निटीकिषीरन्
निटीकिषीरन्
न्यटीकिषत
न्यटीकिषत
न्यटीकिष्यन्त
न्यटीकिष्यन्त
मध्यम  एकवचनम्
निटीकसे
निटीक्यसे
निटिटीकिषे
निटिटीकिषे
निटीकितासे
निटीकितासे
निटीकिष्यसे
निटीकिष्यसे
निटीकस्व
निटीक्यस्व
न्यटीकथाः
न्यटीक्यथाः
निटीकेथाः
निटीक्येथाः
निटीकिषीष्ठाः
निटीकिषीष्ठाः
न्यटीकिष्ठाः
न्यटीकिष्ठाः
न्यटीकिष्यथाः
न्यटीकिष्यथाः
मध्यम  द्विवचनम्
निटीकेथे
निटीक्येथे
निटिटीकाथे
निटिटीकाथे
निटीकितासाथे
निटीकितासाथे
निटीकिष्येथे
निटीकिष्येथे
निटीकेथाम्
निटीक्येथाम्
न्यटीकेथाम्
न्यटीक्येथाम्
निटीकेयाथाम्
निटीक्येयाथाम्
निटीकिषीयास्थाम्
निटीकिषीयास्थाम्
न्यटीकिषाथाम्
न्यटीकिषाथाम्
न्यटीकिष्येथाम्
न्यटीकिष्येथाम्
मध्यम  बहुवचनम्
निटीकध्वे
निटीक्यध्वे
निटिटीकिध्वे
निटिटीकिध्वे
निटीकिताध्वे
निटीकिताध्वे
निटीकिष्यध्वे
निटीकिष्यध्वे
निटीकध्वम्
निटीक्यध्वम्
न्यटीकध्वम्
न्यटीक्यध्वम्
निटीकेध्वम्
निटीक्येध्वम्
निटीकिषीध्वम्
निटीकिषीध्वम्
न्यटीकिढ्वम्
न्यटीकिढ्वम्
न्यटीकिष्यध्वम्
न्यटीकिष्यध्वम्
उत्तम  एकवचनम्
निटीके
निटीक्ये
निटिटीके
निटिटीके
निटीकिताहे
निटीकिताहे
निटीकिष्ये
निटीकिष्ये
निटीकै
निटीक्यै
न्यटीके
न्यटीक्ये
निटीकेय
निटीक्येय
निटीकिषीय
निटीकिषीय
न्यटीकिषि
न्यटीकिषि
न्यटीकिष्ये
न्यटीकिष्ये
उत्तम  द्विवचनम्
निटीकावहे
निटीक्यावहे
निटिटीकिवहे
निटिटीकिवहे
निटीकितास्वहे
निटीकितास्वहे
निटीकिष्यावहे
निटीकिष्यावहे
निटीकावहै
निटीक्यावहै
न्यटीकावहि
न्यटीक्यावहि
निटीकेवहि
निटीक्येवहि
निटीकिषीवहि
निटीकिषीवहि
न्यटीकिष्वहि
न्यटीकिष्वहि
न्यटीकिष्यावहि
न्यटीकिष्यावहि
उत्तम  बहुवचनम्
निटीकामहे
निटीक्यामहे
निटिटीकिमहे
निटिटीकिमहे
निटीकितास्महे
निटीकितास्महे
निटीकिष्यामहे
निटीकिष्यामहे
निटीकामहै
निटीक्यामहै
न्यटीकामहि
न्यटीक्यामहि
निटीकेमहि
निटीक्येमहि
निटीकिषीमहि
निटीकिषीमहि
न्यटीकिष्महि
न्यटीकिष्महि
न्यटीकिष्यामहि
न्यटीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यटीकिष्येताम्
न्यटीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यटीकिष्येथाम्
न्यटीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यटीकिष्यध्वम्
न्यटीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्