नि + खर्द् - खर्दँ - दन्दशूके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निखर्दति
निखर्द्यते
निचखर्द
निचखर्दे
निखर्दिता
निखर्दिता
निखर्दिष्यति
निखर्दिष्यते
निखर्दतात् / निखर्दताद् / निखर्दतु
निखर्द्यताम्
न्यखर्दत् / न्यखर्दद्
न्यखर्द्यत
निखर्देत् / निखर्देद्
निखर्द्येत
निखर्द्यात् / निखर्द्याद्
निखर्दिषीष्ट
न्यखर्दीत् / न्यखर्दीद्
न्यखर्दि
न्यखर्दिष्यत् / न्यखर्दिष्यद्
न्यखर्दिष्यत
प्रथम  द्विवचनम्
निखर्दतः
निखर्द्येते
निचखर्दतुः
निचखर्दाते
निखर्दितारौ
निखर्दितारौ
निखर्दिष्यतः
निखर्दिष्येते
निखर्दताम्
निखर्द्येताम्
न्यखर्दताम्
न्यखर्द्येताम्
निखर्देताम्
निखर्द्येयाताम्
निखर्द्यास्ताम्
निखर्दिषीयास्ताम्
न्यखर्दिष्टाम्
न्यखर्दिषाताम्
न्यखर्दिष्यताम्
न्यखर्दिष्येताम्
प्रथम  बहुवचनम्
निखर्दन्ति
निखर्द्यन्ते
निचखर्दुः
निचखर्दिरे
निखर्दितारः
निखर्दितारः
निखर्दिष्यन्ति
निखर्दिष्यन्ते
निखर्दन्तु
निखर्द्यन्ताम्
न्यखर्दन्
न्यखर्द्यन्त
निखर्देयुः
निखर्द्येरन्
निखर्द्यासुः
निखर्दिषीरन्
न्यखर्दिषुः
न्यखर्दिषत
न्यखर्दिष्यन्
न्यखर्दिष्यन्त
मध्यम  एकवचनम्
निखर्दसि
निखर्द्यसे
निचखर्दिथ
निचखर्दिषे
निखर्दितासि
निखर्दितासे
निखर्दिष्यसि
निखर्दिष्यसे
निखर्दतात् / निखर्दताद् / निखर्द
निखर्द्यस्व
न्यखर्दः
न्यखर्द्यथाः
निखर्देः
निखर्द्येथाः
निखर्द्याः
निखर्दिषीष्ठाः
न्यखर्दीः
न्यखर्दिष्ठाः
न्यखर्दिष्यः
न्यखर्दिष्यथाः
मध्यम  द्विवचनम्
निखर्दथः
निखर्द्येथे
निचखर्दथुः
निचखर्दाथे
निखर्दितास्थः
निखर्दितासाथे
निखर्दिष्यथः
निखर्दिष्येथे
निखर्दतम्
निखर्द्येथाम्
न्यखर्दतम्
न्यखर्द्येथाम्
निखर्देतम्
निखर्द्येयाथाम्
निखर्द्यास्तम्
निखर्दिषीयास्थाम्
न्यखर्दिष्टम्
न्यखर्दिषाथाम्
न्यखर्दिष्यतम्
न्यखर्दिष्येथाम्
मध्यम  बहुवचनम्
निखर्दथ
निखर्द्यध्वे
निचखर्द
निचखर्दिध्वे
निखर्दितास्थ
निखर्दिताध्वे
निखर्दिष्यथ
निखर्दिष्यध्वे
निखर्दत
निखर्द्यध्वम्
न्यखर्दत
न्यखर्द्यध्वम्
निखर्देत
निखर्द्येध्वम्
निखर्द्यास्त
निखर्दिषीध्वम्
न्यखर्दिष्ट
न्यखर्दिढ्वम्
न्यखर्दिष्यत
न्यखर्दिष्यध्वम्
उत्तम  एकवचनम्
निखर्दामि
निखर्द्ये
निचखर्द
निचखर्दे
निखर्दितास्मि
निखर्दिताहे
निखर्दिष्यामि
निखर्दिष्ये
निखर्दानि
निखर्द्यै
न्यखर्दम्
न्यखर्द्ये
निखर्देयम्
निखर्द्येय
निखर्द्यासम्
निखर्दिषीय
न्यखर्दिषम्
न्यखर्दिषि
न्यखर्दिष्यम्
न्यखर्दिष्ये
उत्तम  द्विवचनम्
निखर्दावः
निखर्द्यावहे
निचखर्दिव
निचखर्दिवहे
निखर्दितास्वः
निखर्दितास्वहे
निखर्दिष्यावः
निखर्दिष्यावहे
निखर्दाव
निखर्द्यावहै
न्यखर्दाव
न्यखर्द्यावहि
निखर्देव
निखर्द्येवहि
निखर्द्यास्व
निखर्दिषीवहि
न्यखर्दिष्व
न्यखर्दिष्वहि
न्यखर्दिष्याव
न्यखर्दिष्यावहि
उत्तम  बहुवचनम्
निखर्दामः
निखर्द्यामहे
निचखर्दिम
निचखर्दिमहे
निखर्दितास्मः
निखर्दितास्महे
निखर्दिष्यामः
निखर्दिष्यामहे
निखर्दाम
निखर्द्यामहै
न्यखर्दाम
न्यखर्द्यामहि
निखर्देम
निखर्द्येमहि
निखर्द्यास्म
निखर्दिषीमहि
न्यखर्दिष्म
न्यखर्दिष्महि
न्यखर्दिष्याम
न्यखर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निखर्दतात् / निखर्दताद् / निखर्दतु
न्यखर्दत् / न्यखर्दद्
निखर्देत् / निखर्देद्
निखर्द्यात् / निखर्द्याद्
न्यखर्दीत् / न्यखर्दीद्
न्यखर्दिष्यत् / न्यखर्दिष्यद्
प्रथमा  द्विवचनम्
न्यखर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निखर्दतात् / निखर्दताद् / निखर्द
मध्यम पुरुषः  द्विवचनम्
न्यखर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यखर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्