नि + कूर्द् - कुर्दँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निकूर्दते
निकूर्द्यते
निचुकूर्दे
निचुकूर्दे
निकूर्दिता
निकूर्दिता
निकूर्दिष्यते
निकूर्दिष्यते
निकूर्दताम्
निकूर्द्यताम्
न्यकूर्दत
न्यकूर्द्यत
निकूर्देत
निकूर्द्येत
निकूर्दिषीष्ट
निकूर्दिषीष्ट
न्यकूर्दिष्ट
न्यकूर्दि
न्यकूर्दिष्यत
न्यकूर्दिष्यत
प्रथम  द्विवचनम्
निकूर्देते
निकूर्द्येते
निचुकूर्दाते
निचुकूर्दाते
निकूर्दितारौ
निकूर्दितारौ
निकूर्दिष्येते
निकूर्दिष्येते
निकूर्देताम्
निकूर्द्येताम्
न्यकूर्देताम्
न्यकूर्द्येताम्
निकूर्देयाताम्
निकूर्द्येयाताम्
निकूर्दिषीयास्ताम्
निकूर्दिषीयास्ताम्
न्यकूर्दिषाताम्
न्यकूर्दिषाताम्
न्यकूर्दिष्येताम्
न्यकूर्दिष्येताम्
प्रथम  बहुवचनम्
निकूर्दन्ते
निकूर्द्यन्ते
निचुकूर्दिरे
निचुकूर्दिरे
निकूर्दितारः
निकूर्दितारः
निकूर्दिष्यन्ते
निकूर्दिष्यन्ते
निकूर्दन्ताम्
निकूर्द्यन्ताम्
न्यकूर्दन्त
न्यकूर्द्यन्त
निकूर्देरन्
निकूर्द्येरन्
निकूर्दिषीरन्
निकूर्दिषीरन्
न्यकूर्दिषत
न्यकूर्दिषत
न्यकूर्दिष्यन्त
न्यकूर्दिष्यन्त
मध्यम  एकवचनम्
निकूर्दसे
निकूर्द्यसे
निचुकूर्दिषे
निचुकूर्दिषे
निकूर्दितासे
निकूर्दितासे
निकूर्दिष्यसे
निकूर्दिष्यसे
निकूर्दस्व
निकूर्द्यस्व
न्यकूर्दथाः
न्यकूर्द्यथाः
निकूर्देथाः
निकूर्द्येथाः
निकूर्दिषीष्ठाः
निकूर्दिषीष्ठाः
न्यकूर्दिष्ठाः
न्यकूर्दिष्ठाः
न्यकूर्दिष्यथाः
न्यकूर्दिष्यथाः
मध्यम  द्विवचनम्
निकूर्देथे
निकूर्द्येथे
निचुकूर्दाथे
निचुकूर्दाथे
निकूर्दितासाथे
निकूर्दितासाथे
निकूर्दिष्येथे
निकूर्दिष्येथे
निकूर्देथाम्
निकूर्द्येथाम्
न्यकूर्देथाम्
न्यकूर्द्येथाम्
निकूर्देयाथाम्
निकूर्द्येयाथाम्
निकूर्दिषीयास्थाम्
निकूर्दिषीयास्थाम्
न्यकूर्दिषाथाम्
न्यकूर्दिषाथाम्
न्यकूर्दिष्येथाम्
न्यकूर्दिष्येथाम्
मध्यम  बहुवचनम्
निकूर्दध्वे
निकूर्द्यध्वे
निचुकूर्दिध्वे
निचुकूर्दिध्वे
निकूर्दिताध्वे
निकूर्दिताध्वे
निकूर्दिष्यध्वे
निकूर्दिष्यध्वे
निकूर्दध्वम्
निकूर्द्यध्वम्
न्यकूर्दध्वम्
न्यकूर्द्यध्वम्
निकूर्देध्वम्
निकूर्द्येध्वम्
निकूर्दिषीध्वम्
निकूर्दिषीध्वम्
न्यकूर्दिढ्वम्
न्यकूर्दिढ्वम्
न्यकूर्दिष्यध्वम्
न्यकूर्दिष्यध्वम्
उत्तम  एकवचनम्
निकूर्दे
निकूर्द्ये
निचुकूर्दे
निचुकूर्दे
निकूर्दिताहे
निकूर्दिताहे
निकूर्दिष्ये
निकूर्दिष्ये
निकूर्दै
निकूर्द्यै
न्यकूर्दे
न्यकूर्द्ये
निकूर्देय
निकूर्द्येय
निकूर्दिषीय
निकूर्दिषीय
न्यकूर्दिषि
न्यकूर्दिषि
न्यकूर्दिष्ये
न्यकूर्दिष्ये
उत्तम  द्विवचनम्
निकूर्दावहे
निकूर्द्यावहे
निचुकूर्दिवहे
निचुकूर्दिवहे
निकूर्दितास्वहे
निकूर्दितास्वहे
निकूर्दिष्यावहे
निकूर्दिष्यावहे
निकूर्दावहै
निकूर्द्यावहै
न्यकूर्दावहि
न्यकूर्द्यावहि
निकूर्देवहि
निकूर्द्येवहि
निकूर्दिषीवहि
निकूर्दिषीवहि
न्यकूर्दिष्वहि
न्यकूर्दिष्वहि
न्यकूर्दिष्यावहि
न्यकूर्दिष्यावहि
उत्तम  बहुवचनम्
निकूर्दामहे
निकूर्द्यामहे
निचुकूर्दिमहे
निचुकूर्दिमहे
निकूर्दितास्महे
निकूर्दितास्महे
निकूर्दिष्यामहे
निकूर्दिष्यामहे
निकूर्दामहै
निकूर्द्यामहै
न्यकूर्दामहि
न्यकूर्द्यामहि
निकूर्देमहि
निकूर्द्येमहि
निकूर्दिषीमहि
निकूर्दिषीमहि
न्यकूर्दिष्महि
न्यकूर्दिष्महि
न्यकूर्दिष्यामहि
न्यकूर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यकूर्दिष्येताम्
न्यकूर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यकूर्दिष्येथाम्
न्यकूर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यकूर्दिष्यध्वम्
न्यकूर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्