नि + कुन्थ् - कुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निकुन्थति
निकुन्थ्यते
निचुकुन्थ
निचुकुन्थे
निकुन्थिता
निकुन्थिता
निकुन्थिष्यति
निकुन्थिष्यते
निकुन्थतात् / निकुन्थताद् / निकुन्थतु
निकुन्थ्यताम्
न्यकुन्थत् / न्यकुन्थद्
न्यकुन्थ्यत
निकुन्थेत् / निकुन्थेद्
निकुन्थ्येत
निकुन्थ्यात् / निकुन्थ्याद्
निकुन्थिषीष्ट
न्यकुन्थीत् / न्यकुन्थीद्
न्यकुन्थि
न्यकुन्थिष्यत् / न्यकुन्थिष्यद्
न्यकुन्थिष्यत
प्रथम  द्विवचनम्
निकुन्थतः
निकुन्थ्येते
निचुकुन्थतुः
निचुकुन्थाते
निकुन्थितारौ
निकुन्थितारौ
निकुन्थिष्यतः
निकुन्थिष्येते
निकुन्थताम्
निकुन्थ्येताम्
न्यकुन्थताम्
न्यकुन्थ्येताम्
निकुन्थेताम्
निकुन्थ्येयाताम्
निकुन्थ्यास्ताम्
निकुन्थिषीयास्ताम्
न्यकुन्थिष्टाम्
न्यकुन्थिषाताम्
न्यकुन्थिष्यताम्
न्यकुन्थिष्येताम्
प्रथम  बहुवचनम्
निकुन्थन्ति
निकुन्थ्यन्ते
निचुकुन्थुः
निचुकुन्थिरे
निकुन्थितारः
निकुन्थितारः
निकुन्थिष्यन्ति
निकुन्थिष्यन्ते
निकुन्थन्तु
निकुन्थ्यन्ताम्
न्यकुन्थन्
न्यकुन्थ्यन्त
निकुन्थेयुः
निकुन्थ्येरन्
निकुन्थ्यासुः
निकुन्थिषीरन्
न्यकुन्थिषुः
न्यकुन्थिषत
न्यकुन्थिष्यन्
न्यकुन्थिष्यन्त
मध्यम  एकवचनम्
निकुन्थसि
निकुन्थ्यसे
निचुकुन्थिथ
निचुकुन्थिषे
निकुन्थितासि
निकुन्थितासे
निकुन्थिष्यसि
निकुन्थिष्यसे
निकुन्थतात् / निकुन्थताद् / निकुन्थ
निकुन्थ्यस्व
न्यकुन्थः
न्यकुन्थ्यथाः
निकुन्थेः
निकुन्थ्येथाः
निकुन्थ्याः
निकुन्थिषीष्ठाः
न्यकुन्थीः
न्यकुन्थिष्ठाः
न्यकुन्थिष्यः
न्यकुन्थिष्यथाः
मध्यम  द्विवचनम्
निकुन्थथः
निकुन्थ्येथे
निचुकुन्थथुः
निचुकुन्थाथे
निकुन्थितास्थः
निकुन्थितासाथे
निकुन्थिष्यथः
निकुन्थिष्येथे
निकुन्थतम्
निकुन्थ्येथाम्
न्यकुन्थतम्
न्यकुन्थ्येथाम्
निकुन्थेतम्
निकुन्थ्येयाथाम्
निकुन्थ्यास्तम्
निकुन्थिषीयास्थाम्
न्यकुन्थिष्टम्
न्यकुन्थिषाथाम्
न्यकुन्थिष्यतम्
न्यकुन्थिष्येथाम्
मध्यम  बहुवचनम्
निकुन्थथ
निकुन्थ्यध्वे
निचुकुन्थ
निचुकुन्थिध्वे
निकुन्थितास्थ
निकुन्थिताध्वे
निकुन्थिष्यथ
निकुन्थिष्यध्वे
निकुन्थत
निकुन्थ्यध्वम्
न्यकुन्थत
न्यकुन्थ्यध्वम्
निकुन्थेत
निकुन्थ्येध्वम्
निकुन्थ्यास्त
निकुन्थिषीध्वम्
न्यकुन्थिष्ट
न्यकुन्थिढ्वम्
न्यकुन्थिष्यत
न्यकुन्थिष्यध्वम्
उत्तम  एकवचनम्
निकुन्थामि
निकुन्थ्ये
निचुकुन्थ
निचुकुन्थे
निकुन्थितास्मि
निकुन्थिताहे
निकुन्थिष्यामि
निकुन्थिष्ये
निकुन्थानि
निकुन्थ्यै
न्यकुन्थम्
न्यकुन्थ्ये
निकुन्थेयम्
निकुन्थ्येय
निकुन्थ्यासम्
निकुन्थिषीय
न्यकुन्थिषम्
न्यकुन्थिषि
न्यकुन्थिष्यम्
न्यकुन्थिष्ये
उत्तम  द्विवचनम्
निकुन्थावः
निकुन्थ्यावहे
निचुकुन्थिव
निचुकुन्थिवहे
निकुन्थितास्वः
निकुन्थितास्वहे
निकुन्थिष्यावः
निकुन्थिष्यावहे
निकुन्थाव
निकुन्थ्यावहै
न्यकुन्थाव
न्यकुन्थ्यावहि
निकुन्थेव
निकुन्थ्येवहि
निकुन्थ्यास्व
निकुन्थिषीवहि
न्यकुन्थिष्व
न्यकुन्थिष्वहि
न्यकुन्थिष्याव
न्यकुन्थिष्यावहि
उत्तम  बहुवचनम्
निकुन्थामः
निकुन्थ्यामहे
निचुकुन्थिम
निचुकुन्थिमहे
निकुन्थितास्मः
निकुन्थितास्महे
निकुन्थिष्यामः
निकुन्थिष्यामहे
निकुन्थाम
निकुन्थ्यामहै
न्यकुन्थाम
न्यकुन्थ्यामहि
निकुन्थेम
निकुन्थ्येमहि
निकुन्थ्यास्म
निकुन्थिषीमहि
न्यकुन्थिष्म
न्यकुन्थिष्महि
न्यकुन्थिष्याम
न्यकुन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निकुन्थतात् / निकुन्थताद् / निकुन्थतु
न्यकुन्थत् / न्यकुन्थद्
निकुन्थेत् / निकुन्थेद्
निकुन्थ्यात् / निकुन्थ्याद्
न्यकुन्थीत् / न्यकुन्थीद्
न्यकुन्थिष्यत् / न्यकुन्थिष्यद्
प्रथमा  द्विवचनम्
न्यकुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निकुन्थतात् / निकुन्थताद् / निकुन्थ
मध्यम पुरुषः  द्विवचनम्
न्यकुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यकुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्