निस् + स्वद् - ष्वदँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निःस्वदते / निस्स्वदते
निःस्वद्यते / निस्स्वद्यते
निःसस्वदे / निस्सस्वदे
निःसस्वदे / निस्सस्वदे
निःस्वदिता / निस्स्वदिता
निःस्वदिता / निस्स्वदिता
निःस्वदिष्यते / निस्स्वदिष्यते
निःस्वदिष्यते / निस्स्वदिष्यते
निःस्वदताम् / निस्स्वदताम्
निःस्वद्यताम् / निस्स्वद्यताम्
निरस्वदत
निरस्वद्यत
निःस्वदेत / निस्स्वदेत
निःस्वद्येत / निस्स्वद्येत
निःस्वदिषीष्ट / निस्स्वदिषीष्ट
निःस्वदिषीष्ट / निस्स्वदिषीष्ट
निरस्वदिष्ट
निरस्वादि
निरस्वदिष्यत
निरस्वदिष्यत
प्रथम  द्विवचनम्
निःस्वदेते / निस्स्वदेते
निःस्वद्येते / निस्स्वद्येते
निःसस्वदाते / निस्सस्वदाते
निःसस्वदाते / निस्सस्वदाते
निःस्वदितारौ / निस्स्वदितारौ
निःस्वदितारौ / निस्स्वदितारौ
निःस्वदिष्येते / निस्स्वदिष्येते
निःस्वदिष्येते / निस्स्वदिष्येते
निःस्वदेताम् / निस्स्वदेताम्
निःस्वद्येताम् / निस्स्वद्येताम्
निरस्वदेताम्
निरस्वद्येताम्
निःस्वदेयाताम् / निस्स्वदेयाताम्
निःस्वद्येयाताम् / निस्स्वद्येयाताम्
निःस्वदिषीयास्ताम् / निस्स्वदिषीयास्ताम्
निःस्वदिषीयास्ताम् / निस्स्वदिषीयास्ताम्
निरस्वदिषाताम्
निरस्वदिषाताम्
निरस्वदिष्येताम्
निरस्वदिष्येताम्
प्रथम  बहुवचनम्
निःस्वदन्ते / निस्स्वदन्ते
निःस्वद्यन्ते / निस्स्वद्यन्ते
निःसस्वदिरे / निस्सस्वदिरे
निःसस्वदिरे / निस्सस्वदिरे
निःस्वदितारः / निस्स्वदितारः
निःस्वदितारः / निस्स्वदितारः
निःस्वदिष्यन्ते / निस्स्वदिष्यन्ते
निःस्वदिष्यन्ते / निस्स्वदिष्यन्ते
निःस्वदन्ताम् / निस्स्वदन्ताम्
निःस्वद्यन्ताम् / निस्स्वद्यन्ताम्
निरस्वदन्त
निरस्वद्यन्त
निःस्वदेरन् / निस्स्वदेरन्
निःस्वद्येरन् / निस्स्वद्येरन्
निःस्वदिषीरन् / निस्स्वदिषीरन्
निःस्वदिषीरन् / निस्स्वदिषीरन्
निरस्वदिषत
निरस्वदिषत
निरस्वदिष्यन्त
निरस्वदिष्यन्त
मध्यम  एकवचनम्
निःस्वदसे / निस्स्वदसे
निःस्वद्यसे / निस्स्वद्यसे
निःसस्वदिषे / निस्सस्वदिषे
निःसस्वदिषे / निस्सस्वदिषे
निःस्वदितासे / निस्स्वदितासे
निःस्वदितासे / निस्स्वदितासे
निःस्वदिष्यसे / निस्स्वदिष्यसे
निःस्वदिष्यसे / निस्स्वदिष्यसे
निःस्वदस्व / निस्स्वदस्व
निःस्वद्यस्व / निस्स्वद्यस्व
निरस्वदथाः
निरस्वद्यथाः
निःस्वदेथाः / निस्स्वदेथाः
निःस्वद्येथाः / निस्स्वद्येथाः
निःस्वदिषीष्ठाः / निस्स्वदिषीष्ठाः
निःस्वदिषीष्ठाः / निस्स्वदिषीष्ठाः
निरस्वदिष्ठाः
निरस्वदिष्ठाः
निरस्वदिष्यथाः
निरस्वदिष्यथाः
मध्यम  द्विवचनम्
निःस्वदेथे / निस्स्वदेथे
निःस्वद्येथे / निस्स्वद्येथे
निःसस्वदाथे / निस्सस्वदाथे
निःसस्वदाथे / निस्सस्वदाथे
निःस्वदितासाथे / निस्स्वदितासाथे
निःस्वदितासाथे / निस्स्वदितासाथे
निःस्वदिष्येथे / निस्स्वदिष्येथे
निःस्वदिष्येथे / निस्स्वदिष्येथे
निःस्वदेथाम् / निस्स्वदेथाम्
निःस्वद्येथाम् / निस्स्वद्येथाम्
निरस्वदेथाम्
निरस्वद्येथाम्
निःस्वदेयाथाम् / निस्स्वदेयाथाम्
निःस्वद्येयाथाम् / निस्स्वद्येयाथाम्
निःस्वदिषीयास्थाम् / निस्स्वदिषीयास्थाम्
निःस्वदिषीयास्थाम् / निस्स्वदिषीयास्थाम्
निरस्वदिषाथाम्
निरस्वदिषाथाम्
निरस्वदिष्येथाम्
निरस्वदिष्येथाम्
मध्यम  बहुवचनम्
निःस्वदध्वे / निस्स्वदध्वे
निःस्वद्यध्वे / निस्स्वद्यध्वे
निःसस्वदिध्वे / निस्सस्वदिध्वे
निःसस्वदिध्वे / निस्सस्वदिध्वे
निःस्वदिताध्वे / निस्स्वदिताध्वे
निःस्वदिताध्वे / निस्स्वदिताध्वे
निःस्वदिष्यध्वे / निस्स्वदिष्यध्वे
निःस्वदिष्यध्वे / निस्स्वदिष्यध्वे
निःस्वदध्वम् / निस्स्वदध्वम्
निःस्वद्यध्वम् / निस्स्वद्यध्वम्
निरस्वदध्वम्
निरस्वद्यध्वम्
निःस्वदेध्वम् / निस्स्वदेध्वम्
निःस्वद्येध्वम् / निस्स्वद्येध्वम्
निःस्वदिषीध्वम् / निस्स्वदिषीध्वम्
निःस्वदिषीध्वम् / निस्स्वदिषीध्वम्
निरस्वदिढ्वम्
निरस्वदिढ्वम्
निरस्वदिष्यध्वम्
निरस्वदिष्यध्वम्
उत्तम  एकवचनम्
निःस्वदे / निस्स्वदे
निःस्वद्ये / निस्स्वद्ये
निःसस्वदे / निस्सस्वदे
निःसस्वदे / निस्सस्वदे
निःस्वदिताहे / निस्स्वदिताहे
निःस्वदिताहे / निस्स्वदिताहे
निःस्वदिष्ये / निस्स्वदिष्ये
निःस्वदिष्ये / निस्स्वदिष्ये
निःस्वदै / निस्स्वदै
निःस्वद्यै / निस्स्वद्यै
निरस्वदे
निरस्वद्ये
निःस्वदेय / निस्स्वदेय
निःस्वद्येय / निस्स्वद्येय
निःस्वदिषीय / निस्स्वदिषीय
निःस्वदिषीय / निस्स्वदिषीय
निरस्वदिषि
निरस्वदिषि
निरस्वदिष्ये
निरस्वदिष्ये
उत्तम  द्विवचनम्
निःस्वदावहे / निस्स्वदावहे
निःस्वद्यावहे / निस्स्वद्यावहे
निःसस्वदिवहे / निस्सस्वदिवहे
निःसस्वदिवहे / निस्सस्वदिवहे
निःस्वदितास्वहे / निस्स्वदितास्वहे
निःस्वदितास्वहे / निस्स्वदितास्वहे
निःस्वदिष्यावहे / निस्स्वदिष्यावहे
निःस्वदिष्यावहे / निस्स्वदिष्यावहे
निःस्वदावहै / निस्स्वदावहै
निःस्वद्यावहै / निस्स्वद्यावहै
निरस्वदावहि
निरस्वद्यावहि
निःस्वदेवहि / निस्स्वदेवहि
निःस्वद्येवहि / निस्स्वद्येवहि
निःस्वदिषीवहि / निस्स्वदिषीवहि
निःस्वदिषीवहि / निस्स्वदिषीवहि
निरस्वदिष्वहि
निरस्वदिष्वहि
निरस्वदिष्यावहि
निरस्वदिष्यावहि
उत्तम  बहुवचनम्
निःस्वदामहे / निस्स्वदामहे
निःस्वद्यामहे / निस्स्वद्यामहे
निःसस्वदिमहे / निस्सस्वदिमहे
निःसस्वदिमहे / निस्सस्वदिमहे
निःस्वदितास्महे / निस्स्वदितास्महे
निःस्वदितास्महे / निस्स्वदितास्महे
निःस्वदिष्यामहे / निस्स्वदिष्यामहे
निःस्वदिष्यामहे / निस्स्वदिष्यामहे
निःस्वदामहै / निस्स्वदामहै
निःस्वद्यामहै / निस्स्वद्यामहै
निरस्वदामहि
निरस्वद्यामहि
निःस्वदेमहि / निस्स्वदेमहि
निःस्वद्येमहि / निस्स्वद्येमहि
निःस्वदिषीमहि / निस्स्वदिषीमहि
निःस्वदिषीमहि / निस्स्वदिषीमहि
निरस्वदिष्महि
निरस्वदिष्महि
निरस्वदिष्यामहि
निरस्वदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निःस्वदते / निस्स्वदते
निःस्वद्यते / निस्स्वद्यते
निःसस्वदे / निस्सस्वदे
निःसस्वदे / निस्सस्वदे
निःस्वदिता / निस्स्वदिता
निःस्वदिता / निस्स्वदिता
निःस्वदिष्यते / निस्स्वदिष्यते
निःस्वदिष्यते / निस्स्वदिष्यते
निःस्वदताम् / निस्स्वदताम्
निःस्वद्यताम् / निस्स्वद्यताम्
निःस्वदेत / निस्स्वदेत
निःस्वद्येत / निस्स्वद्येत
निःस्वदिषीष्ट / निस्स्वदिषीष्ट
निःस्वदिषीष्ट / निस्स्वदिषीष्ट
प्रथमा  द्विवचनम्
निःस्वदेते / निस्स्वदेते
निःस्वद्येते / निस्स्वद्येते
निःसस्वदाते / निस्सस्वदाते
निःसस्वदाते / निस्सस्वदाते
निःस्वदितारौ / निस्स्वदितारौ
निःस्वदितारौ / निस्स्वदितारौ
निःस्वदिष्येते / निस्स्वदिष्येते
निःस्वदिष्येते / निस्स्वदिष्येते
निःस्वदेताम् / निस्स्वदेताम्
निःस्वद्येताम् / निस्स्वद्येताम्
निःस्वदेयाताम् / निस्स्वदेयाताम्
निःस्वद्येयाताम् / निस्स्वद्येयाताम्
निःस्वदिषीयास्ताम् / निस्स्वदिषीयास्ताम्
निःस्वदिषीयास्ताम् / निस्स्वदिषीयास्ताम्
प्रथमा  बहुवचनम्
निःस्वदन्ते / निस्स्वदन्ते
निःस्वद्यन्ते / निस्स्वद्यन्ते
निःसस्वदिरे / निस्सस्वदिरे
निःसस्वदिरे / निस्सस्वदिरे
निःस्वदितारः / निस्स्वदितारः
निःस्वदितारः / निस्स्वदितारः
निःस्वदिष्यन्ते / निस्स्वदिष्यन्ते
निःस्वदिष्यन्ते / निस्स्वदिष्यन्ते
निःस्वदन्ताम् / निस्स्वदन्ताम्
निःस्वद्यन्ताम् / निस्स्वद्यन्ताम्
निःस्वदेरन् / निस्स्वदेरन्
निःस्वद्येरन् / निस्स्वद्येरन्
निःस्वदिषीरन् / निस्स्वदिषीरन्
निःस्वदिषीरन् / निस्स्वदिषीरन्
मध्यम पुरुषः  एकवचनम्
निःस्वदसे / निस्स्वदसे
निःस्वद्यसे / निस्स्वद्यसे
निःसस्वदिषे / निस्सस्वदिषे
निःसस्वदिषे / निस्सस्वदिषे
निःस्वदितासे / निस्स्वदितासे
निःस्वदितासे / निस्स्वदितासे
निःस्वदिष्यसे / निस्स्वदिष्यसे
निःस्वदिष्यसे / निस्स्वदिष्यसे
निःस्वदस्व / निस्स्वदस्व
निःस्वद्यस्व / निस्स्वद्यस्व
निःस्वदेथाः / निस्स्वदेथाः
निःस्वद्येथाः / निस्स्वद्येथाः
निःस्वदिषीष्ठाः / निस्स्वदिषीष्ठाः
निःस्वदिषीष्ठाः / निस्स्वदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
निःस्वदेथे / निस्स्वदेथे
निःस्वद्येथे / निस्स्वद्येथे
निःसस्वदाथे / निस्सस्वदाथे
निःसस्वदाथे / निस्सस्वदाथे
निःस्वदितासाथे / निस्स्वदितासाथे
निःस्वदितासाथे / निस्स्वदितासाथे
निःस्वदिष्येथे / निस्स्वदिष्येथे
निःस्वदिष्येथे / निस्स्वदिष्येथे
निःस्वदेथाम् / निस्स्वदेथाम्
निःस्वद्येथाम् / निस्स्वद्येथाम्
निःस्वदेयाथाम् / निस्स्वदेयाथाम्
निःस्वद्येयाथाम् / निस्स्वद्येयाथाम्
निःस्वदिषीयास्थाम् / निस्स्वदिषीयास्थाम्
निःस्वदिषीयास्थाम् / निस्स्वदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
निःस्वदध्वे / निस्स्वदध्वे
निःस्वद्यध्वे / निस्स्वद्यध्वे
निःसस्वदिध्वे / निस्सस्वदिध्वे
निःसस्वदिध्वे / निस्सस्वदिध्वे
निःस्वदिताध्वे / निस्स्वदिताध्वे
निःस्वदिताध्वे / निस्स्वदिताध्वे
निःस्वदिष्यध्वे / निस्स्वदिष्यध्वे
निःस्वदिष्यध्वे / निस्स्वदिष्यध्वे
निःस्वदध्वम् / निस्स्वदध्वम्
निःस्वद्यध्वम् / निस्स्वद्यध्वम्
निःस्वदेध्वम् / निस्स्वदेध्वम्
निःस्वद्येध्वम् / निस्स्वद्येध्वम्
निःस्वदिषीध्वम् / निस्स्वदिषीध्वम्
निःस्वदिषीध्वम् / निस्स्वदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
निःस्वदे / निस्स्वदे
निःस्वद्ये / निस्स्वद्ये
निःसस्वदे / निस्सस्वदे
निःसस्वदे / निस्सस्वदे
निःस्वदिताहे / निस्स्वदिताहे
निःस्वदिताहे / निस्स्वदिताहे
निःस्वदिष्ये / निस्स्वदिष्ये
निःस्वदिष्ये / निस्स्वदिष्ये
निःस्वदै / निस्स्वदै
निःस्वद्यै / निस्स्वद्यै
निःस्वदेय / निस्स्वदेय
निःस्वद्येय / निस्स्वद्येय
निःस्वदिषीय / निस्स्वदिषीय
निःस्वदिषीय / निस्स्वदिषीय
उत्तम पुरुषः  द्विवचनम्
निःस्वदावहे / निस्स्वदावहे
निःस्वद्यावहे / निस्स्वद्यावहे
निःसस्वदिवहे / निस्सस्वदिवहे
निःसस्वदिवहे / निस्सस्वदिवहे
निःस्वदितास्वहे / निस्स्वदितास्वहे
निःस्वदितास्वहे / निस्स्वदितास्वहे
निःस्वदिष्यावहे / निस्स्वदिष्यावहे
निःस्वदिष्यावहे / निस्स्वदिष्यावहे
निःस्वदावहै / निस्स्वदावहै
निःस्वद्यावहै / निस्स्वद्यावहै
निःस्वदेवहि / निस्स्वदेवहि
निःस्वद्येवहि / निस्स्वद्येवहि
निःस्वदिषीवहि / निस्स्वदिषीवहि
निःस्वदिषीवहि / निस्स्वदिषीवहि
उत्तम पुरुषः  बहुवचनम्
निःस्वदामहे / निस्स्वदामहे
निःस्वद्यामहे / निस्स्वद्यामहे
निःसस्वदिमहे / निस्सस्वदिमहे
निःसस्वदिमहे / निस्सस्वदिमहे
निःस्वदितास्महे / निस्स्वदितास्महे
निःस्वदितास्महे / निस्स्वदितास्महे
निःस्वदिष्यामहे / निस्स्वदिष्यामहे
निःस्वदिष्यामहे / निस्स्वदिष्यामहे
निःस्वदामहै / निस्स्वदामहै
निःस्वद्यामहै / निस्स्वद्यामहै
निःस्वदेमहि / निस्स्वदेमहि
निःस्वद्येमहि / निस्स्वद्येमहि
निःस्वदिषीमहि / निस्स्वदिषीमहि
निःस्वदिषीमहि / निस्स्वदिषीमहि