निस् + वङ्क् - वकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्वङ्कते
निर्वङ्क्यते
निर्ववङ्के
निर्ववङ्के
निर्वङ्किता
निर्वङ्किता
निर्वङ्किष्यते
निर्वङ्किष्यते
निर्वङ्कताम्
निर्वङ्क्यताम्
निरवङ्कत
निरवङ्क्यत
निर्वङ्केत
निर्वङ्क्येत
निर्वङ्किषीष्ट
निर्वङ्किषीष्ट
निरवङ्किष्ट
निरवङ्कि
निरवङ्किष्यत
निरवङ्किष्यत
प्रथम  द्विवचनम्
निर्वङ्केते
निर्वङ्क्येते
निर्ववङ्काते
निर्ववङ्काते
निर्वङ्कितारौ
निर्वङ्कितारौ
निर्वङ्किष्येते
निर्वङ्किष्येते
निर्वङ्केताम्
निर्वङ्क्येताम्
निरवङ्केताम्
निरवङ्क्येताम्
निर्वङ्केयाताम्
निर्वङ्क्येयाताम्
निर्वङ्किषीयास्ताम्
निर्वङ्किषीयास्ताम्
निरवङ्किषाताम्
निरवङ्किषाताम्
निरवङ्किष्येताम्
निरवङ्किष्येताम्
प्रथम  बहुवचनम्
निर्वङ्कन्ते
निर्वङ्क्यन्ते
निर्ववङ्किरे
निर्ववङ्किरे
निर्वङ्कितारः
निर्वङ्कितारः
निर्वङ्किष्यन्ते
निर्वङ्किष्यन्ते
निर्वङ्कन्ताम्
निर्वङ्क्यन्ताम्
निरवङ्कन्त
निरवङ्क्यन्त
निर्वङ्केरन्
निर्वङ्क्येरन्
निर्वङ्किषीरन्
निर्वङ्किषीरन्
निरवङ्किषत
निरवङ्किषत
निरवङ्किष्यन्त
निरवङ्किष्यन्त
मध्यम  एकवचनम्
निर्वङ्कसे
निर्वङ्क्यसे
निर्ववङ्किषे
निर्ववङ्किषे
निर्वङ्कितासे
निर्वङ्कितासे
निर्वङ्किष्यसे
निर्वङ्किष्यसे
निर्वङ्कस्व
निर्वङ्क्यस्व
निरवङ्कथाः
निरवङ्क्यथाः
निर्वङ्केथाः
निर्वङ्क्येथाः
निर्वङ्किषीष्ठाः
निर्वङ्किषीष्ठाः
निरवङ्किष्ठाः
निरवङ्किष्ठाः
निरवङ्किष्यथाः
निरवङ्किष्यथाः
मध्यम  द्विवचनम्
निर्वङ्केथे
निर्वङ्क्येथे
निर्ववङ्काथे
निर्ववङ्काथे
निर्वङ्कितासाथे
निर्वङ्कितासाथे
निर्वङ्किष्येथे
निर्वङ्किष्येथे
निर्वङ्केथाम्
निर्वङ्क्येथाम्
निरवङ्केथाम्
निरवङ्क्येथाम्
निर्वङ्केयाथाम्
निर्वङ्क्येयाथाम्
निर्वङ्किषीयास्थाम्
निर्वङ्किषीयास्थाम्
निरवङ्किषाथाम्
निरवङ्किषाथाम्
निरवङ्किष्येथाम्
निरवङ्किष्येथाम्
मध्यम  बहुवचनम्
निर्वङ्कध्वे
निर्वङ्क्यध्वे
निर्ववङ्किध्वे
निर्ववङ्किध्वे
निर्वङ्किताध्वे
निर्वङ्किताध्वे
निर्वङ्किष्यध्वे
निर्वङ्किष्यध्वे
निर्वङ्कध्वम्
निर्वङ्क्यध्वम्
निरवङ्कध्वम्
निरवङ्क्यध्वम्
निर्वङ्केध्वम्
निर्वङ्क्येध्वम्
निर्वङ्किषीध्वम्
निर्वङ्किषीध्वम्
निरवङ्किढ्वम्
निरवङ्किढ्वम्
निरवङ्किष्यध्वम्
निरवङ्किष्यध्वम्
उत्तम  एकवचनम्
निर्वङ्के
निर्वङ्क्ये
निर्ववङ्के
निर्ववङ्के
निर्वङ्किताहे
निर्वङ्किताहे
निर्वङ्किष्ये
निर्वङ्किष्ये
निर्वङ्कै
निर्वङ्क्यै
निरवङ्के
निरवङ्क्ये
निर्वङ्केय
निर्वङ्क्येय
निर्वङ्किषीय
निर्वङ्किषीय
निरवङ्किषि
निरवङ्किषि
निरवङ्किष्ये
निरवङ्किष्ये
उत्तम  द्विवचनम्
निर्वङ्कावहे
निर्वङ्क्यावहे
निर्ववङ्किवहे
निर्ववङ्किवहे
निर्वङ्कितास्वहे
निर्वङ्कितास्वहे
निर्वङ्किष्यावहे
निर्वङ्किष्यावहे
निर्वङ्कावहै
निर्वङ्क्यावहै
निरवङ्कावहि
निरवङ्क्यावहि
निर्वङ्केवहि
निर्वङ्क्येवहि
निर्वङ्किषीवहि
निर्वङ्किषीवहि
निरवङ्किष्वहि
निरवङ्किष्वहि
निरवङ्किष्यावहि
निरवङ्किष्यावहि
उत्तम  बहुवचनम्
निर्वङ्कामहे
निर्वङ्क्यामहे
निर्ववङ्किमहे
निर्ववङ्किमहे
निर्वङ्कितास्महे
निर्वङ्कितास्महे
निर्वङ्किष्यामहे
निर्वङ्किष्यामहे
निर्वङ्कामहै
निर्वङ्क्यामहै
निरवङ्कामहि
निरवङ्क्यामहि
निर्वङ्केमहि
निर्वङ्क्येमहि
निर्वङ्किषीमहि
निर्वङ्किषीमहि
निरवङ्किष्महि
निरवङ्किष्महि
निरवङ्किष्यामहि
निरवङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्