निस् + रिङ्ख् - रिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
नीरिङ्खति
नीरिङ्ख्यते
नीरिरिङ्ख
नीरिरिङ्खे
नीरिङ्खिता
नीरिङ्खिता
नीरिङ्खिष्यति
नीरिङ्खिष्यते
नीरिङ्खतात् / नीरिङ्खताद् / नीरिङ्खतु
नीरिङ्ख्यताम्
निररिङ्खत् / निररिङ्खद्
निररिङ्ख्यत
नीरिङ्खेत् / नीरिङ्खेद्
नीरिङ्ख्येत
नीरिङ्ख्यात् / नीरिङ्ख्याद्
नीरिङ्खिषीष्ट
निररिङ्खीत् / निररिङ्खीद्
निररिङ्खि
निररिङ्खिष्यत् / निररिङ्खिष्यद्
निररिङ्खिष्यत
प्रथम  द्विवचनम्
नीरिङ्खतः
नीरिङ्ख्येते
नीरिरिङ्खतुः
नीरिरिङ्खाते
नीरिङ्खितारौ
नीरिङ्खितारौ
नीरिङ्खिष्यतः
नीरिङ्खिष्येते
नीरिङ्खताम्
नीरिङ्ख्येताम्
निररिङ्खताम्
निररिङ्ख्येताम्
नीरिङ्खेताम्
नीरिङ्ख्येयाताम्
नीरिङ्ख्यास्ताम्
नीरिङ्खिषीयास्ताम्
निररिङ्खिष्टाम्
निररिङ्खिषाताम्
निररिङ्खिष्यताम्
निररिङ्खिष्येताम्
प्रथम  बहुवचनम्
नीरिङ्खन्ति
नीरिङ्ख्यन्ते
नीरिरिङ्खुः
नीरिरिङ्खिरे
नीरिङ्खितारः
नीरिङ्खितारः
नीरिङ्खिष्यन्ति
नीरिङ्खिष्यन्ते
नीरिङ्खन्तु
नीरिङ्ख्यन्ताम्
निररिङ्खन्
निररिङ्ख्यन्त
नीरिङ्खेयुः
नीरिङ्ख्येरन्
नीरिङ्ख्यासुः
नीरिङ्खिषीरन्
निररिङ्खिषुः
निररिङ्खिषत
निररिङ्खिष्यन्
निररिङ्खिष्यन्त
मध्यम  एकवचनम्
नीरिङ्खसि
नीरिङ्ख्यसे
नीरिरिङ्खिथ
नीरिरिङ्खिषे
नीरिङ्खितासि
नीरिङ्खितासे
नीरिङ्खिष्यसि
नीरिङ्खिष्यसे
नीरिङ्खतात् / नीरिङ्खताद् / नीरिङ्ख
नीरिङ्ख्यस्व
निररिङ्खः
निररिङ्ख्यथाः
नीरिङ्खेः
नीरिङ्ख्येथाः
नीरिङ्ख्याः
नीरिङ्खिषीष्ठाः
निररिङ्खीः
निररिङ्खिष्ठाः
निररिङ्खिष्यः
निररिङ्खिष्यथाः
मध्यम  द्विवचनम्
नीरिङ्खथः
नीरिङ्ख्येथे
नीरिरिङ्खथुः
नीरिरिङ्खाथे
नीरिङ्खितास्थः
नीरिङ्खितासाथे
नीरिङ्खिष्यथः
नीरिङ्खिष्येथे
नीरिङ्खतम्
नीरिङ्ख्येथाम्
निररिङ्खतम्
निररिङ्ख्येथाम्
नीरिङ्खेतम्
नीरिङ्ख्येयाथाम्
नीरिङ्ख्यास्तम्
नीरिङ्खिषीयास्थाम्
निररिङ्खिष्टम्
निररिङ्खिषाथाम्
निररिङ्खिष्यतम्
निररिङ्खिष्येथाम्
मध्यम  बहुवचनम्
नीरिङ्खथ
नीरिङ्ख्यध्वे
नीरिरिङ्ख
नीरिरिङ्खिध्वे
नीरिङ्खितास्थ
नीरिङ्खिताध्वे
नीरिङ्खिष्यथ
नीरिङ्खिष्यध्वे
नीरिङ्खत
नीरिङ्ख्यध्वम्
निररिङ्खत
निररिङ्ख्यध्वम्
नीरिङ्खेत
नीरिङ्ख्येध्वम्
नीरिङ्ख्यास्त
नीरिङ्खिषीध्वम्
निररिङ्खिष्ट
निररिङ्खिढ्वम्
निररिङ्खिष्यत
निररिङ्खिष्यध्वम्
उत्तम  एकवचनम्
नीरिङ्खामि
नीरिङ्ख्ये
नीरिरिङ्ख
नीरिरिङ्खे
नीरिङ्खितास्मि
नीरिङ्खिताहे
नीरिङ्खिष्यामि
नीरिङ्खिष्ये
नीरिङ्खाणि
नीरिङ्ख्यै
निररिङ्खम्
निररिङ्ख्ये
नीरिङ्खेयम्
नीरिङ्ख्येय
नीरिङ्ख्यासम्
नीरिङ्खिषीय
निररिङ्खिषम्
निररिङ्खिषि
निररिङ्खिष्यम्
निररिङ्खिष्ये
उत्तम  द्विवचनम्
नीरिङ्खावः
नीरिङ्ख्यावहे
नीरिरिङ्खिव
नीरिरिङ्खिवहे
नीरिङ्खितास्वः
नीरिङ्खितास्वहे
नीरिङ्खिष्यावः
नीरिङ्खिष्यावहे
नीरिङ्खाव
नीरिङ्ख्यावहै
निररिङ्खाव
निररिङ्ख्यावहि
नीरिङ्खेव
नीरिङ्ख्येवहि
नीरिङ्ख्यास्व
नीरिङ्खिषीवहि
निररिङ्खिष्व
निररिङ्खिष्वहि
निररिङ्खिष्याव
निररिङ्खिष्यावहि
उत्तम  बहुवचनम्
नीरिङ्खामः
नीरिङ्ख्यामहे
नीरिरिङ्खिम
नीरिरिङ्खिमहे
नीरिङ्खितास्मः
नीरिङ्खितास्महे
नीरिङ्खिष्यामः
नीरिङ्खिष्यामहे
नीरिङ्खाम
नीरिङ्ख्यामहै
निररिङ्खाम
निररिङ्ख्यामहि
नीरिङ्खेम
नीरिङ्ख्येमहि
नीरिङ्ख्यास्म
नीरिङ्खिषीमहि
निररिङ्खिष्म
निररिङ्खिष्महि
निररिङ्खिष्याम
निररिङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
नीरिङ्खतात् / नीरिङ्खताद् / नीरिङ्खतु
निररिङ्खत् / निररिङ्खद्
नीरिङ्खेत् / नीरिङ्खेद्
नीरिङ्ख्यात् / नीरिङ्ख्याद्
निररिङ्खीत् / निररिङ्खीद्
निररिङ्खिष्यत् / निररिङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
नीरिङ्खतात् / नीरिङ्खताद् / नीरिङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्