निस् + बद् - बदँ - स्थैर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्बदति
निर्बद्यते
निर्बबाद
निर्बेदे
निर्बदिता
निर्बदिता
निर्बदिष्यति
निर्बदिष्यते
निर्बदतात् / निर्बदताद् / निर्बदतु
निर्बद्यताम्
निरबदत् / निरबदद्
निरबद्यत
निर्बदेत् / निर्बदेद्
निर्बद्येत
निर्बद्यात् / निर्बद्याद्
निर्बदिषीष्ट
निरबादीत् / निरबादीद् / निरबदीत् / निरबदीद्
निरबादि
निरबदिष्यत् / निरबदिष्यद्
निरबदिष्यत
प्रथम  द्विवचनम्
निर्बदतः
निर्बद्येते
निर्बेदतुः
निर्बेदाते
निर्बदितारौ
निर्बदितारौ
निर्बदिष्यतः
निर्बदिष्येते
निर्बदताम्
निर्बद्येताम्
निरबदताम्
निरबद्येताम्
निर्बदेताम्
निर्बद्येयाताम्
निर्बद्यास्ताम्
निर्बदिषीयास्ताम्
निरबादिष्टाम् / निरबदिष्टाम्
निरबदिषाताम्
निरबदिष्यताम्
निरबदिष्येताम्
प्रथम  बहुवचनम्
निर्बदन्ति
निर्बद्यन्ते
निर्बेदुः
निर्बेदिरे
निर्बदितारः
निर्बदितारः
निर्बदिष्यन्ति
निर्बदिष्यन्ते
निर्बदन्तु
निर्बद्यन्ताम्
निरबदन्
निरबद्यन्त
निर्बदेयुः
निर्बद्येरन्
निर्बद्यासुः
निर्बदिषीरन्
निरबादिषुः / निरबदिषुः
निरबदिषत
निरबदिष्यन्
निरबदिष्यन्त
मध्यम  एकवचनम्
निर्बदसि
निर्बद्यसे
निर्बेदिथ
निर्बेदिषे
निर्बदितासि
निर्बदितासे
निर्बदिष्यसि
निर्बदिष्यसे
निर्बदतात् / निर्बदताद् / निर्बद
निर्बद्यस्व
निरबदः
निरबद्यथाः
निर्बदेः
निर्बद्येथाः
निर्बद्याः
निर्बदिषीष्ठाः
निरबादीः / निरबदीः
निरबदिष्ठाः
निरबदिष्यः
निरबदिष्यथाः
मध्यम  द्विवचनम्
निर्बदथः
निर्बद्येथे
निर्बेदथुः
निर्बेदाथे
निर्बदितास्थः
निर्बदितासाथे
निर्बदिष्यथः
निर्बदिष्येथे
निर्बदतम्
निर्बद्येथाम्
निरबदतम्
निरबद्येथाम्
निर्बदेतम्
निर्बद्येयाथाम्
निर्बद्यास्तम्
निर्बदिषीयास्थाम्
निरबादिष्टम् / निरबदिष्टम्
निरबदिषाथाम्
निरबदिष्यतम्
निरबदिष्येथाम्
मध्यम  बहुवचनम्
निर्बदथ
निर्बद्यध्वे
निर्बेद
निर्बेदिध्वे
निर्बदितास्थ
निर्बदिताध्वे
निर्बदिष्यथ
निर्बदिष्यध्वे
निर्बदत
निर्बद्यध्वम्
निरबदत
निरबद्यध्वम्
निर्बदेत
निर्बद्येध्वम्
निर्बद्यास्त
निर्बदिषीध्वम्
निरबादिष्ट / निरबदिष्ट
निरबदिढ्वम्
निरबदिष्यत
निरबदिष्यध्वम्
उत्तम  एकवचनम्
निर्बदामि
निर्बद्ये
निर्बबद / निर्बबाद
निर्बेदे
निर्बदितास्मि
निर्बदिताहे
निर्बदिष्यामि
निर्बदिष्ये
निर्बदानि
निर्बद्यै
निरबदम्
निरबद्ये
निर्बदेयम्
निर्बद्येय
निर्बद्यासम्
निर्बदिषीय
निरबादिषम् / निरबदिषम्
निरबदिषि
निरबदिष्यम्
निरबदिष्ये
उत्तम  द्विवचनम्
निर्बदावः
निर्बद्यावहे
निर्बेदिव
निर्बेदिवहे
निर्बदितास्वः
निर्बदितास्वहे
निर्बदिष्यावः
निर्बदिष्यावहे
निर्बदाव
निर्बद्यावहै
निरबदाव
निरबद्यावहि
निर्बदेव
निर्बद्येवहि
निर्बद्यास्व
निर्बदिषीवहि
निरबादिष्व / निरबदिष्व
निरबदिष्वहि
निरबदिष्याव
निरबदिष्यावहि
उत्तम  बहुवचनम्
निर्बदामः
निर्बद्यामहे
निर्बेदिम
निर्बेदिमहे
निर्बदितास्मः
निर्बदितास्महे
निर्बदिष्यामः
निर्बदिष्यामहे
निर्बदाम
निर्बद्यामहै
निरबदाम
निरबद्यामहि
निर्बदेम
निर्बद्येमहि
निर्बद्यास्म
निर्बदिषीमहि
निरबादिष्म / निरबदिष्म
निरबदिष्महि
निरबदिष्याम
निरबदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्बदतात् / निर्बदताद् / निर्बदतु
निरबदत् / निरबदद्
निर्बदेत् / निर्बदेद्
निर्बद्यात् / निर्बद्याद्
निरबादीत् / निरबादीद् / निरबदीत् / निरबदीद्
निरबदिष्यत् / निरबदिष्यद्
प्रथमा  द्विवचनम्
निरबादिष्टाम् / निरबदिष्टाम्
प्रथमा  बहुवचनम्
निरबादिषुः / निरबदिषुः
मध्यम पुरुषः  एकवचनम्
निर्बदतात् / निर्बदताद् / निर्बद
निरबादीः / निरबदीः
मध्यम पुरुषः  द्विवचनम्
निरबादिष्टम् / निरबदिष्टम्
मध्यम पुरुषः  बहुवचनम्
निरबादिष्ट / निरबदिष्ट
उत्तम पुरुषः  एकवचनम्
निर्बबद / निर्बबाद
निरबादिषम् / निरबदिषम्
उत्तम पुरुषः  द्विवचनम्
निरबादिष्व / निरबदिष्व
उत्तम पुरुषः  बहुवचनम्
निरबादिष्म / निरबदिष्म