निस् + त्रन्द् - त्रदिँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निस्त्रन्दति
निस्त्रन्द्यते
निस्तत्रन्द
निस्तत्रन्दे
निस्त्रन्दिता
निस्त्रन्दिता
निस्त्रन्दिष्यति
निस्त्रन्दिष्यते
निस्त्रन्दतात् / निस्त्रन्दताद् / निस्त्रन्दतु
निस्त्रन्द्यताम्
निरत्रन्दत् / निरत्रन्दद्
निरत्रन्द्यत
निस्त्रन्देत् / निस्त्रन्देद्
निस्त्रन्द्येत
निस्त्रन्द्यात् / निस्त्रन्द्याद्
निस्त्रन्दिषीष्ट
निरत्रन्दीत् / निरत्रन्दीद्
निरत्रन्दि
निरत्रन्दिष्यत् / निरत्रन्दिष्यद्
निरत्रन्दिष्यत
प्रथम  द्विवचनम्
निस्त्रन्दतः
निस्त्रन्द्येते
निस्तत्रन्दतुः
निस्तत्रन्दाते
निस्त्रन्दितारौ
निस्त्रन्दितारौ
निस्त्रन्दिष्यतः
निस्त्रन्दिष्येते
निस्त्रन्दताम्
निस्त्रन्द्येताम्
निरत्रन्दताम्
निरत्रन्द्येताम्
निस्त्रन्देताम्
निस्त्रन्द्येयाताम्
निस्त्रन्द्यास्ताम्
निस्त्रन्दिषीयास्ताम्
निरत्रन्दिष्टाम्
निरत्रन्दिषाताम्
निरत्रन्दिष्यताम्
निरत्रन्दिष्येताम्
प्रथम  बहुवचनम्
निस्त्रन्दन्ति
निस्त्रन्द्यन्ते
निस्तत्रन्दुः
निस्तत्रन्दिरे
निस्त्रन्दितारः
निस्त्रन्दितारः
निस्त्रन्दिष्यन्ति
निस्त्रन्दिष्यन्ते
निस्त्रन्दन्तु
निस्त्रन्द्यन्ताम्
निरत्रन्दन्
निरत्रन्द्यन्त
निस्त्रन्देयुः
निस्त्रन्द्येरन्
निस्त्रन्द्यासुः
निस्त्रन्दिषीरन्
निरत्रन्दिषुः
निरत्रन्दिषत
निरत्रन्दिष्यन्
निरत्रन्दिष्यन्त
मध्यम  एकवचनम्
निस्त्रन्दसि
निस्त्रन्द्यसे
निस्तत्रन्दिथ
निस्तत्रन्दिषे
निस्त्रन्दितासि
निस्त्रन्दितासे
निस्त्रन्दिष्यसि
निस्त्रन्दिष्यसे
निस्त्रन्दतात् / निस्त्रन्दताद् / निस्त्रन्द
निस्त्रन्द्यस्व
निरत्रन्दः
निरत्रन्द्यथाः
निस्त्रन्देः
निस्त्रन्द्येथाः
निस्त्रन्द्याः
निस्त्रन्दिषीष्ठाः
निरत्रन्दीः
निरत्रन्दिष्ठाः
निरत्रन्दिष्यः
निरत्रन्दिष्यथाः
मध्यम  द्विवचनम्
निस्त्रन्दथः
निस्त्रन्द्येथे
निस्तत्रन्दथुः
निस्तत्रन्दाथे
निस्त्रन्दितास्थः
निस्त्रन्दितासाथे
निस्त्रन्दिष्यथः
निस्त्रन्दिष्येथे
निस्त्रन्दतम्
निस्त्रन्द्येथाम्
निरत्रन्दतम्
निरत्रन्द्येथाम्
निस्त्रन्देतम्
निस्त्रन्द्येयाथाम्
निस्त्रन्द्यास्तम्
निस्त्रन्दिषीयास्थाम्
निरत्रन्दिष्टम्
निरत्रन्दिषाथाम्
निरत्रन्दिष्यतम्
निरत्रन्दिष्येथाम्
मध्यम  बहुवचनम्
निस्त्रन्दथ
निस्त्रन्द्यध्वे
निस्तत्रन्द
निस्तत्रन्दिध्वे
निस्त्रन्दितास्थ
निस्त्रन्दिताध्वे
निस्त्रन्दिष्यथ
निस्त्रन्दिष्यध्वे
निस्त्रन्दत
निस्त्रन्द्यध्वम्
निरत्रन्दत
निरत्रन्द्यध्वम्
निस्त्रन्देत
निस्त्रन्द्येध्वम्
निस्त्रन्द्यास्त
निस्त्रन्दिषीध्वम्
निरत्रन्दिष्ट
निरत्रन्दिढ्वम्
निरत्रन्दिष्यत
निरत्रन्दिष्यध्वम्
उत्तम  एकवचनम्
निस्त्रन्दामि
निस्त्रन्द्ये
निस्तत्रन्द
निस्तत्रन्दे
निस्त्रन्दितास्मि
निस्त्रन्दिताहे
निस्त्रन्दिष्यामि
निस्त्रन्दिष्ये
निस्त्रन्दानि
निस्त्रन्द्यै
निरत्रन्दम्
निरत्रन्द्ये
निस्त्रन्देयम्
निस्त्रन्द्येय
निस्त्रन्द्यासम्
निस्त्रन्दिषीय
निरत्रन्दिषम्
निरत्रन्दिषि
निरत्रन्दिष्यम्
निरत्रन्दिष्ये
उत्तम  द्विवचनम्
निस्त्रन्दावः
निस्त्रन्द्यावहे
निस्तत्रन्दिव
निस्तत्रन्दिवहे
निस्त्रन्दितास्वः
निस्त्रन्दितास्वहे
निस्त्रन्दिष्यावः
निस्त्रन्दिष्यावहे
निस्त्रन्दाव
निस्त्रन्द्यावहै
निरत्रन्दाव
निरत्रन्द्यावहि
निस्त्रन्देव
निस्त्रन्द्येवहि
निस्त्रन्द्यास्व
निस्त्रन्दिषीवहि
निरत्रन्दिष्व
निरत्रन्दिष्वहि
निरत्रन्दिष्याव
निरत्रन्दिष्यावहि
उत्तम  बहुवचनम्
निस्त्रन्दामः
निस्त्रन्द्यामहे
निस्तत्रन्दिम
निस्तत्रन्दिमहे
निस्त्रन्दितास्मः
निस्त्रन्दितास्महे
निस्त्रन्दिष्यामः
निस्त्रन्दिष्यामहे
निस्त्रन्दाम
निस्त्रन्द्यामहै
निरत्रन्दाम
निरत्रन्द्यामहि
निस्त्रन्देम
निस्त्रन्द्येमहि
निस्त्रन्द्यास्म
निस्त्रन्दिषीमहि
निरत्रन्दिष्म
निरत्रन्दिष्महि
निरत्रन्दिष्याम
निरत्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निस्त्रन्दतात् / निस्त्रन्दताद् / निस्त्रन्दतु
निरत्रन्दत् / निरत्रन्दद्
निस्त्रन्देत् / निस्त्रन्देद्
निस्त्रन्द्यात् / निस्त्रन्द्याद्
निरत्रन्दीत् / निरत्रन्दीद्
निरत्रन्दिष्यत् / निरत्रन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निस्त्रन्दतात् / निस्त्रन्दताद् / निस्त्रन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्