निस् + तङ्ग् - तगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निस्तङ्गति
निस्तङ्ग्यते
निस्ततङ्ग
निस्ततङ्गे
निस्तङ्गिता
निस्तङ्गिता
निस्तङ्गिष्यति
निस्तङ्गिष्यते
निस्तङ्गतात् / निस्तङ्गताद् / निस्तङ्गतु
निस्तङ्ग्यताम्
निरतङ्गत् / निरतङ्गद्
निरतङ्ग्यत
निस्तङ्गेत् / निस्तङ्गेद्
निस्तङ्ग्येत
निस्तङ्ग्यात् / निस्तङ्ग्याद्
निस्तङ्गिषीष्ट
निरतङ्गीत् / निरतङ्गीद्
निरतङ्गि
निरतङ्गिष्यत् / निरतङ्गिष्यद्
निरतङ्गिष्यत
प्रथम  द्विवचनम्
निस्तङ्गतः
निस्तङ्ग्येते
निस्ततङ्गतुः
निस्ततङ्गाते
निस्तङ्गितारौ
निस्तङ्गितारौ
निस्तङ्गिष्यतः
निस्तङ्गिष्येते
निस्तङ्गताम्
निस्तङ्ग्येताम्
निरतङ्गताम्
निरतङ्ग्येताम्
निस्तङ्गेताम्
निस्तङ्ग्येयाताम्
निस्तङ्ग्यास्ताम्
निस्तङ्गिषीयास्ताम्
निरतङ्गिष्टाम्
निरतङ्गिषाताम्
निरतङ्गिष्यताम्
निरतङ्गिष्येताम्
प्रथम  बहुवचनम्
निस्तङ्गन्ति
निस्तङ्ग्यन्ते
निस्ततङ्गुः
निस्ततङ्गिरे
निस्तङ्गितारः
निस्तङ्गितारः
निस्तङ्गिष्यन्ति
निस्तङ्गिष्यन्ते
निस्तङ्गन्तु
निस्तङ्ग्यन्ताम्
निरतङ्गन्
निरतङ्ग्यन्त
निस्तङ्गेयुः
निस्तङ्ग्येरन्
निस्तङ्ग्यासुः
निस्तङ्गिषीरन्
निरतङ्गिषुः
निरतङ्गिषत
निरतङ्गिष्यन्
निरतङ्गिष्यन्त
मध्यम  एकवचनम्
निस्तङ्गसि
निस्तङ्ग्यसे
निस्ततङ्गिथ
निस्ततङ्गिषे
निस्तङ्गितासि
निस्तङ्गितासे
निस्तङ्गिष्यसि
निस्तङ्गिष्यसे
निस्तङ्गतात् / निस्तङ्गताद् / निस्तङ्ग
निस्तङ्ग्यस्व
निरतङ्गः
निरतङ्ग्यथाः
निस्तङ्गेः
निस्तङ्ग्येथाः
निस्तङ्ग्याः
निस्तङ्गिषीष्ठाः
निरतङ्गीः
निरतङ्गिष्ठाः
निरतङ्गिष्यः
निरतङ्गिष्यथाः
मध्यम  द्विवचनम्
निस्तङ्गथः
निस्तङ्ग्येथे
निस्ततङ्गथुः
निस्ततङ्गाथे
निस्तङ्गितास्थः
निस्तङ्गितासाथे
निस्तङ्गिष्यथः
निस्तङ्गिष्येथे
निस्तङ्गतम्
निस्तङ्ग्येथाम्
निरतङ्गतम्
निरतङ्ग्येथाम्
निस्तङ्गेतम्
निस्तङ्ग्येयाथाम्
निस्तङ्ग्यास्तम्
निस्तङ्गिषीयास्थाम्
निरतङ्गिष्टम्
निरतङ्गिषाथाम्
निरतङ्गिष्यतम्
निरतङ्गिष्येथाम्
मध्यम  बहुवचनम्
निस्तङ्गथ
निस्तङ्ग्यध्वे
निस्ततङ्ग
निस्ततङ्गिध्वे
निस्तङ्गितास्थ
निस्तङ्गिताध्वे
निस्तङ्गिष्यथ
निस्तङ्गिष्यध्वे
निस्तङ्गत
निस्तङ्ग्यध्वम्
निरतङ्गत
निरतङ्ग्यध्वम्
निस्तङ्गेत
निस्तङ्ग्येध्वम्
निस्तङ्ग्यास्त
निस्तङ्गिषीध्वम्
निरतङ्गिष्ट
निरतङ्गिढ्वम्
निरतङ्गिष्यत
निरतङ्गिष्यध्वम्
उत्तम  एकवचनम्
निस्तङ्गामि
निस्तङ्ग्ये
निस्ततङ्ग
निस्ततङ्गे
निस्तङ्गितास्मि
निस्तङ्गिताहे
निस्तङ्गिष्यामि
निस्तङ्गिष्ये
निस्तङ्गानि
निस्तङ्ग्यै
निरतङ्गम्
निरतङ्ग्ये
निस्तङ्गेयम्
निस्तङ्ग्येय
निस्तङ्ग्यासम्
निस्तङ्गिषीय
निरतङ्गिषम्
निरतङ्गिषि
निरतङ्गिष्यम्
निरतङ्गिष्ये
उत्तम  द्विवचनम्
निस्तङ्गावः
निस्तङ्ग्यावहे
निस्ततङ्गिव
निस्ततङ्गिवहे
निस्तङ्गितास्वः
निस्तङ्गितास्वहे
निस्तङ्गिष्यावः
निस्तङ्गिष्यावहे
निस्तङ्गाव
निस्तङ्ग्यावहै
निरतङ्गाव
निरतङ्ग्यावहि
निस्तङ्गेव
निस्तङ्ग्येवहि
निस्तङ्ग्यास्व
निस्तङ्गिषीवहि
निरतङ्गिष्व
निरतङ्गिष्वहि
निरतङ्गिष्याव
निरतङ्गिष्यावहि
उत्तम  बहुवचनम्
निस्तङ्गामः
निस्तङ्ग्यामहे
निस्ततङ्गिम
निस्ततङ्गिमहे
निस्तङ्गितास्मः
निस्तङ्गितास्महे
निस्तङ्गिष्यामः
निस्तङ्गिष्यामहे
निस्तङ्गाम
निस्तङ्ग्यामहै
निरतङ्गाम
निरतङ्ग्यामहि
निस्तङ्गेम
निस्तङ्ग्येमहि
निस्तङ्ग्यास्म
निस्तङ्गिषीमहि
निरतङ्गिष्म
निरतङ्गिष्महि
निरतङ्गिष्याम
निरतङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निस्तङ्गतात् / निस्तङ्गताद् / निस्तङ्गतु
निरतङ्गत् / निरतङ्गद्
निस्तङ्गेत् / निस्तङ्गेद्
निस्तङ्ग्यात् / निस्तङ्ग्याद्
निरतङ्गीत् / निरतङ्गीद्
निरतङ्गिष्यत् / निरतङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निस्तङ्गतात् / निस्तङ्गताद् / निस्तङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्