निस् + घग्घ् - घग्घँ - हसने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्घग्घति
निर्घग्घ्यते
निर्जघग्घ
निर्जघग्घे
निर्घग्घिता
निर्घग्घिता
निर्घग्घिष्यति
निर्घग्घिष्यते
निर्घग्घतात् / निर्घग्घताद् / निर्घग्घतु
निर्घग्घ्यताम्
निरघग्घत् / निरघग्घद्
निरघग्घ्यत
निर्घग्घेत् / निर्घग्घेद्
निर्घग्घ्येत
निर्घग्घ्यात् / निर्घग्घ्याद्
निर्घग्घिषीष्ट
निरघग्घीत् / निरघग्घीद्
निरघग्घि
निरघग्घिष्यत् / निरघग्घिष्यद्
निरघग्घिष्यत
प्रथम  द्विवचनम्
निर्घग्घतः
निर्घग्घ्येते
निर्जघग्घतुः
निर्जघग्घाते
निर्घग्घितारौ
निर्घग्घितारौ
निर्घग्घिष्यतः
निर्घग्घिष्येते
निर्घग्घताम्
निर्घग्घ्येताम्
निरघग्घताम्
निरघग्घ्येताम्
निर्घग्घेताम्
निर्घग्घ्येयाताम्
निर्घग्घ्यास्ताम्
निर्घग्घिषीयास्ताम्
निरघग्घिष्टाम्
निरघग्घिषाताम्
निरघग्घिष्यताम्
निरघग्घिष्येताम्
प्रथम  बहुवचनम्
निर्घग्घन्ति
निर्घग्घ्यन्ते
निर्जघग्घुः
निर्जघग्घिरे
निर्घग्घितारः
निर्घग्घितारः
निर्घग्घिष्यन्ति
निर्घग्घिष्यन्ते
निर्घग्घन्तु
निर्घग्घ्यन्ताम्
निरघग्घन्
निरघग्घ्यन्त
निर्घग्घेयुः
निर्घग्घ्येरन्
निर्घग्घ्यासुः
निर्घग्घिषीरन्
निरघग्घिषुः
निरघग्घिषत
निरघग्घिष्यन्
निरघग्घिष्यन्त
मध्यम  एकवचनम्
निर्घग्घसि
निर्घग्घ्यसे
निर्जघग्घिथ
निर्जघग्घिषे
निर्घग्घितासि
निर्घग्घितासे
निर्घग्घिष्यसि
निर्घग्घिष्यसे
निर्घग्घतात् / निर्घग्घताद् / निर्घग्घ
निर्घग्घ्यस्व
निरघग्घः
निरघग्घ्यथाः
निर्घग्घेः
निर्घग्घ्येथाः
निर्घग्घ्याः
निर्घग्घिषीष्ठाः
निरघग्घीः
निरघग्घिष्ठाः
निरघग्घिष्यः
निरघग्घिष्यथाः
मध्यम  द्विवचनम्
निर्घग्घथः
निर्घग्घ्येथे
निर्जघग्घथुः
निर्जघग्घाथे
निर्घग्घितास्थः
निर्घग्घितासाथे
निर्घग्घिष्यथः
निर्घग्घिष्येथे
निर्घग्घतम्
निर्घग्घ्येथाम्
निरघग्घतम्
निरघग्घ्येथाम्
निर्घग्घेतम्
निर्घग्घ्येयाथाम्
निर्घग्घ्यास्तम्
निर्घग्घिषीयास्थाम्
निरघग्घिष्टम्
निरघग्घिषाथाम्
निरघग्घिष्यतम्
निरघग्घिष्येथाम्
मध्यम  बहुवचनम्
निर्घग्घथ
निर्घग्घ्यध्वे
निर्जघग्घ
निर्जघग्घिध्वे
निर्घग्घितास्थ
निर्घग्घिताध्वे
निर्घग्घिष्यथ
निर्घग्घिष्यध्वे
निर्घग्घत
निर्घग्घ्यध्वम्
निरघग्घत
निरघग्घ्यध्वम्
निर्घग्घेत
निर्घग्घ्येध्वम्
निर्घग्घ्यास्त
निर्घग्घिषीध्वम्
निरघग्घिष्ट
निरघग्घिढ्वम्
निरघग्घिष्यत
निरघग्घिष्यध्वम्
उत्तम  एकवचनम्
निर्घग्घामि
निर्घग्घ्ये
निर्जघग्घ
निर्जघग्घे
निर्घग्घितास्मि
निर्घग्घिताहे
निर्घग्घिष्यामि
निर्घग्घिष्ये
निर्घग्घाणि
निर्घग्घ्यै
निरघग्घम्
निरघग्घ्ये
निर्घग्घेयम्
निर्घग्घ्येय
निर्घग्घ्यासम्
निर्घग्घिषीय
निरघग्घिषम्
निरघग्घिषि
निरघग्घिष्यम्
निरघग्घिष्ये
उत्तम  द्विवचनम्
निर्घग्घावः
निर्घग्घ्यावहे
निर्जघग्घिव
निर्जघग्घिवहे
निर्घग्घितास्वः
निर्घग्घितास्वहे
निर्घग्घिष्यावः
निर्घग्घिष्यावहे
निर्घग्घाव
निर्घग्घ्यावहै
निरघग्घाव
निरघग्घ्यावहि
निर्घग्घेव
निर्घग्घ्येवहि
निर्घग्घ्यास्व
निर्घग्घिषीवहि
निरघग्घिष्व
निरघग्घिष्वहि
निरघग्घिष्याव
निरघग्घिष्यावहि
उत्तम  बहुवचनम्
निर्घग्घामः
निर्घग्घ्यामहे
निर्जघग्घिम
निर्जघग्घिमहे
निर्घग्घितास्मः
निर्घग्घितास्महे
निर्घग्घिष्यामः
निर्घग्घिष्यामहे
निर्घग्घाम
निर्घग्घ्यामहै
निरघग्घाम
निरघग्घ्यामहि
निर्घग्घेम
निर्घग्घ्येमहि
निर्घग्घ्यास्म
निर्घग्घिषीमहि
निरघग्घिष्म
निरघग्घिष्महि
निरघग्घिष्याम
निरघग्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्घग्घतात् / निर्घग्घताद् / निर्घग्घतु
निरघग्घत् / निरघग्घद्
निर्घग्घेत् / निर्घग्घेद्
निर्घग्घ्यात् / निर्घग्घ्याद्
निरघग्घीत् / निरघग्घीद्
निरघग्घिष्यत् / निरघग्घिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निर्घग्घतात् / निर्घग्घताद् / निर्घग्घ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्