निस् + अर्घ् - अर्घँ - मूल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निरर्घति
निरर्घ्यते
निरानर्घ
निरानर्घे
निरर्घिता
निरर्घिता
निरर्घिष्यति
निरर्घिष्यते
निरर्घतात् / निरर्घताद् / निरर्घतु
निरर्घ्यताम्
निरार्घत् / निरार्घद्
निरार्घ्यत
निरर्घेत् / निरर्घेद्
निरर्घ्येत
निरर्घ्यात् / निरर्घ्याद्
निरर्घिषीष्ट
निरार्घीत् / निरार्घीद्
निरार्घि
निरार्घिष्यत् / निरार्घिष्यद्
निरार्घिष्यत
प्रथम  द्विवचनम्
निरर्घतः
निरर्घ्येते
निरानर्घतुः
निरानर्घाते
निरर्घितारौ
निरर्घितारौ
निरर्घिष्यतः
निरर्घिष्येते
निरर्घताम्
निरर्घ्येताम्
निरार्घताम्
निरार्घ्येताम्
निरर्घेताम्
निरर्घ्येयाताम्
निरर्घ्यास्ताम्
निरर्घिषीयास्ताम्
निरार्घिष्टाम्
निरार्घिषाताम्
निरार्घिष्यताम्
निरार्घिष्येताम्
प्रथम  बहुवचनम्
निरर्घन्ति
निरर्घ्यन्ते
निरानर्घुः
निरानर्घिरे
निरर्घितारः
निरर्घितारः
निरर्घिष्यन्ति
निरर्घिष्यन्ते
निरर्घन्तु
निरर्घ्यन्ताम्
निरार्घन्
निरार्घ्यन्त
निरर्घेयुः
निरर्घ्येरन्
निरर्घ्यासुः
निरर्घिषीरन्
निरार्घिषुः
निरार्घिषत
निरार्घिष्यन्
निरार्घिष्यन्त
मध्यम  एकवचनम्
निरर्घसि
निरर्घ्यसे
निरानर्घिथ
निरानर्घिषे
निरर्घितासि
निरर्घितासे
निरर्घिष्यसि
निरर्घिष्यसे
निरर्घतात् / निरर्घताद् / निरर्घ
निरर्घ्यस्व
निरार्घः
निरार्घ्यथाः
निरर्घेः
निरर्घ्येथाः
निरर्घ्याः
निरर्घिषीष्ठाः
निरार्घीः
निरार्घिष्ठाः
निरार्घिष्यः
निरार्घिष्यथाः
मध्यम  द्विवचनम्
निरर्घथः
निरर्घ्येथे
निरानर्घथुः
निरानर्घाथे
निरर्घितास्थः
निरर्घितासाथे
निरर्घिष्यथः
निरर्घिष्येथे
निरर्घतम्
निरर्घ्येथाम्
निरार्घतम्
निरार्घ्येथाम्
निरर्घेतम्
निरर्घ्येयाथाम्
निरर्घ्यास्तम्
निरर्घिषीयास्थाम्
निरार्घिष्टम्
निरार्घिषाथाम्
निरार्घिष्यतम्
निरार्घिष्येथाम्
मध्यम  बहुवचनम्
निरर्घथ
निरर्घ्यध्वे
निरानर्घ
निरानर्घिध्वे
निरर्घितास्थ
निरर्घिताध्वे
निरर्घिष्यथ
निरर्घिष्यध्वे
निरर्घत
निरर्घ्यध्वम्
निरार्घत
निरार्घ्यध्वम्
निरर्घेत
निरर्घ्येध्वम्
निरर्घ्यास्त
निरर्घिषीध्वम्
निरार्घिष्ट
निरार्घिढ्वम्
निरार्घिष्यत
निरार्घिष्यध्वम्
उत्तम  एकवचनम्
निरर्घामि
निरर्घ्ये
निरानर्घ
निरानर्घे
निरर्घितास्मि
निरर्घिताहे
निरर्घिष्यामि
निरर्घिष्ये
निरर्घाणि
निरर्घ्यै
निरार्घम्
निरार्घ्ये
निरर्घेयम्
निरर्घ्येय
निरर्घ्यासम्
निरर्घिषीय
निरार्घिषम्
निरार्घिषि
निरार्घिष्यम्
निरार्घिष्ये
उत्तम  द्विवचनम्
निरर्घावः
निरर्घ्यावहे
निरानर्घिव
निरानर्घिवहे
निरर्घितास्वः
निरर्घितास्वहे
निरर्घिष्यावः
निरर्घिष्यावहे
निरर्घाव
निरर्घ्यावहै
निरार्घाव
निरार्घ्यावहि
निरर्घेव
निरर्घ्येवहि
निरर्घ्यास्व
निरर्घिषीवहि
निरार्घिष्व
निरार्घिष्वहि
निरार्घिष्याव
निरार्घिष्यावहि
उत्तम  बहुवचनम्
निरर्घामः
निरर्घ्यामहे
निरानर्घिम
निरानर्घिमहे
निरर्घितास्मः
निरर्घितास्महे
निरर्घिष्यामः
निरर्घिष्यामहे
निरर्घाम
निरर्घ्यामहै
निरार्घाम
निरार्घ्यामहि
निरर्घेम
निरर्घ्येमहि
निरर्घ्यास्म
निरर्घिषीमहि
निरार्घिष्म
निरार्घिष्महि
निरार्घिष्याम
निरार्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निरर्घतात् / निरर्घताद् / निरर्घतु
निरार्घत् / निरार्घद्
निरर्घ्यात् / निरर्घ्याद्
निरार्घीत् / निरार्घीद्
निरार्घिष्यत् / निरार्घिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निरर्घतात् / निरर्घताद् / निरर्घ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्