निष् - णिषुँ - सेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नेषति
निष्यते
निनेष
निनिषे
नेषिता
नेषिता
नेषिष्यति
नेषिष्यते
नेषतात् / नेषताद् / नेषतु
निष्यताम्
अनेषत् / अनेषद्
अनिष्यत
नेषेत् / नेषेद्
निष्येत
निष्यात् / निष्याद्
नेषिषीष्ट
अनेषीत् / अनेषीद्
अनेषि
अनेषिष्यत् / अनेषिष्यद्
अनेषिष्यत
प्रथम  द्विवचनम्
नेषतः
निष्येते
निनिषतुः
निनिषाते
नेषितारौ
नेषितारौ
नेषिष्यतः
नेषिष्येते
नेषताम्
निष्येताम्
अनेषताम्
अनिष्येताम्
नेषेताम्
निष्येयाताम्
निष्यास्ताम्
नेषिषीयास्ताम्
अनेषिष्टाम्
अनेषिषाताम्
अनेषिष्यताम्
अनेषिष्येताम्
प्रथम  बहुवचनम्
नेषन्ति
निष्यन्ते
निनिषुः
निनिषिरे
नेषितारः
नेषितारः
नेषिष्यन्ति
नेषिष्यन्ते
नेषन्तु
निष्यन्ताम्
अनेषन्
अनिष्यन्त
नेषेयुः
निष्येरन्
निष्यासुः
नेषिषीरन्
अनेषिषुः
अनेषिषत
अनेषिष्यन्
अनेषिष्यन्त
मध्यम  एकवचनम्
नेषसि
निष्यसे
निनेषिथ
निनिषिषे
नेषितासि
नेषितासे
नेषिष्यसि
नेषिष्यसे
नेषतात् / नेषताद् / नेष
निष्यस्व
अनेषः
अनिष्यथाः
नेषेः
निष्येथाः
निष्याः
नेषिषीष्ठाः
अनेषीः
अनेषिष्ठाः
अनेषिष्यः
अनेषिष्यथाः
मध्यम  द्विवचनम्
नेषथः
निष्येथे
निनिषथुः
निनिषाथे
नेषितास्थः
नेषितासाथे
नेषिष्यथः
नेषिष्येथे
नेषतम्
निष्येथाम्
अनेषतम्
अनिष्येथाम्
नेषेतम्
निष्येयाथाम्
निष्यास्तम्
नेषिषीयास्थाम्
अनेषिष्टम्
अनेषिषाथाम्
अनेषिष्यतम्
अनेषिष्येथाम्
मध्यम  बहुवचनम्
नेषथ
निष्यध्वे
निनिष
निनिषिध्वे
नेषितास्थ
नेषिताध्वे
नेषिष्यथ
नेषिष्यध्वे
नेषत
निष्यध्वम्
अनेषत
अनिष्यध्वम्
नेषेत
निष्येध्वम्
निष्यास्त
नेषिषीध्वम्
अनेषिष्ट
अनेषिढ्वम्
अनेषिष्यत
अनेषिष्यध्वम्
उत्तम  एकवचनम्
नेषामि
निष्ये
निनेष
निनिषे
नेषितास्मि
नेषिताहे
नेषिष्यामि
नेषिष्ये
नेषाणि
निष्यै
अनेषम्
अनिष्ये
नेषेयम्
निष्येय
निष्यासम्
नेषिषीय
अनेषिषम्
अनेषिषि
अनेषिष्यम्
अनेषिष्ये
उत्तम  द्विवचनम्
नेषावः
निष्यावहे
निनिषिव
निनिषिवहे
नेषितास्वः
नेषितास्वहे
नेषिष्यावः
नेषिष्यावहे
नेषाव
निष्यावहै
अनेषाव
अनिष्यावहि
नेषेव
निष्येवहि
निष्यास्व
नेषिषीवहि
अनेषिष्व
अनेषिष्वहि
अनेषिष्याव
अनेषिष्यावहि
उत्तम  बहुवचनम्
नेषामः
निष्यामहे
निनिषिम
निनिषिमहे
नेषितास्मः
नेषितास्महे
नेषिष्यामः
नेषिष्यामहे
नेषाम
निष्यामहै
अनेषाम
अनिष्यामहि
नेषेम
निष्येमहि
निष्यास्म
नेषिषीमहि
अनेषिष्म
अनेषिष्महि
अनेषिष्याम
अनेषिष्यामहि
प्रथम पुरुषः  एकवचनम्
नेषतात् / नेषताद् / नेषतु
अनेषत् / अनेषद्
नेषेत् / नेषेद्
निष्यात् / निष्याद्
अनेषीत् / अनेषीद्
अनेषिष्यत् / अनेषिष्यद्
प्रथमा  द्विवचनम्
अनिष्येताम्
नेषिषीयास्ताम्
अनेषिष्टाम्
अनेषिषाताम्
अनेषिष्यताम्
अनेषिष्येताम्
प्रथमा  बहुवचनम्
नेषिष्यन्ति
नेषिष्यन्ते
निष्यन्ताम्
अनेषिष्यन्त
मध्यम पुरुषः  एकवचनम्
नेषतात् / नेषताद् / नेष
अनेषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अनिष्येथाम्
नेषिषीयास्थाम्
अनेषिषाथाम्
अनेषिष्यतम्
अनेषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
नेषिष्यध्वे
अनिष्यध्वम्
अनेषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
नेषितास्वहे
नेषिष्यावहे
अनिष्यावहि
अनेषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
नेषितास्महे
नेषिष्यामहे
अनिष्यामहि
अनेषिष्यामहि