निर् + ह्लाद् - ह्लादीँ - अव्यक्ते शब्दे सुखे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्ह्लादते
निर्ह्लाद्यते
निर्जह्लादे
निर्जह्लादे
निर्ह्लादिता
निर्ह्लादिता
निर्ह्लादिष्यते
निर्ह्लादिष्यते
निर्ह्लादताम्
निर्ह्लाद्यताम्
निरह्लादत
निरह्लाद्यत
निर्ह्लादेत
निर्ह्लाद्येत
निर्ह्लादिषीष्ट
निर्ह्लादिषीष्ट
निरह्लादिष्ट
निरह्लादि
निरह्लादिष्यत
निरह्लादिष्यत
प्रथम  द्विवचनम्
निर्ह्लादेते
निर्ह्लाद्येते
निर्जह्लादाते
निर्जह्लादाते
निर्ह्लादितारौ
निर्ह्लादितारौ
निर्ह्लादिष्येते
निर्ह्लादिष्येते
निर्ह्लादेताम्
निर्ह्लाद्येताम्
निरह्लादेताम्
निरह्लाद्येताम्
निर्ह्लादेयाताम्
निर्ह्लाद्येयाताम्
निर्ह्लादिषीयास्ताम्
निर्ह्लादिषीयास्ताम्
निरह्लादिषाताम्
निरह्लादिषाताम्
निरह्लादिष्येताम्
निरह्लादिष्येताम्
प्रथम  बहुवचनम्
निर्ह्लादन्ते
निर्ह्लाद्यन्ते
निर्जह्लादिरे
निर्जह्लादिरे
निर्ह्लादितारः
निर्ह्लादितारः
निर्ह्लादिष्यन्ते
निर्ह्लादिष्यन्ते
निर्ह्लादन्ताम्
निर्ह्लाद्यन्ताम्
निरह्लादन्त
निरह्लाद्यन्त
निर्ह्लादेरन्
निर्ह्लाद्येरन्
निर्ह्लादिषीरन्
निर्ह्लादिषीरन्
निरह्लादिषत
निरह्लादिषत
निरह्लादिष्यन्त
निरह्लादिष्यन्त
मध्यम  एकवचनम्
निर्ह्लादसे
निर्ह्लाद्यसे
निर्जह्लादिषे
निर्जह्लादिषे
निर्ह्लादितासे
निर्ह्लादितासे
निर्ह्लादिष्यसे
निर्ह्लादिष्यसे
निर्ह्लादस्व
निर्ह्लाद्यस्व
निरह्लादथाः
निरह्लाद्यथाः
निर्ह्लादेथाः
निर्ह्लाद्येथाः
निर्ह्लादिषीष्ठाः
निर्ह्लादिषीष्ठाः
निरह्लादिष्ठाः
निरह्लादिष्ठाः
निरह्लादिष्यथाः
निरह्लादिष्यथाः
मध्यम  द्विवचनम्
निर्ह्लादेथे
निर्ह्लाद्येथे
निर्जह्लादाथे
निर्जह्लादाथे
निर्ह्लादितासाथे
निर्ह्लादितासाथे
निर्ह्लादिष्येथे
निर्ह्लादिष्येथे
निर्ह्लादेथाम्
निर्ह्लाद्येथाम्
निरह्लादेथाम्
निरह्लाद्येथाम्
निर्ह्लादेयाथाम्
निर्ह्लाद्येयाथाम्
निर्ह्लादिषीयास्थाम्
निर्ह्लादिषीयास्थाम्
निरह्लादिषाथाम्
निरह्लादिषाथाम्
निरह्लादिष्येथाम्
निरह्लादिष्येथाम्
मध्यम  बहुवचनम्
निर्ह्लादध्वे
निर्ह्लाद्यध्वे
निर्जह्लादिध्वे
निर्जह्लादिध्वे
निर्ह्लादिताध्वे
निर्ह्लादिताध्वे
निर्ह्लादिष्यध्वे
निर्ह्लादिष्यध्वे
निर्ह्लादध्वम्
निर्ह्लाद्यध्वम्
निरह्लादध्वम्
निरह्लाद्यध्वम्
निर्ह्लादेध्वम्
निर्ह्लाद्येध्वम्
निर्ह्लादिषीध्वम्
निर्ह्लादिषीध्वम्
निरह्लादिढ्वम्
निरह्लादिढ्वम्
निरह्लादिष्यध्वम्
निरह्लादिष्यध्वम्
उत्तम  एकवचनम्
निर्ह्लादे
निर्ह्लाद्ये
निर्जह्लादे
निर्जह्लादे
निर्ह्लादिताहे
निर्ह्लादिताहे
निर्ह्लादिष्ये
निर्ह्लादिष्ये
निर्ह्लादै
निर्ह्लाद्यै
निरह्लादे
निरह्लाद्ये
निर्ह्लादेय
निर्ह्लाद्येय
निर्ह्लादिषीय
निर्ह्लादिषीय
निरह्लादिषि
निरह्लादिषि
निरह्लादिष्ये
निरह्लादिष्ये
उत्तम  द्विवचनम्
निर्ह्लादावहे
निर्ह्लाद्यावहे
निर्जह्लादिवहे
निर्जह्लादिवहे
निर्ह्लादितास्वहे
निर्ह्लादितास्वहे
निर्ह्लादिष्यावहे
निर्ह्लादिष्यावहे
निर्ह्लादावहै
निर्ह्लाद्यावहै
निरह्लादावहि
निरह्लाद्यावहि
निर्ह्लादेवहि
निर्ह्लाद्येवहि
निर्ह्लादिषीवहि
निर्ह्लादिषीवहि
निरह्लादिष्वहि
निरह्लादिष्वहि
निरह्लादिष्यावहि
निरह्लादिष्यावहि
उत्तम  बहुवचनम्
निर्ह्लादामहे
निर्ह्लाद्यामहे
निर्जह्लादिमहे
निर्जह्लादिमहे
निर्ह्लादितास्महे
निर्ह्लादितास्महे
निर्ह्लादिष्यामहे
निर्ह्लादिष्यामहे
निर्ह्लादामहै
निर्ह्लाद्यामहै
निरह्लादामहि
निरह्लाद्यामहि
निर्ह्लादेमहि
निर्ह्लाद्येमहि
निर्ह्लादिषीमहि
निर्ह्लादिषीमहि
निरह्लादिष्महि
निरह्लादिष्महि
निरह्लादिष्यामहि
निरह्लादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्