निर् + ह्राद् - ह्रादँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्ह्रादते
निर्ह्राद्यते
निर्जह्रादे
निर्जह्रादे
निर्ह्रादिता
निर्ह्रादिता
निर्ह्रादिष्यते
निर्ह्रादिष्यते
निर्ह्रादताम्
निर्ह्राद्यताम्
निरह्रादत
निरह्राद्यत
निर्ह्रादेत
निर्ह्राद्येत
निर्ह्रादिषीष्ट
निर्ह्रादिषीष्ट
निरह्रादिष्ट
निरह्रादि
निरह्रादिष्यत
निरह्रादिष्यत
प्रथम  द्विवचनम्
निर्ह्रादेते
निर्ह्राद्येते
निर्जह्रादाते
निर्जह्रादाते
निर्ह्रादितारौ
निर्ह्रादितारौ
निर्ह्रादिष्येते
निर्ह्रादिष्येते
निर्ह्रादेताम्
निर्ह्राद्येताम्
निरह्रादेताम्
निरह्राद्येताम्
निर्ह्रादेयाताम्
निर्ह्राद्येयाताम्
निर्ह्रादिषीयास्ताम्
निर्ह्रादिषीयास्ताम्
निरह्रादिषाताम्
निरह्रादिषाताम्
निरह्रादिष्येताम्
निरह्रादिष्येताम्
प्रथम  बहुवचनम्
निर्ह्रादन्ते
निर्ह्राद्यन्ते
निर्जह्रादिरे
निर्जह्रादिरे
निर्ह्रादितारः
निर्ह्रादितारः
निर्ह्रादिष्यन्ते
निर्ह्रादिष्यन्ते
निर्ह्रादन्ताम्
निर्ह्राद्यन्ताम्
निरह्रादन्त
निरह्राद्यन्त
निर्ह्रादेरन्
निर्ह्राद्येरन्
निर्ह्रादिषीरन्
निर्ह्रादिषीरन्
निरह्रादिषत
निरह्रादिषत
निरह्रादिष्यन्त
निरह्रादिष्यन्त
मध्यम  एकवचनम्
निर्ह्रादसे
निर्ह्राद्यसे
निर्जह्रादिषे
निर्जह्रादिषे
निर्ह्रादितासे
निर्ह्रादितासे
निर्ह्रादिष्यसे
निर्ह्रादिष्यसे
निर्ह्रादस्व
निर्ह्राद्यस्व
निरह्रादथाः
निरह्राद्यथाः
निर्ह्रादेथाः
निर्ह्राद्येथाः
निर्ह्रादिषीष्ठाः
निर्ह्रादिषीष्ठाः
निरह्रादिष्ठाः
निरह्रादिष्ठाः
निरह्रादिष्यथाः
निरह्रादिष्यथाः
मध्यम  द्विवचनम्
निर्ह्रादेथे
निर्ह्राद्येथे
निर्जह्रादाथे
निर्जह्रादाथे
निर्ह्रादितासाथे
निर्ह्रादितासाथे
निर्ह्रादिष्येथे
निर्ह्रादिष्येथे
निर्ह्रादेथाम्
निर्ह्राद्येथाम्
निरह्रादेथाम्
निरह्राद्येथाम्
निर्ह्रादेयाथाम्
निर्ह्राद्येयाथाम्
निर्ह्रादिषीयास्थाम्
निर्ह्रादिषीयास्थाम्
निरह्रादिषाथाम्
निरह्रादिषाथाम्
निरह्रादिष्येथाम्
निरह्रादिष्येथाम्
मध्यम  बहुवचनम्
निर्ह्रादध्वे
निर्ह्राद्यध्वे
निर्जह्रादिध्वे
निर्जह्रादिध्वे
निर्ह्रादिताध्वे
निर्ह्रादिताध्वे
निर्ह्रादिष्यध्वे
निर्ह्रादिष्यध्वे
निर्ह्रादध्वम्
निर्ह्राद्यध्वम्
निरह्रादध्वम्
निरह्राद्यध्वम्
निर्ह्रादेध्वम्
निर्ह्राद्येध्वम्
निर्ह्रादिषीध्वम्
निर्ह्रादिषीध्वम्
निरह्रादिढ्वम्
निरह्रादिढ्वम्
निरह्रादिष्यध्वम्
निरह्रादिष्यध्वम्
उत्तम  एकवचनम्
निर्ह्रादे
निर्ह्राद्ये
निर्जह्रादे
निर्जह्रादे
निर्ह्रादिताहे
निर्ह्रादिताहे
निर्ह्रादिष्ये
निर्ह्रादिष्ये
निर्ह्रादै
निर्ह्राद्यै
निरह्रादे
निरह्राद्ये
निर्ह्रादेय
निर्ह्राद्येय
निर्ह्रादिषीय
निर्ह्रादिषीय
निरह्रादिषि
निरह्रादिषि
निरह्रादिष्ये
निरह्रादिष्ये
उत्तम  द्विवचनम्
निर्ह्रादावहे
निर्ह्राद्यावहे
निर्जह्रादिवहे
निर्जह्रादिवहे
निर्ह्रादितास्वहे
निर्ह्रादितास्वहे
निर्ह्रादिष्यावहे
निर्ह्रादिष्यावहे
निर्ह्रादावहै
निर्ह्राद्यावहै
निरह्रादावहि
निरह्राद्यावहि
निर्ह्रादेवहि
निर्ह्राद्येवहि
निर्ह्रादिषीवहि
निर्ह्रादिषीवहि
निरह्रादिष्वहि
निरह्रादिष्वहि
निरह्रादिष्यावहि
निरह्रादिष्यावहि
उत्तम  बहुवचनम्
निर्ह्रादामहे
निर्ह्राद्यामहे
निर्जह्रादिमहे
निर्जह्रादिमहे
निर्ह्रादितास्महे
निर्ह्रादितास्महे
निर्ह्रादिष्यामहे
निर्ह्रादिष्यामहे
निर्ह्रादामहै
निर्ह्राद्यामहै
निरह्रादामहि
निरह्राद्यामहि
निर्ह्रादेमहि
निर्ह्राद्येमहि
निर्ह्रादिषीमहि
निर्ह्रादिषीमहि
निरह्रादिष्महि
निरह्रादिष्महि
निरह्रादिष्यामहि
निरह्रादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्