निर् + स्रेक् - स्रेकृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निःस्रेकते / निस्स्रेकते
निःस्रेक्यते / निस्स्रेक्यते
निःसिस्रेके / निस्सिस्रेके
निःसिस्रेके / निस्सिस्रेके
निःस्रेकिता / निस्स्रेकिता
निःस्रेकिता / निस्स्रेकिता
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकताम् / निस्स्रेकताम्
निःस्रेक्यताम् / निस्स्रेक्यताम्
निरस्रेकत
निरस्रेक्यत
निःस्रेकेत / निस्स्रेकेत
निःस्रेक्येत / निस्स्रेक्येत
निःस्रेकिषीष्ट / निस्स्रेकिषीष्ट
निःस्रेकिषीष्ट / निस्स्रेकिषीष्ट
निरस्रेकिष्ट
निरस्रेकि
निरस्रेकिष्यत
निरस्रेकिष्यत
प्रथम  द्विवचनम्
निःस्रेकेते / निस्स्रेकेते
निःस्रेक्येते / निस्स्रेक्येते
निःसिस्रेकाते / निस्सिस्रेकाते
निःसिस्रेकाते / निस्सिस्रेकाते
निःस्रेकितारौ / निस्स्रेकितारौ
निःस्रेकितारौ / निस्स्रेकितारौ
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकेताम् / निस्स्रेकेताम्
निःस्रेक्येताम् / निस्स्रेक्येताम्
निरस्रेकेताम्
निरस्रेक्येताम्
निःस्रेकेयाताम् / निस्स्रेकेयाताम्
निःस्रेक्येयाताम् / निस्स्रेक्येयाताम्
निःस्रेकिषीयास्ताम् / निस्स्रेकिषीयास्ताम्
निःस्रेकिषीयास्ताम् / निस्स्रेकिषीयास्ताम्
निरस्रेकिषाताम्
निरस्रेकिषाताम्
निरस्रेकिष्येताम्
निरस्रेकिष्येताम्
प्रथम  बहुवचनम्
निःस्रेकन्ते / निस्स्रेकन्ते
निःस्रेक्यन्ते / निस्स्रेक्यन्ते
निःसिस्रेकिरे / निस्सिस्रेकिरे
निःसिस्रेकिरे / निस्सिस्रेकिरे
निःस्रेकितारः / निस्स्रेकितारः
निःस्रेकितारः / निस्स्रेकितारः
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
निःस्रेकन्ताम् / निस्स्रेकन्ताम्
निःस्रेक्यन्ताम् / निस्स्रेक्यन्ताम्
निरस्रेकन्त
निरस्रेक्यन्त
निःस्रेकेरन् / निस्स्रेकेरन्
निःस्रेक्येरन् / निस्स्रेक्येरन्
निःस्रेकिषीरन् / निस्स्रेकिषीरन्
निःस्रेकिषीरन् / निस्स्रेकिषीरन्
निरस्रेकिषत
निरस्रेकिषत
निरस्रेकिष्यन्त
निरस्रेकिष्यन्त
मध्यम  एकवचनम्
निःस्रेकसे / निस्स्रेकसे
निःस्रेक्यसे / निस्स्रेक्यसे
निःसिस्रेकिषे / निस्सिस्रेकिषे
निःसिस्रेकिषे / निस्सिस्रेकिषे
निःस्रेकितासे / निस्स्रेकितासे
निःस्रेकितासे / निस्स्रेकितासे
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकस्व / निस्स्रेकस्व
निःस्रेक्यस्व / निस्स्रेक्यस्व
निरस्रेकथाः
निरस्रेक्यथाः
निःस्रेकेथाः / निस्स्रेकेथाः
निःस्रेक्येथाः / निस्स्रेक्येथाः
निःस्रेकिषीष्ठाः / निस्स्रेकिषीष्ठाः
निःस्रेकिषीष्ठाः / निस्स्रेकिषीष्ठाः
निरस्रेकिष्ठाः
निरस्रेकिष्ठाः
निरस्रेकिष्यथाः
निरस्रेकिष्यथाः
मध्यम  द्विवचनम्
निःस्रेकेथे / निस्स्रेकेथे
निःस्रेक्येथे / निस्स्रेक्येथे
निःसिस्रेकाथे / निस्सिस्रेकाथे
निःसिस्रेकाथे / निस्सिस्रेकाथे
निःस्रेकितासाथे / निस्स्रेकितासाथे
निःस्रेकितासाथे / निस्स्रेकितासाथे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकेथाम् / निस्स्रेकेथाम्
निःस्रेक्येथाम् / निस्स्रेक्येथाम्
निरस्रेकेथाम्
निरस्रेक्येथाम्
निःस्रेकेयाथाम् / निस्स्रेकेयाथाम्
निःस्रेक्येयाथाम् / निस्स्रेक्येयाथाम्
निःस्रेकिषीयास्थाम् / निस्स्रेकिषीयास्थाम्
निःस्रेकिषीयास्थाम् / निस्स्रेकिषीयास्थाम्
निरस्रेकिषाथाम्
निरस्रेकिषाथाम्
निरस्रेकिष्येथाम्
निरस्रेकिष्येथाम्
मध्यम  बहुवचनम्
निःस्रेकध्वे / निस्स्रेकध्वे
निःस्रेक्यध्वे / निस्स्रेक्यध्वे
निःसिस्रेकिध्वे / निस्सिस्रेकिध्वे
निःसिस्रेकिध्वे / निस्सिस्रेकिध्वे
निःस्रेकिताध्वे / निस्स्रेकिताध्वे
निःस्रेकिताध्वे / निस्स्रेकिताध्वे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
निःस्रेकध्वम् / निस्स्रेकध्वम्
निःस्रेक्यध्वम् / निस्स्रेक्यध्वम्
निरस्रेकध्वम्
निरस्रेक्यध्वम्
निःस्रेकेध्वम् / निस्स्रेकेध्वम्
निःस्रेक्येध्वम् / निस्स्रेक्येध्वम्
निःस्रेकिषीध्वम् / निस्स्रेकिषीध्वम्
निःस्रेकिषीध्वम् / निस्स्रेकिषीध्वम्
निरस्रेकिढ्वम्
निरस्रेकिढ्वम्
निरस्रेकिष्यध्वम्
निरस्रेकिष्यध्वम्
उत्तम  एकवचनम्
निःस्रेके / निस्स्रेके
निःस्रेक्ये / निस्स्रेक्ये
निःसिस्रेके / निस्सिस्रेके
निःसिस्रेके / निस्सिस्रेके
निःस्रेकिताहे / निस्स्रेकिताहे
निःस्रेकिताहे / निस्स्रेकिताहे
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकै / निस्स्रेकै
निःस्रेक्यै / निस्स्रेक्यै
निरस्रेके
निरस्रेक्ये
निःस्रेकेय / निस्स्रेकेय
निःस्रेक्येय / निस्स्रेक्येय
निःस्रेकिषीय / निस्स्रेकिषीय
निःस्रेकिषीय / निस्स्रेकिषीय
निरस्रेकिषि
निरस्रेकिषि
निरस्रेकिष्ये
निरस्रेकिष्ये
उत्तम  द्विवचनम्
निःस्रेकावहे / निस्स्रेकावहे
निःस्रेक्यावहे / निस्स्रेक्यावहे
निःसिस्रेकिवहे / निस्सिस्रेकिवहे
निःसिस्रेकिवहे / निस्सिस्रेकिवहे
निःस्रेकितास्वहे / निस्स्रेकितास्वहे
निःस्रेकितास्वहे / निस्स्रेकितास्वहे
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकावहै / निस्स्रेकावहै
निःस्रेक्यावहै / निस्स्रेक्यावहै
निरस्रेकावहि
निरस्रेक्यावहि
निःस्रेकेवहि / निस्स्रेकेवहि
निःस्रेक्येवहि / निस्स्रेक्येवहि
निःस्रेकिषीवहि / निस्स्रेकिषीवहि
निःस्रेकिषीवहि / निस्स्रेकिषीवहि
निरस्रेकिष्वहि
निरस्रेकिष्वहि
निरस्रेकिष्यावहि
निरस्रेकिष्यावहि
उत्तम  बहुवचनम्
निःस्रेकामहे / निस्स्रेकामहे
निःस्रेक्यामहे / निस्स्रेक्यामहे
निःसिस्रेकिमहे / निस्सिस्रेकिमहे
निःसिस्रेकिमहे / निस्सिस्रेकिमहे
निःस्रेकितास्महे / निस्स्रेकितास्महे
निःस्रेकितास्महे / निस्स्रेकितास्महे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे
निःस्रेकामहै / निस्स्रेकामहै
निःस्रेक्यामहै / निस्स्रेक्यामहै
निरस्रेकामहि
निरस्रेक्यामहि
निःस्रेकेमहि / निस्स्रेकेमहि
निःस्रेक्येमहि / निस्स्रेक्येमहि
निःस्रेकिषीमहि / निस्स्रेकिषीमहि
निःस्रेकिषीमहि / निस्स्रेकिषीमहि
निरस्रेकिष्महि
निरस्रेकिष्महि
निरस्रेकिष्यामहि
निरस्रेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निःस्रेकते / निस्स्रेकते
निःस्रेक्यते / निस्स्रेक्यते
निःसिस्रेके / निस्सिस्रेके
निःसिस्रेके / निस्सिस्रेके
निःस्रेकिता / निस्स्रेकिता
निःस्रेकिता / निस्स्रेकिता
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकताम् / निस्स्रेकताम्
निःस्रेक्यताम् / निस्स्रेक्यताम्
निःस्रेकेत / निस्स्रेकेत
निःस्रेक्येत / निस्स्रेक्येत
निःस्रेकिषीष्ट / निस्स्रेकिषीष्ट
निःस्रेकिषीष्ट / निस्स्रेकिषीष्ट
प्रथमा  द्विवचनम्
निःस्रेकेते / निस्स्रेकेते
निःस्रेक्येते / निस्स्रेक्येते
निःसिस्रेकाते / निस्सिस्रेकाते
निःसिस्रेकाते / निस्सिस्रेकाते
निःस्रेकितारौ / निस्स्रेकितारौ
निःस्रेकितारौ / निस्स्रेकितारौ
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकेताम् / निस्स्रेकेताम्
निःस्रेक्येताम् / निस्स्रेक्येताम्
निःस्रेकेयाताम् / निस्स्रेकेयाताम्
निःस्रेक्येयाताम् / निस्स्रेक्येयाताम्
निःस्रेकिषीयास्ताम् / निस्स्रेकिषीयास्ताम्
निःस्रेकिषीयास्ताम् / निस्स्रेकिषीयास्ताम्
प्रथमा  बहुवचनम्
निःस्रेकन्ते / निस्स्रेकन्ते
निःस्रेक्यन्ते / निस्स्रेक्यन्ते
निःसिस्रेकिरे / निस्सिस्रेकिरे
निःसिस्रेकिरे / निस्सिस्रेकिरे
निःस्रेकितारः / निस्स्रेकितारः
निःस्रेकितारः / निस्स्रेकितारः
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
निःस्रेकन्ताम् / निस्स्रेकन्ताम्
निःस्रेक्यन्ताम् / निस्स्रेक्यन्ताम्
निःस्रेकेरन् / निस्स्रेकेरन्
निःस्रेक्येरन् / निस्स्रेक्येरन्
निःस्रेकिषीरन् / निस्स्रेकिषीरन्
निःस्रेकिषीरन् / निस्स्रेकिषीरन्
मध्यम पुरुषः  एकवचनम्
निःस्रेकसे / निस्स्रेकसे
निःस्रेक्यसे / निस्स्रेक्यसे
निःसिस्रेकिषे / निस्सिस्रेकिषे
निःसिस्रेकिषे / निस्सिस्रेकिषे
निःस्रेकितासे / निस्स्रेकितासे
निःस्रेकितासे / निस्स्रेकितासे
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकस्व / निस्स्रेकस्व
निःस्रेक्यस्व / निस्स्रेक्यस्व
निःस्रेकेथाः / निस्स्रेकेथाः
निःस्रेक्येथाः / निस्स्रेक्येथाः
निःस्रेकिषीष्ठाः / निस्स्रेकिषीष्ठाः
निःस्रेकिषीष्ठाः / निस्स्रेकिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
निःस्रेकेथे / निस्स्रेकेथे
निःस्रेक्येथे / निस्स्रेक्येथे
निःसिस्रेकाथे / निस्सिस्रेकाथे
निःसिस्रेकाथे / निस्सिस्रेकाथे
निःस्रेकितासाथे / निस्स्रेकितासाथे
निःस्रेकितासाथे / निस्स्रेकितासाथे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकेथाम् / निस्स्रेकेथाम्
निःस्रेक्येथाम् / निस्स्रेक्येथाम्
निःस्रेकेयाथाम् / निस्स्रेकेयाथाम्
निःस्रेक्येयाथाम् / निस्स्रेक्येयाथाम्
निःस्रेकिषीयास्थाम् / निस्स्रेकिषीयास्थाम्
निःस्रेकिषीयास्थाम् / निस्स्रेकिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
निःस्रेकध्वे / निस्स्रेकध्वे
निःस्रेक्यध्वे / निस्स्रेक्यध्वे
निःसिस्रेकिध्वे / निस्सिस्रेकिध्वे
निःसिस्रेकिध्वे / निस्सिस्रेकिध्वे
निःस्रेकिताध्वे / निस्स्रेकिताध्वे
निःस्रेकिताध्वे / निस्स्रेकिताध्वे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
निःस्रेकध्वम् / निस्स्रेकध्वम्
निःस्रेक्यध्वम् / निस्स्रेक्यध्वम्
निःस्रेकेध्वम् / निस्स्रेकेध्वम्
निःस्रेक्येध्वम् / निस्स्रेक्येध्वम्
निःस्रेकिषीध्वम् / निस्स्रेकिषीध्वम्
निःस्रेकिषीध्वम् / निस्स्रेकिषीध्वम्
उत्तम पुरुषः  एकवचनम्
निःस्रेके / निस्स्रेके
निःस्रेक्ये / निस्स्रेक्ये
निःसिस्रेके / निस्सिस्रेके
निःसिस्रेके / निस्सिस्रेके
निःस्रेकिताहे / निस्स्रेकिताहे
निःस्रेकिताहे / निस्स्रेकिताहे
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकै / निस्स्रेकै
निःस्रेक्यै / निस्स्रेक्यै
निःस्रेकेय / निस्स्रेकेय
निःस्रेक्येय / निस्स्रेक्येय
निःस्रेकिषीय / निस्स्रेकिषीय
निःस्रेकिषीय / निस्स्रेकिषीय
उत्तम पुरुषः  द्विवचनम्
निःस्रेकावहे / निस्स्रेकावहे
निःस्रेक्यावहे / निस्स्रेक्यावहे
निःसिस्रेकिवहे / निस्सिस्रेकिवहे
निःसिस्रेकिवहे / निस्सिस्रेकिवहे
निःस्रेकितास्वहे / निस्स्रेकितास्वहे
निःस्रेकितास्वहे / निस्स्रेकितास्वहे
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकावहै / निस्स्रेकावहै
निःस्रेक्यावहै / निस्स्रेक्यावहै
निःस्रेकेवहि / निस्स्रेकेवहि
निःस्रेक्येवहि / निस्स्रेक्येवहि
निःस्रेकिषीवहि / निस्स्रेकिषीवहि
निःस्रेकिषीवहि / निस्स्रेकिषीवहि
उत्तम पुरुषः  बहुवचनम्
निःस्रेकामहे / निस्स्रेकामहे
निःस्रेक्यामहे / निस्स्रेक्यामहे
निःसिस्रेकिमहे / निस्सिस्रेकिमहे
निःसिस्रेकिमहे / निस्सिस्रेकिमहे
निःस्रेकितास्महे / निस्स्रेकितास्महे
निःस्रेकितास्महे / निस्स्रेकितास्महे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे
निःस्रेकामहै / निस्स्रेकामहै
निःस्रेक्यामहै / निस्स्रेक्यामहै
निःस्रेकेमहि / निस्स्रेकेमहि
निःस्रेक्येमहि / निस्स्रेक्येमहि
निःस्रेकिषीमहि / निस्स्रेकिषीमहि
निःस्रेकिषीमहि / निस्स्रेकिषीमहि