निर् + वङ्ग् - वगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्वङ्गति
निर्वङ्ग्यते
निर्ववङ्ग
निर्ववङ्गे
निर्वङ्गिता
निर्वङ्गिता
निर्वङ्गिष्यति
निर्वङ्गिष्यते
निर्वङ्गतात् / निर्वङ्गताद् / निर्वङ्गतु
निर्वङ्ग्यताम्
निरवङ्गत् / निरवङ्गद्
निरवङ्ग्यत
निर्वङ्गेत् / निर्वङ्गेद्
निर्वङ्ग्येत
निर्वङ्ग्यात् / निर्वङ्ग्याद्
निर्वङ्गिषीष्ट
निरवङ्गीत् / निरवङ्गीद्
निरवङ्गि
निरवङ्गिष्यत् / निरवङ्गिष्यद्
निरवङ्गिष्यत
प्रथम  द्विवचनम्
निर्वङ्गतः
निर्वङ्ग्येते
निर्ववङ्गतुः
निर्ववङ्गाते
निर्वङ्गितारौ
निर्वङ्गितारौ
निर्वङ्गिष्यतः
निर्वङ्गिष्येते
निर्वङ्गताम्
निर्वङ्ग्येताम्
निरवङ्गताम्
निरवङ्ग्येताम्
निर्वङ्गेताम्
निर्वङ्ग्येयाताम्
निर्वङ्ग्यास्ताम्
निर्वङ्गिषीयास्ताम्
निरवङ्गिष्टाम्
निरवङ्गिषाताम्
निरवङ्गिष्यताम्
निरवङ्गिष्येताम्
प्रथम  बहुवचनम्
निर्वङ्गन्ति
निर्वङ्ग्यन्ते
निर्ववङ्गुः
निर्ववङ्गिरे
निर्वङ्गितारः
निर्वङ्गितारः
निर्वङ्गिष्यन्ति
निर्वङ्गिष्यन्ते
निर्वङ्गन्तु
निर्वङ्ग्यन्ताम्
निरवङ्गन्
निरवङ्ग्यन्त
निर्वङ्गेयुः
निर्वङ्ग्येरन्
निर्वङ्ग्यासुः
निर्वङ्गिषीरन्
निरवङ्गिषुः
निरवङ्गिषत
निरवङ्गिष्यन्
निरवङ्गिष्यन्त
मध्यम  एकवचनम्
निर्वङ्गसि
निर्वङ्ग्यसे
निर्ववङ्गिथ
निर्ववङ्गिषे
निर्वङ्गितासि
निर्वङ्गितासे
निर्वङ्गिष्यसि
निर्वङ्गिष्यसे
निर्वङ्गतात् / निर्वङ्गताद् / निर्वङ्ग
निर्वङ्ग्यस्व
निरवङ्गः
निरवङ्ग्यथाः
निर्वङ्गेः
निर्वङ्ग्येथाः
निर्वङ्ग्याः
निर्वङ्गिषीष्ठाः
निरवङ्गीः
निरवङ्गिष्ठाः
निरवङ्गिष्यः
निरवङ्गिष्यथाः
मध्यम  द्विवचनम्
निर्वङ्गथः
निर्वङ्ग्येथे
निर्ववङ्गथुः
निर्ववङ्गाथे
निर्वङ्गितास्थः
निर्वङ्गितासाथे
निर्वङ्गिष्यथः
निर्वङ्गिष्येथे
निर्वङ्गतम्
निर्वङ्ग्येथाम्
निरवङ्गतम्
निरवङ्ग्येथाम्
निर्वङ्गेतम्
निर्वङ्ग्येयाथाम्
निर्वङ्ग्यास्तम्
निर्वङ्गिषीयास्थाम्
निरवङ्गिष्टम्
निरवङ्गिषाथाम्
निरवङ्गिष्यतम्
निरवङ्गिष्येथाम्
मध्यम  बहुवचनम्
निर्वङ्गथ
निर्वङ्ग्यध्वे
निर्ववङ्ग
निर्ववङ्गिध्वे
निर्वङ्गितास्थ
निर्वङ्गिताध्वे
निर्वङ्गिष्यथ
निर्वङ्गिष्यध्वे
निर्वङ्गत
निर्वङ्ग्यध्वम्
निरवङ्गत
निरवङ्ग्यध्वम्
निर्वङ्गेत
निर्वङ्ग्येध्वम्
निर्वङ्ग्यास्त
निर्वङ्गिषीध्वम्
निरवङ्गिष्ट
निरवङ्गिढ्वम्
निरवङ्गिष्यत
निरवङ्गिष्यध्वम्
उत्तम  एकवचनम्
निर्वङ्गामि
निर्वङ्ग्ये
निर्ववङ्ग
निर्ववङ्गे
निर्वङ्गितास्मि
निर्वङ्गिताहे
निर्वङ्गिष्यामि
निर्वङ्गिष्ये
निर्वङ्गाणि
निर्वङ्ग्यै
निरवङ्गम्
निरवङ्ग्ये
निर्वङ्गेयम्
निर्वङ्ग्येय
निर्वङ्ग्यासम्
निर्वङ्गिषीय
निरवङ्गिषम्
निरवङ्गिषि
निरवङ्गिष्यम्
निरवङ्गिष्ये
उत्तम  द्विवचनम्
निर्वङ्गावः
निर्वङ्ग्यावहे
निर्ववङ्गिव
निर्ववङ्गिवहे
निर्वङ्गितास्वः
निर्वङ्गितास्वहे
निर्वङ्गिष्यावः
निर्वङ्गिष्यावहे
निर्वङ्गाव
निर्वङ्ग्यावहै
निरवङ्गाव
निरवङ्ग्यावहि
निर्वङ्गेव
निर्वङ्ग्येवहि
निर्वङ्ग्यास्व
निर्वङ्गिषीवहि
निरवङ्गिष्व
निरवङ्गिष्वहि
निरवङ्गिष्याव
निरवङ्गिष्यावहि
उत्तम  बहुवचनम्
निर्वङ्गामः
निर्वङ्ग्यामहे
निर्ववङ्गिम
निर्ववङ्गिमहे
निर्वङ्गितास्मः
निर्वङ्गितास्महे
निर्वङ्गिष्यामः
निर्वङ्गिष्यामहे
निर्वङ्गाम
निर्वङ्ग्यामहै
निरवङ्गाम
निरवङ्ग्यामहि
निर्वङ्गेम
निर्वङ्ग्येमहि
निर्वङ्ग्यास्म
निर्वङ्गिषीमहि
निरवङ्गिष्म
निरवङ्गिष्महि
निरवङ्गिष्याम
निरवङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्वङ्गतात् / निर्वङ्गताद् / निर्वङ्गतु
निरवङ्गत् / निरवङ्गद्
निर्वङ्गेत् / निर्वङ्गेद्
निर्वङ्ग्यात् / निर्वङ्ग्याद्
निरवङ्गीत् / निरवङ्गीद्
निरवङ्गिष्यत् / निरवङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निर्वङ्गतात् / निर्वङ्गताद् / निर्वङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्