निर् + लोच् - लोचृँ - दर्शने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्लोचते
निर्लोच्यते
निर्लुलोचे
निर्लुलोचे
निर्लोचिता
निर्लोचिता
निर्लोचिष्यते
निर्लोचिष्यते
निर्लोचताम्
निर्लोच्यताम्
निरलोचत
निरलोच्यत
निर्लोचेत
निर्लोच्येत
निर्लोचिषीष्ट
निर्लोचिषीष्ट
निरलोचिष्ट
निरलोचि
निरलोचिष्यत
निरलोचिष्यत
प्रथम  द्विवचनम्
निर्लोचेते
निर्लोच्येते
निर्लुलोचाते
निर्लुलोचाते
निर्लोचितारौ
निर्लोचितारौ
निर्लोचिष्येते
निर्लोचिष्येते
निर्लोचेताम्
निर्लोच्येताम्
निरलोचेताम्
निरलोच्येताम्
निर्लोचेयाताम्
निर्लोच्येयाताम्
निर्लोचिषीयास्ताम्
निर्लोचिषीयास्ताम्
निरलोचिषाताम्
निरलोचिषाताम्
निरलोचिष्येताम्
निरलोचिष्येताम्
प्रथम  बहुवचनम्
निर्लोचन्ते
निर्लोच्यन्ते
निर्लुलोचिरे
निर्लुलोचिरे
निर्लोचितारः
निर्लोचितारः
निर्लोचिष्यन्ते
निर्लोचिष्यन्ते
निर्लोचन्ताम्
निर्लोच्यन्ताम्
निरलोचन्त
निरलोच्यन्त
निर्लोचेरन्
निर्लोच्येरन्
निर्लोचिषीरन्
निर्लोचिषीरन्
निरलोचिषत
निरलोचिषत
निरलोचिष्यन्त
निरलोचिष्यन्त
मध्यम  एकवचनम्
निर्लोचसे
निर्लोच्यसे
निर्लुलोचिषे
निर्लुलोचिषे
निर्लोचितासे
निर्लोचितासे
निर्लोचिष्यसे
निर्लोचिष्यसे
निर्लोचस्व
निर्लोच्यस्व
निरलोचथाः
निरलोच्यथाः
निर्लोचेथाः
निर्लोच्येथाः
निर्लोचिषीष्ठाः
निर्लोचिषीष्ठाः
निरलोचिष्ठाः
निरलोचिष्ठाः
निरलोचिष्यथाः
निरलोचिष्यथाः
मध्यम  द्विवचनम्
निर्लोचेथे
निर्लोच्येथे
निर्लुलोचाथे
निर्लुलोचाथे
निर्लोचितासाथे
निर्लोचितासाथे
निर्लोचिष्येथे
निर्लोचिष्येथे
निर्लोचेथाम्
निर्लोच्येथाम्
निरलोचेथाम्
निरलोच्येथाम्
निर्लोचेयाथाम्
निर्लोच्येयाथाम्
निर्लोचिषीयास्थाम्
निर्लोचिषीयास्थाम्
निरलोचिषाथाम्
निरलोचिषाथाम्
निरलोचिष्येथाम्
निरलोचिष्येथाम्
मध्यम  बहुवचनम्
निर्लोचध्वे
निर्लोच्यध्वे
निर्लुलोचिध्वे
निर्लुलोचिध्वे
निर्लोचिताध्वे
निर्लोचिताध्वे
निर्लोचिष्यध्वे
निर्लोचिष्यध्वे
निर्लोचध्वम्
निर्लोच्यध्वम्
निरलोचध्वम्
निरलोच्यध्वम्
निर्लोचेध्वम्
निर्लोच्येध्वम्
निर्लोचिषीध्वम्
निर्लोचिषीध्वम्
निरलोचिढ्वम्
निरलोचिढ्वम्
निरलोचिष्यध्वम्
निरलोचिष्यध्वम्
उत्तम  एकवचनम्
निर्लोचे
निर्लोच्ये
निर्लुलोचे
निर्लुलोचे
निर्लोचिताहे
निर्लोचिताहे
निर्लोचिष्ये
निर्लोचिष्ये
निर्लोचै
निर्लोच्यै
निरलोचे
निरलोच्ये
निर्लोचेय
निर्लोच्येय
निर्लोचिषीय
निर्लोचिषीय
निरलोचिषि
निरलोचिषि
निरलोचिष्ये
निरलोचिष्ये
उत्तम  द्विवचनम्
निर्लोचावहे
निर्लोच्यावहे
निर्लुलोचिवहे
निर्लुलोचिवहे
निर्लोचितास्वहे
निर्लोचितास्वहे
निर्लोचिष्यावहे
निर्लोचिष्यावहे
निर्लोचावहै
निर्लोच्यावहै
निरलोचावहि
निरलोच्यावहि
निर्लोचेवहि
निर्लोच्येवहि
निर्लोचिषीवहि
निर्लोचिषीवहि
निरलोचिष्वहि
निरलोचिष्वहि
निरलोचिष्यावहि
निरलोचिष्यावहि
उत्तम  बहुवचनम्
निर्लोचामहे
निर्लोच्यामहे
निर्लुलोचिमहे
निर्लुलोचिमहे
निर्लोचितास्महे
निर्लोचितास्महे
निर्लोचिष्यामहे
निर्लोचिष्यामहे
निर्लोचामहै
निर्लोच्यामहै
निरलोचामहि
निरलोच्यामहि
निर्लोचेमहि
निर्लोच्येमहि
निर्लोचिषीमहि
निर्लोचिषीमहि
निरलोचिष्महि
निरलोचिष्महि
निरलोचिष्यामहि
निरलोचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्