निर् + रेक् - रेकृँ - शङ्कायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नीरेकते
नीरेक्यते
नीरिरेके
नीरिरेके
नीरेकिता
नीरेकिता
नीरेकिष्यते
नीरेकिष्यते
नीरेकताम्
नीरेक्यताम्
निररेकत
निररेक्यत
नीरेकेत
नीरेक्येत
नीरेकिषीष्ट
नीरेकिषीष्ट
निररेकिष्ट
निररेकि
निररेकिष्यत
निररेकिष्यत
प्रथम  द्विवचनम्
नीरेकेते
नीरेक्येते
नीरिरेकाते
नीरिरेकाते
नीरेकितारौ
नीरेकितारौ
नीरेकिष्येते
नीरेकिष्येते
नीरेकेताम्
नीरेक्येताम्
निररेकेताम्
निररेक्येताम्
नीरेकेयाताम्
नीरेक्येयाताम्
नीरेकिषीयास्ताम्
नीरेकिषीयास्ताम्
निररेकिषाताम्
निररेकिषाताम्
निररेकिष्येताम्
निररेकिष्येताम्
प्रथम  बहुवचनम्
नीरेकन्ते
नीरेक्यन्ते
नीरिरेकिरे
नीरिरेकिरे
नीरेकितारः
नीरेकितारः
नीरेकिष्यन्ते
नीरेकिष्यन्ते
नीरेकन्ताम्
नीरेक्यन्ताम्
निररेकन्त
निररेक्यन्त
नीरेकेरन्
नीरेक्येरन्
नीरेकिषीरन्
नीरेकिषीरन्
निररेकिषत
निररेकिषत
निररेकिष्यन्त
निररेकिष्यन्त
मध्यम  एकवचनम्
नीरेकसे
नीरेक्यसे
नीरिरेकिषे
नीरिरेकिषे
नीरेकितासे
नीरेकितासे
नीरेकिष्यसे
नीरेकिष्यसे
नीरेकस्व
नीरेक्यस्व
निररेकथाः
निररेक्यथाः
नीरेकेथाः
नीरेक्येथाः
नीरेकिषीष्ठाः
नीरेकिषीष्ठाः
निररेकिष्ठाः
निररेकिष्ठाः
निररेकिष्यथाः
निररेकिष्यथाः
मध्यम  द्विवचनम्
नीरेकेथे
नीरेक्येथे
नीरिरेकाथे
नीरिरेकाथे
नीरेकितासाथे
नीरेकितासाथे
नीरेकिष्येथे
नीरेकिष्येथे
नीरेकेथाम्
नीरेक्येथाम्
निररेकेथाम्
निररेक्येथाम्
नीरेकेयाथाम्
नीरेक्येयाथाम्
नीरेकिषीयास्थाम्
नीरेकिषीयास्थाम्
निररेकिषाथाम्
निररेकिषाथाम्
निररेकिष्येथाम्
निररेकिष्येथाम्
मध्यम  बहुवचनम्
नीरेकध्वे
नीरेक्यध्वे
नीरिरेकिध्वे
नीरिरेकिध्वे
नीरेकिताध्वे
नीरेकिताध्वे
नीरेकिष्यध्वे
नीरेकिष्यध्वे
नीरेकध्वम्
नीरेक्यध्वम्
निररेकध्वम्
निररेक्यध्वम्
नीरेकेध्वम्
नीरेक्येध्वम्
नीरेकिषीध्वम्
नीरेकिषीध्वम्
निररेकिढ्वम्
निररेकिढ्वम्
निररेकिष्यध्वम्
निररेकिष्यध्वम्
उत्तम  एकवचनम्
नीरेके
नीरेक्ये
नीरिरेके
नीरिरेके
नीरेकिताहे
नीरेकिताहे
नीरेकिष्ये
नीरेकिष्ये
नीरेकै
नीरेक्यै
निररेके
निररेक्ये
नीरेकेय
नीरेक्येय
नीरेकिषीय
नीरेकिषीय
निररेकिषि
निररेकिषि
निररेकिष्ये
निररेकिष्ये
उत्तम  द्विवचनम्
नीरेकावहे
नीरेक्यावहे
नीरिरेकिवहे
नीरिरेकिवहे
नीरेकितास्वहे
नीरेकितास्वहे
नीरेकिष्यावहे
नीरेकिष्यावहे
नीरेकावहै
नीरेक्यावहै
निररेकावहि
निररेक्यावहि
नीरेकेवहि
नीरेक्येवहि
नीरेकिषीवहि
नीरेकिषीवहि
निररेकिष्वहि
निररेकिष्वहि
निररेकिष्यावहि
निररेकिष्यावहि
उत्तम  बहुवचनम्
नीरेकामहे
नीरेक्यामहे
नीरिरेकिमहे
नीरिरेकिमहे
नीरेकितास्महे
नीरेकितास्महे
नीरेकिष्यामहे
नीरेकिष्यामहे
नीरेकामहै
नीरेक्यामहै
निररेकामहि
निररेक्यामहि
नीरेकेमहि
नीरेक्येमहि
नीरेकिषीमहि
नीरेकिषीमहि
निररेकिष्महि
निररेकिष्महि
निररेकिष्यामहि
निररेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
नीरेकिष्यते
नीरेकिष्यते
नीरेक्यताम्
निररेकिष्यत
निररेकिष्यत
प्रथमा  द्विवचनम्
नीरेक्येते
नीरेकिष्येते
नीरेकिष्येते
नीरेक्येताम्
निररेकेताम्
निररेक्येताम्
नीरेक्येयाताम्
नीरेकिषीयास्ताम्
नीरेकिषीयास्ताम्
निररेकिषाताम्
निररेकिषाताम्
निररेकिष्येताम्
निररेकिष्येताम्
प्रथमा  बहुवचनम्
नीरेक्यन्ते
नीरेकिष्यन्ते
नीरेकिष्यन्ते
नीरेकन्ताम्
नीरेक्यन्ताम्
निररेक्यन्त
निररेकिष्यन्त
निररेकिष्यन्त
मध्यम पुरुषः  एकवचनम्
नीरेकिष्यसे
नीरेकिष्यसे
निररेक्यथाः
निररेकिष्ठाः
निररेकिष्ठाः
निररेकिष्यथाः
निररेकिष्यथाः
मध्यम पुरुषः  द्विवचनम्
नीरेक्येथे
नीरेकितासाथे
नीरेकितासाथे
नीरेकिष्येथे
नीरेकिष्येथे
नीरेक्येथाम्
निररेकेथाम्
निररेक्येथाम्
नीरेक्येयाथाम्
नीरेकिषीयास्थाम्
नीरेकिषीयास्थाम्
निररेकिषाथाम्
निररेकिषाथाम्
निररेकिष्येथाम्
निररेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
नीरेक्यध्वे
नीरिरेकिध्वे
नीरिरेकिध्वे
नीरेकिताध्वे
नीरेकिताध्वे
नीरेकिष्यध्वे
नीरेकिष्यध्वे
नीरेक्यध्वम्
निररेकध्वम्
निररेक्यध्वम्
नीरेक्येध्वम्
निररेकिढ्वम्
निररेकिढ्वम्
निररेकिष्यध्वम्
निररेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
निररेकिष्ये
निररेकिष्ये
उत्तम पुरुषः  द्विवचनम्
नीरेक्यावहे
नीरिरेकिवहे
नीरिरेकिवहे
नीरेकितास्वहे
नीरेकितास्वहे
नीरेकिष्यावहे
नीरेकिष्यावहे
नीरेक्यावहै
निररेकावहि
निररेक्यावहि
निररेकिष्वहि
निररेकिष्वहि
निररेकिष्यावहि
निररेकिष्यावहि
उत्तम पुरुषः  बहुवचनम्
नीरेक्यामहे
नीरिरेकिमहे
नीरिरेकिमहे
नीरेकितास्महे
नीरेकितास्महे
नीरेकिष्यामहे
नीरेकिष्यामहे
नीरेक्यामहै
निररेकामहि
निररेक्यामहि
निररेकिष्महि
निररेकिष्महि
निररेकिष्यामहि
निररेकिष्यामहि