निर् + नन्द् - टुनदिँ - समृद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्नन्दति
निर्नन्द्यते
निर्ननन्द
निर्ननन्दे
निर्नन्दिता
निर्नन्दिता
निर्नन्दिष्यति
निर्नन्दिष्यते
निर्नन्दतात् / निर्नन्दताद् / निर्नन्दतु
निर्नन्द्यताम्
निरनन्दत् / निरनन्दद्
निरनन्द्यत
निर्नन्देत् / निर्नन्देद्
निर्नन्द्येत
निर्नन्द्यात् / निर्नन्द्याद्
निर्नन्दिषीष्ट
निरनन्दीत् / निरनन्दीद्
निरनन्दि
निरनन्दिष्यत् / निरनन्दिष्यद्
निरनन्दिष्यत
प्रथम  द्विवचनम्
निर्नन्दतः
निर्नन्द्येते
निर्ननन्दतुः
निर्ननन्दाते
निर्नन्दितारौ
निर्नन्दितारौ
निर्नन्दिष्यतः
निर्नन्दिष्येते
निर्नन्दताम्
निर्नन्द्येताम्
निरनन्दताम्
निरनन्द्येताम्
निर्नन्देताम्
निर्नन्द्येयाताम्
निर्नन्द्यास्ताम्
निर्नन्दिषीयास्ताम्
निरनन्दिष्टाम्
निरनन्दिषाताम्
निरनन्दिष्यताम्
निरनन्दिष्येताम्
प्रथम  बहुवचनम्
निर्नन्दन्ति
निर्नन्द्यन्ते
निर्ननन्दुः
निर्ननन्दिरे
निर्नन्दितारः
निर्नन्दितारः
निर्नन्दिष्यन्ति
निर्नन्दिष्यन्ते
निर्नन्दन्तु
निर्नन्द्यन्ताम्
निरनन्दन्
निरनन्द्यन्त
निर्नन्देयुः
निर्नन्द्येरन्
निर्नन्द्यासुः
निर्नन्दिषीरन्
निरनन्दिषुः
निरनन्दिषत
निरनन्दिष्यन्
निरनन्दिष्यन्त
मध्यम  एकवचनम्
निर्नन्दसि
निर्नन्द्यसे
निर्ननन्दिथ
निर्ननन्दिषे
निर्नन्दितासि
निर्नन्दितासे
निर्नन्दिष्यसि
निर्नन्दिष्यसे
निर्नन्दतात् / निर्नन्दताद् / निर्नन्द
निर्नन्द्यस्व
निरनन्दः
निरनन्द्यथाः
निर्नन्देः
निर्नन्द्येथाः
निर्नन्द्याः
निर्नन्दिषीष्ठाः
निरनन्दीः
निरनन्दिष्ठाः
निरनन्दिष्यः
निरनन्दिष्यथाः
मध्यम  द्विवचनम्
निर्नन्दथः
निर्नन्द्येथे
निर्ननन्दथुः
निर्ननन्दाथे
निर्नन्दितास्थः
निर्नन्दितासाथे
निर्नन्दिष्यथः
निर्नन्दिष्येथे
निर्नन्दतम्
निर्नन्द्येथाम्
निरनन्दतम्
निरनन्द्येथाम्
निर्नन्देतम्
निर्नन्द्येयाथाम्
निर्नन्द्यास्तम्
निर्नन्दिषीयास्थाम्
निरनन्दिष्टम्
निरनन्दिषाथाम्
निरनन्दिष्यतम्
निरनन्दिष्येथाम्
मध्यम  बहुवचनम्
निर्नन्दथ
निर्नन्द्यध्वे
निर्ननन्द
निर्ननन्दिध्वे
निर्नन्दितास्थ
निर्नन्दिताध्वे
निर्नन्दिष्यथ
निर्नन्दिष्यध्वे
निर्नन्दत
निर्नन्द्यध्वम्
निरनन्दत
निरनन्द्यध्वम्
निर्नन्देत
निर्नन्द्येध्वम्
निर्नन्द्यास्त
निर्नन्दिषीध्वम्
निरनन्दिष्ट
निरनन्दिढ्वम्
निरनन्दिष्यत
निरनन्दिष्यध्वम्
उत्तम  एकवचनम्
निर्नन्दामि
निर्नन्द्ये
निर्ननन्द
निर्ननन्दे
निर्नन्दितास्मि
निर्नन्दिताहे
निर्नन्दिष्यामि
निर्नन्दिष्ये
निर्नन्दानि
निर्नन्द्यै
निरनन्दम्
निरनन्द्ये
निर्नन्देयम्
निर्नन्द्येय
निर्नन्द्यासम्
निर्नन्दिषीय
निरनन्दिषम्
निरनन्दिषि
निरनन्दिष्यम्
निरनन्दिष्ये
उत्तम  द्विवचनम्
निर्नन्दावः
निर्नन्द्यावहे
निर्ननन्दिव
निर्ननन्दिवहे
निर्नन्दितास्वः
निर्नन्दितास्वहे
निर्नन्दिष्यावः
निर्नन्दिष्यावहे
निर्नन्दाव
निर्नन्द्यावहै
निरनन्दाव
निरनन्द्यावहि
निर्नन्देव
निर्नन्द्येवहि
निर्नन्द्यास्व
निर्नन्दिषीवहि
निरनन्दिष्व
निरनन्दिष्वहि
निरनन्दिष्याव
निरनन्दिष्यावहि
उत्तम  बहुवचनम्
निर्नन्दामः
निर्नन्द्यामहे
निर्ननन्दिम
निर्ननन्दिमहे
निर्नन्दितास्मः
निर्नन्दितास्महे
निर्नन्दिष्यामः
निर्नन्दिष्यामहे
निर्नन्दाम
निर्नन्द्यामहै
निरनन्दाम
निरनन्द्यामहि
निर्नन्देम
निर्नन्द्येमहि
निर्नन्द्यास्म
निर्नन्दिषीमहि
निरनन्दिष्म
निरनन्दिष्महि
निरनन्दिष्याम
निरनन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्नन्दतात् / निर्नन्दताद् / निर्नन्दतु
निरनन्दत् / निरनन्दद्
निर्नन्देत् / निर्नन्देद्
निर्नन्द्यात् / निर्नन्द्याद्
निरनन्दीत् / निरनन्दीद्
निरनन्दिष्यत् / निरनन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निर्नन्दतात् / निर्नन्दताद् / निर्नन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्