निर् + तिक् - तिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निस्तेकते
निस्तिक्यते
निस्तितिके
निस्तितिके
निस्तेकिता
निस्तेकिता
निस्तेकिष्यते
निस्तेकिष्यते
निस्तेकताम्
निस्तिक्यताम्
निरतेकत
निरतिक्यत
निस्तेकेत
निस्तिक्येत
निस्तेकिषीष्ट
निस्तेकिषीष्ट
निरतेकिष्ट
निरतेकि
निरतेकिष्यत
निरतेकिष्यत
प्रथम  द्विवचनम्
निस्तेकेते
निस्तिक्येते
निस्तितिकाते
निस्तितिकाते
निस्तेकितारौ
निस्तेकितारौ
निस्तेकिष्येते
निस्तेकिष्येते
निस्तेकेताम्
निस्तिक्येताम्
निरतेकेताम्
निरतिक्येताम्
निस्तेकेयाताम्
निस्तिक्येयाताम्
निस्तेकिषीयास्ताम्
निस्तेकिषीयास्ताम्
निरतेकिषाताम्
निरतेकिषाताम्
निरतेकिष्येताम्
निरतेकिष्येताम्
प्रथम  बहुवचनम्
निस्तेकन्ते
निस्तिक्यन्ते
निस्तितिकिरे
निस्तितिकिरे
निस्तेकितारः
निस्तेकितारः
निस्तेकिष्यन्ते
निस्तेकिष्यन्ते
निस्तेकन्ताम्
निस्तिक्यन्ताम्
निरतेकन्त
निरतिक्यन्त
निस्तेकेरन्
निस्तिक्येरन्
निस्तेकिषीरन्
निस्तेकिषीरन्
निरतेकिषत
निरतेकिषत
निरतेकिष्यन्त
निरतेकिष्यन्त
मध्यम  एकवचनम्
निस्तेकसे
निस्तिक्यसे
निस्तितिकिषे
निस्तितिकिषे
निस्तेकितासे
निस्तेकितासे
निस्तेकिष्यसे
निस्तेकिष्यसे
निस्तेकस्व
निस्तिक्यस्व
निरतेकथाः
निरतिक्यथाः
निस्तेकेथाः
निस्तिक्येथाः
निस्तेकिषीष्ठाः
निस्तेकिषीष्ठाः
निरतेकिष्ठाः
निरतेकिष्ठाः
निरतेकिष्यथाः
निरतेकिष्यथाः
मध्यम  द्विवचनम्
निस्तेकेथे
निस्तिक्येथे
निस्तितिकाथे
निस्तितिकाथे
निस्तेकितासाथे
निस्तेकितासाथे
निस्तेकिष्येथे
निस्तेकिष्येथे
निस्तेकेथाम्
निस्तिक्येथाम्
निरतेकेथाम्
निरतिक्येथाम्
निस्तेकेयाथाम्
निस्तिक्येयाथाम्
निस्तेकिषीयास्थाम्
निस्तेकिषीयास्थाम्
निरतेकिषाथाम्
निरतेकिषाथाम्
निरतेकिष्येथाम्
निरतेकिष्येथाम्
मध्यम  बहुवचनम्
निस्तेकध्वे
निस्तिक्यध्वे
निस्तितिकिध्वे
निस्तितिकिध्वे
निस्तेकिताध्वे
निस्तेकिताध्वे
निस्तेकिष्यध्वे
निस्तेकिष्यध्वे
निस्तेकध्वम्
निस्तिक्यध्वम्
निरतेकध्वम्
निरतिक्यध्वम्
निस्तेकेध्वम्
निस्तिक्येध्वम्
निस्तेकिषीध्वम्
निस्तेकिषीध्वम्
निरतेकिढ्वम्
निरतेकिढ्वम्
निरतेकिष्यध्वम्
निरतेकिष्यध्वम्
उत्तम  एकवचनम्
निस्तेके
निस्तिक्ये
निस्तितिके
निस्तितिके
निस्तेकिताहे
निस्तेकिताहे
निस्तेकिष्ये
निस्तेकिष्ये
निस्तेकै
निस्तिक्यै
निरतेके
निरतिक्ये
निस्तेकेय
निस्तिक्येय
निस्तेकिषीय
निस्तेकिषीय
निरतेकिषि
निरतेकिषि
निरतेकिष्ये
निरतेकिष्ये
उत्तम  द्विवचनम्
निस्तेकावहे
निस्तिक्यावहे
निस्तितिकिवहे
निस्तितिकिवहे
निस्तेकितास्वहे
निस्तेकितास्वहे
निस्तेकिष्यावहे
निस्तेकिष्यावहे
निस्तेकावहै
निस्तिक्यावहै
निरतेकावहि
निरतिक्यावहि
निस्तेकेवहि
निस्तिक्येवहि
निस्तेकिषीवहि
निस्तेकिषीवहि
निरतेकिष्वहि
निरतेकिष्वहि
निरतेकिष्यावहि
निरतेकिष्यावहि
उत्तम  बहुवचनम्
निस्तेकामहे
निस्तिक्यामहे
निस्तितिकिमहे
निस्तितिकिमहे
निस्तेकितास्महे
निस्तेकितास्महे
निस्तेकिष्यामहे
निस्तेकिष्यामहे
निस्तेकामहै
निस्तिक्यामहै
निरतेकामहि
निरतिक्यामहि
निस्तेकेमहि
निस्तिक्येमहि
निस्तेकिषीमहि
निस्तेकिषीमहि
निरतेकिष्महि
निरतेकिष्महि
निरतेकिष्यामहि
निरतेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्