निर् + ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्ज्योतति
निर्ज्युत्यते
निर्जुज्योत
निर्जुज्युते
निर्ज्योतिता
निर्ज्योतिता
निर्ज्योतिष्यति
निर्ज्योतिष्यते
निर्ज्योततात् / निर्ज्योतताद् / निर्ज्योततु
निर्ज्युत्यताम्
निरज्योतत् / निरज्योतद्
निरज्युत्यत
निर्ज्योतेत् / निर्ज्योतेद्
निर्ज्युत्येत
निर्ज्युत्यात् / निर्ज्युत्याद्
निर्ज्योतिषीष्ट
निरज्युतत् / निरज्युतद् / निरज्योतीत् / निरज्योतीद्
निरज्योति
निरज्योतिष्यत् / निरज्योतिष्यद्
निरज्योतिष्यत
प्रथम  द्विवचनम्
निर्ज्योततः
निर्ज्युत्येते
निर्जुज्युततुः
निर्जुज्युताते
निर्ज्योतितारौ
निर्ज्योतितारौ
निर्ज्योतिष्यतः
निर्ज्योतिष्येते
निर्ज्योतताम्
निर्ज्युत्येताम्
निरज्योतताम्
निरज्युत्येताम्
निर्ज्योतेताम्
निर्ज्युत्येयाताम्
निर्ज्युत्यास्ताम्
निर्ज्योतिषीयास्ताम्
निरज्युतताम् / निरज्योतिष्टाम्
निरज्योतिषाताम्
निरज्योतिष्यताम्
निरज्योतिष्येताम्
प्रथम  बहुवचनम्
निर्ज्योतन्ति
निर्ज्युत्यन्ते
निर्जुज्युतुः
निर्जुज्युतिरे
निर्ज्योतितारः
निर्ज्योतितारः
निर्ज्योतिष्यन्ति
निर्ज्योतिष्यन्ते
निर्ज्योतन्तु
निर्ज्युत्यन्ताम्
निरज्योतन्
निरज्युत्यन्त
निर्ज्योतेयुः
निर्ज्युत्येरन्
निर्ज्युत्यासुः
निर्ज्योतिषीरन्
निरज्युतन् / निरज्योतिषुः
निरज्योतिषत
निरज्योतिष्यन्
निरज्योतिष्यन्त
मध्यम  एकवचनम्
निर्ज्योतसि
निर्ज्युत्यसे
निर्जुज्योतिथ
निर्जुज्युतिषे
निर्ज्योतितासि
निर्ज्योतितासे
निर्ज्योतिष्यसि
निर्ज्योतिष्यसे
निर्ज्योततात् / निर्ज्योतताद् / निर्ज्योत
निर्ज्युत्यस्व
निरज्योतः
निरज्युत्यथाः
निर्ज्योतेः
निर्ज्युत्येथाः
निर्ज्युत्याः
निर्ज्योतिषीष्ठाः
निरज्युतः / निरज्योतीः
निरज्योतिष्ठाः
निरज्योतिष्यः
निरज्योतिष्यथाः
मध्यम  द्विवचनम्
निर्ज्योतथः
निर्ज्युत्येथे
निर्जुज्युतथुः
निर्जुज्युताथे
निर्ज्योतितास्थः
निर्ज्योतितासाथे
निर्ज्योतिष्यथः
निर्ज्योतिष्येथे
निर्ज्योततम्
निर्ज्युत्येथाम्
निरज्योततम्
निरज्युत्येथाम्
निर्ज्योतेतम्
निर्ज्युत्येयाथाम्
निर्ज्युत्यास्तम्
निर्ज्योतिषीयास्थाम्
निरज्युततम् / निरज्योतिष्टम्
निरज्योतिषाथाम्
निरज्योतिष्यतम्
निरज्योतिष्येथाम्
मध्यम  बहुवचनम्
निर्ज्योतथ
निर्ज्युत्यध्वे
निर्जुज्युत
निर्जुज्युतिध्वे
निर्ज्योतितास्थ
निर्ज्योतिताध्वे
निर्ज्योतिष्यथ
निर्ज्योतिष्यध्वे
निर्ज्योतत
निर्ज्युत्यध्वम्
निरज्योतत
निरज्युत्यध्वम्
निर्ज्योतेत
निर्ज्युत्येध्वम्
निर्ज्युत्यास्त
निर्ज्योतिषीध्वम्
निरज्युतत / निरज्योतिष्ट
निरज्योतिढ्वम्
निरज्योतिष्यत
निरज्योतिष्यध्वम्
उत्तम  एकवचनम्
निर्ज्योतामि
निर्ज्युत्ये
निर्जुज्योत
निर्जुज्युते
निर्ज्योतितास्मि
निर्ज्योतिताहे
निर्ज्योतिष्यामि
निर्ज्योतिष्ये
निर्ज्योतानि
निर्ज्युत्यै
निरज्योतम्
निरज्युत्ये
निर्ज्योतेयम्
निर्ज्युत्येय
निर्ज्युत्यासम्
निर्ज्योतिषीय
निरज्युतम् / निरज्योतिषम्
निरज्योतिषि
निरज्योतिष्यम्
निरज्योतिष्ये
उत्तम  द्विवचनम्
निर्ज्योतावः
निर्ज्युत्यावहे
निर्जुज्युतिव
निर्जुज्युतिवहे
निर्ज्योतितास्वः
निर्ज्योतितास्वहे
निर्ज्योतिष्यावः
निर्ज्योतिष्यावहे
निर्ज्योताव
निर्ज्युत्यावहै
निरज्योताव
निरज्युत्यावहि
निर्ज्योतेव
निर्ज्युत्येवहि
निर्ज्युत्यास्व
निर्ज्योतिषीवहि
निरज्युताव / निरज्योतिष्व
निरज्योतिष्वहि
निरज्योतिष्याव
निरज्योतिष्यावहि
उत्तम  बहुवचनम्
निर्ज्योतामः
निर्ज्युत्यामहे
निर्जुज्युतिम
निर्जुज्युतिमहे
निर्ज्योतितास्मः
निर्ज्योतितास्महे
निर्ज्योतिष्यामः
निर्ज्योतिष्यामहे
निर्ज्योताम
निर्ज्युत्यामहै
निरज्योताम
निरज्युत्यामहि
निर्ज्योतेम
निर्ज्युत्येमहि
निर्ज्युत्यास्म
निर्ज्योतिषीमहि
निरज्युताम / निरज्योतिष्म
निरज्योतिष्महि
निरज्योतिष्याम
निरज्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्ज्योततात् / निर्ज्योतताद् / निर्ज्योततु
निरज्योतत् / निरज्योतद्
निर्ज्योतेत् / निर्ज्योतेद्
निर्ज्युत्यात् / निर्ज्युत्याद्
निरज्युतत् / निरज्युतद् / निरज्योतीत् / निरज्योतीद्
निरज्योतिष्यत् / निरज्योतिष्यद्
प्रथमा  द्विवचनम्
निरज्युतताम् / निरज्योतिष्टाम्
प्रथमा  बहुवचनम्
निरज्युतन् / निरज्योतिषुः
मध्यम पुरुषः  एकवचनम्
निर्ज्योततात् / निर्ज्योतताद् / निर्ज्योत
निरज्युतः / निरज्योतीः
मध्यम पुरुषः  द्विवचनम्
निरज्युततम् / निरज्योतिष्टम्
मध्यम पुरुषः  बहुवचनम्
निरज्युतत / निरज्योतिष्ट
उत्तम पुरुषः  एकवचनम्
निरज्युतम् / निरज्योतिषम्
उत्तम पुरुषः  द्विवचनम्
निरज्युताव / निरज्योतिष्व
उत्तम पुरुषः  बहुवचनम्
निरज्युताम / निरज्योतिष्म